समाचारं

सेप्टेम्बर्-मासस्य ३ दिनाङ्के जापानदेशे युक्रेनदेशस्य राजदूतः “भूतपूजितः” ।

2024-09-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सितम्बर्-मासस्य ३ दिनाङ्कः चीनदेशस्य जापानी-आक्रामकता-विरुद्ध-प्रतिरोध-युद्धस्य, विश्व-फासिस्ट-विरोधी-युद्धस्य च विजयस्य ७९ वर्षाणि पूर्णानि सन्ति ।

जापानदेशे युक्रेनदेशस्य दूतावासेन सामाजिकमञ्चे घोषणा कृता

जापानदेशे युक्रेनदेशस्य दूतावासः अपि "देशस्य कृते स्वप्राणान् बलिदानं कृतवन्तः शहीदान् श्रद्धांजलिम् अयच्छति" इति मिथ्यारूपेण उक्तवान् ।

अस्माकं देशस्य विदेशमन्त्रालयेन बहुवारं बोधितं यत् यासुकुनी-तीर्थं जापानी-सैन्यवादस्य विदेशीय-आक्रामकता-युद्धस्य आरम्भार्थं आध्यात्मिकं साधनं प्रतीकं च अस्ति, द्वितीयविश्वयुद्धस्य क-वर्गस्य युद्ध-अपराधिनः च अत्र निहिताः सन्ति |.

अगस्तमासस्य १५ दिनाङ्के तस्मिन् दिने यासुकुनी-तीर्थस्य भ्रमणस्य विषये विदेशमन्त्रालयस्य प्रवक्ता लिन् जियान् इत्यनेन सूचितं यत् ७९ वर्षपूर्वम् अस्मिन् दिने जापानदेशेन पोट्स्डैम्-घोषणा स्वीकृता, अशर्ततया आत्मसमर्पणस्य घोषणा च कृता चीनीजनाः विश्वस्य जनानां सह मिलित्वा जापानीसैन्यवादीनां आक्रमणकारिणः फासिज्मस्य च पराजयं कृत्वा दुष्टस्य उपरि न्यायस्य, अन्धकारस्य उपरि प्रकाशस्य, प्रतिक्रियायाः उपरि प्रगतिस्य च महतीं विजयं प्राप्तवन्तः अयं ऐतिहासिकः क्षणः अन्तर्राष्ट्रीयसमुदायेन सदा स्मर्तव्यः अस्ति ।

यासुकुनीतीर्थविषये केषाञ्चन जापानीराजनैतिकव्यक्तिनां कार्याणि पुनः ऐतिहासिकविषयेषु जापानस्य गलतदृष्टिकोणं प्रतिबिम्बयन्ति। चीनदेशः जापानदेशे गम्भीरप्रतिनिधित्वं दत्त्वा स्वस्य गम्भीरं स्थानं प्रकटितवान् अस्ति।

आक्रामकतायाः इतिहासस्य सम्यक् उपचारः, गहनतया चिन्तनं च युद्धानन्तरं जापानस्य एशियायाः प्रतिवेशिनः सह मैत्रीपूर्णं सहकारिसम्बन्धं स्थापयितुं विकसितुं च महत्त्वपूर्णा पूर्वापेक्षा अस्ति ऐतिहासिक-अनुभवं पाठं च मनसि स्थापयितव्यम्, न तु द्वेषं स्थापयितुं, अपितु इतिहासात् शिक्षितुं, शान्तिं स्थापयितुं, भविष्यस्य सामना कर्तुं च इति वयं बोधयामः |. चीनदेशः जापानदेशं आग्रहं करोति यत् सः स्वस्य आक्रामकतायाः इतिहासस्य सामना कर्तुं चिन्तयितुं च स्वस्य वक्तव्यानां प्रतिबद्धतानां च गम्भीरतापूर्वकं पालनं करोतु, यासुकुनीतीर्थादिषु ऐतिहासिकविषयेषु स्ववचनेषु कर्मसु च सावधानाः भवेयुः, सैन्यवादात् पूर्णतया विच्छिन्नाः भवेयुः, मार्गस्य पालनं कुर्वन्तु शान्तिपूर्णविकासः, तथा च व्यावहारिककार्यैः स्वस्य एशियाईपरिजनस्य अन्तर्राष्ट्रीयसमुदायस्य च विश्वासं प्राप्तुं।

अयं लेखः observer.com इत्यस्य अनन्यपाण्डुलिपिः अस्ति, प्राधिकरणं विना पुनः प्रदर्शितुं न शक्यते ।