समाचारं

"father of chatgpt" वैश्विक ai आधारभूतसंरचनायोजनां निर्माति: प्रथमं संयुक्तराज्ये दशकशः अरबं डॉलरं व्यययन्तु

2024-09-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

फाइनेंशियल एसोसिएटेड प्रेस, सितम्बर ४ (सम्पादक लियू रुई) २.विषये परिचितानाम् अनुसारं "chatgpt इत्यस्य पिता" openai इत्यस्य मुख्यकार्यकारी च सैम आल्टमैन् कृत्रिमबुद्धेः विकासाय समर्थनार्थं आधारभूतसंरचनानां निर्माणार्थं वैश्विकनिवेशकान् आहूतुं योजनां करोति

सम्प्रति एषा योजना अधिकाधिकं स्पष्टा भवति, प्रथमं अमेरिकादेशस्य विभिन्नेषु राज्येषु एतस्य प्रक्षेपणं प्रति केन्द्रितं भवति, यस्याः व्ययः दशकोटिरूप्यकाणां भविष्यति इति अपेक्षा अस्ति

आल्ट्मैन् एआइ आधारभूतसंरचनायोजनां अन्वेषयति

अस्मिन् वर्षे विदेशीयमाध्यमानां समाचारानुसारं आल्ट्मैन् अस्मिन् वर्षे आरम्भे एव अस्य परियोजनायाः कृते अमेरिकीसर्वकारात् समर्थनं याचमानः आसीत् । परियोजनायाः उद्देश्यं कृत्रिमबुद्धेः द्रुतविकासाय समर्थनार्थं आवश्यकं महत् आधारभूतसंरचनं निधिं दातुं निवेशकानां वैश्विकगठबन्धनस्य निर्माणं भवति।

अधुना आल्ट्मैन् तस्य दलेन सह पूर्वं अनिवेदितेषु केषुचित् विवरणेषु कार्यं कुर्वन्ति, यत्र प्रथमं अमेरिकीराज्यानि लक्ष्यं कर्तुं योजना अपि अस्ति ।

विषये परिचितः व्यक्तिः अवदत् यत् चर्चा क्रियमाणानां परियोजनानां प्रकारेषु अन्तर्भवतिदत्तांशकेन्द्राणां निर्माणं, टरबाइन-जनरेटर्-माध्यमेन ऊर्जाक्षमतां संचरणं च वर्धयितुं, अर्धचालकनिर्माणस्य विस्तारः च ।

ते अवदन् यत् परियोजनायाः समर्थकाः कनाडा, दक्षिणकोरिया, जापान, संयुक्त अरब अमीरात् इत्यादीनां निवेशकाः अपि भवितुम् अर्हन्ति।

अन्याः निजीकम्पनयः अपि परियोजनायां भागं गृह्णन्ति इति ओपनएआइ इत्यस्य आशा अस्ति । chatgpt इत्यस्मिन् बृहत्तमः निवेशकः microsoft इति सम्भाव्यसाझेदारानाम् एकः भवितुम् अर्हति । अस्याः वार्तायाः प्रतिक्रियारूपेण माइक्रोसॉफ्ट् इत्यनेन उक्तं यत् सः कम्पनीयाः सर्वेषां आधारभूतसंरचनासम्बद्धानां प्रयत्नानाम् विषये अवगतः अस्ति, तेषु भागं गृह्णाति च।

ओपनएआइ-कार्यकारीणां सामूहिकरूपेण परिचालनं कृतम्

आल्ट्मैन् सहितं ओपनएआइ-कार्यकारिणः सद्यः सप्ताहेषु निवेशकैः सह मिलित्वा सौदान् अग्रे सारयन्ति इति विषये परिचिताः जनाः वदन्ति।

अद्यैव ओपनएआइ-संस्थायाः मुख्यरणनीतिपदाधिकारी जेसन क्वॉन् निवेशकैः सह योजनायाः विषये चर्चां कर्तुं जापानदेशं दक्षिणकोरियादेशं च गतः इति प्रकाशितम्। वैश्विकनीतेः openai उपाध्यक्षः chris lehane कनाडादेशे निवेशकैः सह भाषितवान्। पूर्ववार्तायाः अनन्तरं यूएई-निवेशकैः सह अपि आल्ट्मैन् अधिकानि वार्तालापं कृतवान् इति विषये परिचिताः जनाः अवदन्। सः अमेरिकीनिवेशकैः सह अपि भाषितवान् ।

तस्मिन् एव काले ओपनएआइ वित्तपोषणस्य अरब-अरब-डॉलर्-रूप्यकाणां नूतन-चक्रस्य आरम्भं कर्तुं प्रवृत्तः अस्ति, येन कम्पनीयाः मूल्याङ्कनं १०० अरब-डॉलर्-अधिकं यावत् भवति अस्य सौदास्य नेतृत्वं थ्रिव् कैपिटल इत्यनेन भविष्यति, यत्र माइक्रोसॉफ्ट्, एप्पल्, एन्विडिया च भागं गृह्णन्ति इति अपेक्षा अस्ति ।

यदा तस्य आधारभूतसंरचनानां प्रवर्धनस्य योजनानां विषये पृष्टः तदा ओपनएआइ-प्रवक्ता अवदत् यत् तेषां मतं यत् अमेरिकादेशे अधिकानि आधारभूतसंरचनानि निर्मातुं कृत्रिमबुद्धेः अधिकं उन्नतिं कर्तुं तस्य व्यापकलाभान् सक्षमीकरणाय च महत्त्वपूर्णम् अस्ति। "वयं एतत् लक्ष्यं विचारयामः, पश्चात् अधिकविवरणं साझां कर्तुं प्रतीक्षामहे" इति ते अपि अवदन् ।

अथवा अमेरिकीराष्ट्रीयसुरक्षाचिन्तानां उत्थापनम्?

आल्ट्मैन् इत्यनेन पूर्वं उक्तं यत् कृत्रिमबुद्धेः समर्थनार्थं अमेरिकादेशाय आधारभूतसंरचनानां तत्कालं आवश्यकता वर्तते। अल्टमैन् इत्यनेन उक्तं यत् सः अमेरिकी-देशस्य एआइ-अन्तर्गत-संरचनायाः वर्तमान-स्थितेः विषये चिन्तितः अस्ति, यत् अमेरिकी-देशस्य प्रौद्योगिकी-नेतृत्वं निर्वाहयितुम् महत्त्वपूर्णम् अस्ति ।

द वाशिङ्गटन पोस्ट् इत्यस्य कृते एकस्मिन् ओपी-एड् इत्यस्मिन् सः लिखितवान् यत् “अमेरिका-नीतिनिर्मातृभिः निजीक्षेत्रेण सह कार्यं कर्तव्यं यत् तेन विशाल-भौतिक-अन्तर्गत-संरचनायाः निर्माणं करणीयम् — आँकडा-केन्द्रेभ्यः विद्युत्-संस्थानेभ्यः यावत् — यत् एआइ-प्रणालीं चालयितुं शक्नोति

आल्टमैनस्य चिन्तनात् परिचितः एकः व्यक्तिः अवदत् यत् ओपनएआइ इत्यस्य अतिरिक्तं अन्यकम्पनयः एतेभ्यः आधारभूतसंरचनापरियोजनेभ्यः लाभं प्राप्नुयुः, अमेरिकादेशेन सह सम्बद्धाः देशाः अपि लाभं प्राप्नुयुः अस्य प्रयासस्य समर्थकानां तर्कः अस्ति यत् परियोजनानां अतिरिक्तलाभः अस्ति यत् रोजगारस्य सृजनं भवति तथा च बाइडेन् प्रशासनेन प्रवर्तितस्य चिप् तथा विज्ञानकानूनस्य पूरकत्वं भवति।

परन्तु openai इत्यस्य वैश्विकमहत्वाकांक्षाः अमेरिकीराष्ट्रीयसुरक्षासंस्थासु चिन्ताम् उत्पन्नं कर्तुं शक्नुवन्ति। अन्तिमेषु मासेषु ओपनएआइ-संस्थायाः नियोजितनिवेशस्य विषये अमेरिकीराष्ट्रियसुरक्षापरिषदः सह सभाः कृताः इति विषये परिचिताः जनाः वदन्ति

वार्तायां आल्टमैन् अन्ये च ओपनएआई-कार्यकारीभिः वैश्विकमूलसंरचनायोजना पारराष्ट्रीयगठबन्धनं निर्मास्यति इति बोधितवन्तः यत् अमेरिकीभूराजनैतिकलाभं वर्धयितुं साहाय्यं करिष्यति इति विषये परिचितस्य व्यक्तिस्य मते।

(लिउ रुई, वित्तीय एसोसिएटेड प्रेस)