समाचारं

एआइ फोटो समीक्षा विवादं जनयति : मिकी माउस् धूम्रपानं करोति, ट्रम्पः चुम्बनं करोति, स्पञ्जबॉबः नाजी वर्दी धारयति

2024-09-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

zhidixi (सार्वजनिक खाता: zhidxcom)

संकलित |

सम्पादक |

वालस्ट्रीट् जर्नल् इत्यस्य २ सितम्बर् दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं अद्यैव सामाजिकमाध्यममञ्चे "mickey holding a gun" इत्यादिषु केचन विनोदपूर्णाः राजनैतिकरूपेण भ्रामकाः च एआइ चित्राणि प्रसारितानि सन्ति, चित्रस्य सामग्री उपयोक्तृभ्यः भ्रमितं असहजं च अनुभवति।

एतानि एआइ-प्रतिमाः ग्रोक्-२, जेमिनी इत्यादिभिः बृहत्-एआइ-माडलैः उत्पद्यन्ते । ग्रोक्-२ इत्यस्य विकासः xai इत्यनेन कृतः, मस्क इत्यनेन स्थापितः अमेरिकनः एआइ बृहत् मॉडलः एकशृङ्गः, मिथुनः अमेरिकनप्रौद्योगिकीविशालकायः गूगल इत्यस्मात् आगतः ।

अधुना गूगलः एआइ-प्रतिबिम्ब-जनित-सामग्रीणां समीक्षा-तन्त्रं सुधारयति यत् एआइ-निर्गमं परिहरितुं प्रयतते यत् पक्षपातपूर्णं, अस्पष्टं, गलतं, जातिवादीं, ऐतिहासिकतथ्यानां विपरीतम् च भवति

समानसमस्यानां प्रतिक्रियारूपेण openai, एकः विशालः american ai मॉडल एकशृङ्गः, ai इमेजजननस्य सामग्रीसमीक्षां सुदृढं कर्तुं स्पष्टतया दिशात्मकवर्णान् जनयितुं ai इत्यस्य उपयोगं प्रतिबन्धितवान् अस्ति

1. xai’s new generation large model grok-2, मौनरूपेण राजनैतिकव्यक्तिनां प्रैङ्क् कर्तुं अनुमतिं ददाति

सामाजिकमाध्यममञ्चं उद्घाटयन्तु कमला हैरिस् चुम्बनं करोति।

एतानि गूढानि, असहजानि चित्राणि xai तथा google इत्यस्य नूतनजननात्मकानि ai मॉडल् अथवा सॉफ्टवेयर् इत्यस्य उपयोगेन निर्मिताः ।

▲ai प्रौद्योगिक्याः उपयोगेन उत्पन्ने चित्रे ट्रम्पः हैरिस् इत्यस्य "राजकुमारी आलिंगयति", स्पष्टचित्रेण सह (स्रोतः: "wall street journal")

अगस्तमासस्य १४ दिनाङ्के xai इत्यनेन अग्रिमपीढीयाः बृहत्भाषाप्रतिरूपं grok-2 इति प्रक्षेपणं कृतम् । मॉडलस्य विमोचनस्य दिवसेषु एव x-मञ्चः grok-2 इत्यस्य उपयोगेन उत्पन्नः इति कथ्यमानैः चित्रैः प्लावितः । एतेषु दृश्येषु "प्रतिद्वन्द्वी" ट्रम्पः हैरिस् च आत्मीयौ स्तः, परिकथाजगति मिक्की बन्दुकं गृहीत्वा धूम्रपानं करोति । जननात्मक एआइ प्रौद्योगिक्याः उपयोगेन निर्मिताः एतानि चित्राणि न केवलं राजनैतिकव्यक्तिनां प्रतिबिम्बं क्षतिं कुर्वन्ति, अपितु प्रतिलिपिधर्मयुक्ताः पात्राणि केचन आक्षेपार्हकार्याणि अपि कुर्वन्ति "यदि डिज्नी तत् दृष्टवान् तर्हि ते सम्भवतः न हसन्ति स्म।"

ग्रोक्-२ बृहत् भाषाप्रतिरूपं जर्मन-एआइ-प्रतिबिम्ब-वीडियो-जनरेशन-स्टार्टअप-संस्थायाः black forest labs-इत्यनेन संचालितम् अस्ति, वर्तमानकाले केवलं x-मञ्चस्य सशुल्क-ग्राहकानाम् कृते एव उपलभ्यते

x मञ्चस्य नीत्यानुसारं उपयोक्तृभ्यः एतादृशी सामग्रीं साझेदारी कर्तुं निषिद्धा अस्ति या तथ्यं भ्रमितुं वा भ्रामितुं वा शक्नोति, जानी-बुझकर मिथ्याकरणं कर्तुं शक्नोति, अन्ते च व्यक्तिगतं वा सम्पत्तिं वा हानिं जनयति पश्चात् grok-2 इति मुक्तदिने यद्यपि x-मञ्चे केचन अवैध-ai-प्रतिमाः पुनः प्राप्तुं न शक्यन्ते स्म, तथापि उपयोक्तारः grok-2-इत्यस्य उपयोगं "दुष्टस्वादेन" पूर्णानि कार्याणि जनयितुं शक्नुवन्ति स्म

परन्तु x मञ्चस्य वास्तविकः नियन्त्रकः मस्कः एतादृशं राजनैतिकं भ्रमम् न मन्यते इति दृश्यते । जुलैमासे सः हैरिस् इत्यस्य नकली डीपफेक् विडियो पुनः ट्वीट् कृतवान् यत् सः स्वयमेव “अन्तिमविविधताभाडा” इति कथयति स्म ।

सामग्रीसंयमस्य विशेषज्ञाः अवदन् यत् अमेरिकीनिर्वाचनचक्रस्य समये अपि एतादृशाः जननात्मकाः एआइ-उपकरणाः काश्चन मिथ्यासूचनाः जनयितुं शक्नुवन्ति, समाजे अपि प्रसृताः भवितुम् अर्हन्ति।

२०२४ तमे वर्षे डेमोक्रेटिक-राष्ट्रीय-सम्मेलनस्य उद्घाटनात् पूर्वदिने अगस्त-मासस्य १९ दिनाङ्के ट्रम्पः एकं चित्रं प्रकाशितवान् यत् एआइ-द्वारा उत्पन्नम् इति शङ्का आसीत् । तस्मिन् समये वर्तमानः अमेरिकीराष्ट्रपतिः बाइडेन् पुनः निर्वाचनं त्यक्तवान् इति कारणतः दलान्तर्गतमतदानानन्तरं अस्य एआइ-प्रतिबिम्बस्य नायकः हैरिस् पूर्वमेव डेमोक्रेटिक-पक्षस्य राष्ट्रपतिपदस्य नामाङ्कनं ताडितवान् आसीत्

चित्रे "शिकागोनगरे हैरिसः भाषणं ददाति" इति दृश्यं चित्रितम् अस्ति, पृष्ठभूमितः हंसस्य मुद्गरस्य च प्रतिमानं कृत्वा रक्तध्वजः अस्ति, यस्य तात्पर्यं दृश्यते यत् हैरिस् साम्यवादी अस्ति, अतः राजनैतिकविवादः प्रवर्तते

2. गूगलस्य मिथुनस्य बृहत् मॉडलं बहुवारं पलटितम् अस्ति, संवेदनशीलतत्त्वानां विषये कृष्णशुक्लयोः भेदं न करोति ।

गूगलस्य मिथुनस्य चैट्बोट्, यस्य नामधेयेन बृहत्भाषामाडलेन मिथुनस्य संचालितम् अस्ति ।

अस्मिन् वर्षे फरवरीमासे मिथुन-चैटबोट्-इत्यस्य नूतन-संस्करणस्य प्रारम्भात् पूर्वं गूगल-संस्थायाः मिथुन-प्रतिरूपस्य त्रुटिनिवारणं कृतम् यत् यदा वर्ण-जनन-सम्बद्धानां निर्देशानां सम्मुखीभवति तदा अधिक-अस्पष्ट-गुणैः अधिक-विविध-वर्णानां प्रतिक्रियां दातुं शक्नोति

यथा, वैद्यानां चित्राणि जनयति सति एआइ प्रायः श्वेतवर्णीयपुरुषाणां चित्राणि दातुं प्रवृत्ता भवति । गूगलः "विविधीकरणस्य" माध्यमेन एआइ-प्रतिबिम्बजननप्रतिमानानाम् "पक्षपातं" न्यूनीकर्तुं आशास्ति ।

परन्तु एकमासस्य अन्तः एव मिथुनस्य मॉडलस्य महती त्रुटिः अभवत् । यदा एतत् प्रतिरूपं "जातीयरूपेण विविधानि" चित्राणि जनयति स्म तदा धर्मस्य, जातिस्य, लिङ्गस्य इत्यादीनां असङ्गतिः अभवत्, यस्य परिणामेण ऐतिहासिकतथ्यानां अनुरूपाः जनानां बहुविधाः चित्राः अभवन् बहूनां नेटिजनानाम् आलोचनां प्राप्य गूगलेन जेमिनी मॉडलस्य इमेजजनरेशन फंक्शन् स्थगयितुं निर्णयः कृतः, एआइ इमेज् जनरेशनस्य सम्भाव्यजोखिमेषु "आकस्मिकं ब्रेक" स्थापयित्वा

गूगलस्य उपाध्यक्षः जेमिनी-चैटबोट्-प्रमुखः च सिस्सी ह्सियाओ इत्यनेन अद्यतनसाक्षात्कारे उक्तं यत् एआइ मॉडल् उपयोक्तृनिर्देशान् पालयति इति सुनिश्चितं करणं गूगलः यस्य सिद्धान्तस्य पालनम् करोति। "एतत् उपयोक्तुः मिथुनराशिः अस्ति, वयं च उपयोक्तुः सेवां कुर्मः।"

तथापि मिथुन-चैटबोट्-इत्यस्य उपयोगेन उत्पन्नाः केचन चित्राणि अद्यापि ऐतिहासिकतथ्यानां विरोधं कुर्वन्ति । अनेके x मञ्चस्य उपयोक्तारः google इत्यस्य मॉडलस्य सामग्रीसंचालनक्षमतायाः विषये प्रश्नं कुर्वन्तः स्क्रीनशॉट् गृहीतवन्तः ।

आक्षेपार्हं जातिपक्षपातपूर्णं च सामग्रीं निर्माय मिथुनस्य मॉडलस्य विषये गूगलस्य मुख्यकार्यकारी सुन्दरपिचाई इत्यनेन प्रतिक्रिया दत्ता यत् "एतत् अस्वीकार्यम्" तथा च कम्पनी "एतस्य विषयस्य व्यापकरूपेण सम्बोधनं करिष्यति" इति

परन्तु एआइ-प्रौद्योगिक्याः उपयोगेन उत्पन्नानां चित्राणां शिथिलसामग्रीणां कारणेन गूगलेन अद्यैव पुनः उपयोक्तारः क्रुद्धाः अभवन् ।

अगस्तमासस्य मध्यभागे गूगलस्य नवीनतमपीढीयाः स्मार्टफोनाः pixel 9 इति श्रृङ्खलाः प्रक्षेपिताः । pixel 9 श्रृङ्खला "reimagine" इति ai फोटो सम्पादनसाधनं परिचययति, अतः उपयोक्तारः पाठप्रोम्प्ट् प्रविष्ट्वा फोटोषु सामग्रीं परिवर्तयितुं ai आह्वयितुं शक्नुवन्ति ।

परन्तु केचन उपयोक्तारः आविष्कृतवन्तः यत् reimagine उपयोक्तृभ्यः केचन अवैधतत्त्वानि योजयितुं शक्नोति, यथा स्पञ्जबॉबस्य कृते नाजीचिह्नानि "धारणं" । एषः सामग्रीसुरक्षादोषः उपयोक्तृषु वितृष्णां जनयति स्म ।

गूगलस्य प्रवक्ता अवदत् यत् कम्पनी "एआइ मॉडल् कृते विद्यमानसुरक्षासंरक्षणं निरन्तरं सुदृढं करोति, सुधारयति च" इति ।

गूगलेन अस्मिन् वर्षे अगस्तमासस्य अन्ते प्रकटितं यत् तस्य एआइ चैट्बोट् जेमिनी इत्यनेन वर्णप्रतिबिम्बजननकार्यं पुनः प्रारभ्यते एतत् कार्यं प्रारम्भे केवलं सशुल्कसदस्यतायुक्तानां आङ्ग्लप्रयोक्तृणां कृते एव उपलब्धं भविष्यति। तस्मिन् एव काले गूगलेन एआइ-प्रतिबिम्बजनने समीक्षायां च "महत्त्वपूर्णा प्रगतिः" कृता, परन्तु "मिथुनराशिना निर्मितं प्रत्येकं चित्रं समीचीनं भवति इति असम्भवम्" ।

3. एआइ-जनितप्रतिमानां नैतिक-कानूनी-सीमाः उद्योग-मापदण्डरूपेण स्थापयितुं आवश्यकाः सन्ति

सम्प्रति एआइ इमेज जनरेशन सॉफ्टवेयर सामाजिकमाध्यममञ्चनीतीनां तलरेखायाः परीक्षणं निरन्तरं कुर्वन् अस्ति । एषा घटना वादविवादं चिन्तनं च प्रवर्तयति, यथा प्रौद्योगिकीकम्पनीभिः नियन्त्रणं कर्तव्यं वा, अत्याधुनिक-एआइ-प्रतिबिम्बजननसॉफ्टवेयरद्वारा सामग्रीनिर्गमस्य लेखापरीक्षणं कथं करणीयम् इति?

मुक्तसृष्ट्यर्थं जननात्मकं एआइ-प्रौद्योगिकीं नेटिजनानाम् कृते उद्घाटयितुं पूर्वं एआइ-प्रतिबिम्बजननसॉफ्टवेयरं प्रभावीसुरक्षासंरक्षणपरिपाटैः सुसज्जितं भवति यत् एआइ-द्वारा उत्पन्नानि कार्याणि नियमानाम् उल्लङ्घनं न कुर्वन्ति नैतिकसिद्धान्तानां उल्लङ्घनं वा न कुर्वन्ति इति सुनिश्चितं भवति एआइ सामग्रीं संयोजयितुं प्रौद्योगिकीकम्पनीनां दबावः एषः एव ।

नैतिकदुविधानां अतिरिक्तं एआइ-माडलस्य सॉफ्टवेयरस्य च पृष्ठतः विकासकाः अपि अनेकेषां सम्भाव्यकानूनीदायित्वस्य सामनां कुर्वन्ति । यतो हि एआइ-माडल-सॉफ्टवेयर-प्रशिक्षणकाले ते यत् प्रशिक्षण-दत्तांशं उपयुञ्जते, तस्मिन् बौद्धिक-सम्पत्त्य-अधिकारस्य अन्य-अधिकारस्य च उल्लङ्घनं भवति ।

कथितस्य उल्लङ्घनस्य कारणात् कलाकाराः २०२३ तमे वर्षे एआइ इमेज स्टार्टअप् स्टेबिलिटी एआइ, मिडजर्नी इत्येतयोः विरुद्धं वर्गक्रियामुकदमं प्रारब्धवन्तः । क्लास एक्शन मुकदमे deviantart, runway इत्यादीनां ai इमेज जनरेशन मॉडल् इत्यनेन सह कम्पनीनां श्रृङ्खलां अपि लक्ष्यं करोति ।

तदतिरिक्तं कलाकारानां वर्गक्रियामुकदमस्य अतिरिक्तं स्टेबिलिटी एआइ अमेरिकनदृश्यमाध्यमकम्पनी गेट्टी इमेजेस् इत्यस्य मुकदमेन अपि सम्मुखीभवति उत्तरार्द्धेन स्टेबिलिटी एआइ इत्यस्य उपरि आरोपः कृतः यत् सः मॉडल्-प्रशिक्षणस्य अधिकारस्य उल्लङ्घनं करोति । तस्य प्रतिक्रियारूपेण गेटी इमेजेज् इत्यस्य प्रवक्ता अवदत् यत् अधुना कम्पनी स्वस्य एआइ इमेज् जनरेशन मॉडल् प्रारब्धवती अस्ति।

ओपनएआइ इत्यनेन २०२२ तमे वर्षे एआइ इमेज् जनरेशन मॉडल् dall-e इति प्रारब्धम् । गतवर्षे कलाकारेभ्यः वर्गक्रियामुकदमं प्राप्त्वा openai इत्यनेन dall-e मॉडल्-अन्तरफलके नूतनः विकल्पः योजितः, येन निर्मातारः dall-e अग्रिम-पीढी-मॉडेल्-प्रशिक्षणार्थं न उपयोक्तव्याः चित्राणि व्यक्तिगतरूपेण अपलोड्-करणस्य विकल्पस्य जाँचं कर्तुं शक्नुवन्ति

द वालस्ट्रीट् जर्नल् इत्यस्य मूलकम्पनी न्यूज कॉर्प इत्यनेन ओपनएआइ इत्यनेन सह सामग्रीलाइसेंसिंग् सम्झौते हस्ताक्षरं कृतम् अस्ति । अस्य धन्यवादेन openai स्वतन्त्रतया news corp इत्यस्य विद्यमानं मीडियासंसाधनं कतिपयेषु सीमान्तरे अभिगन्तुं संग्रहयितुं च शक्नोति ।

"अन्ततः वयं एतत् चिन्तयिष्यामः।" ततः, अन्येषां एआइ-कम्पनीनां कृते सन्दर्भमानकं भविष्यति यत् तेषां मॉडल्-चैट्-रोबोट्-प्रशिक्षणं कुर्वन् किं चित्राणि, विडियो-आदि-दत्तांशं च उपयोक्तुं शक्यन्ते ।

निष्कर्षः - गूगलः ओपनएइ च सक्रियरूपेण त्रुटयः सम्यक् कुर्वन्ति, यदा तु xai तस्य विपरीतम् एव करोति ।

एआइ-प्रतिबिम्बजननसॉफ्टवेयरस्य विशिष्टानां, सुप्रसिद्धानां व्यक्तिनां चित्रं जनयितुं क्षमता एआइ-सामग्रीसमीक्षाविवादस्य अस्मिन् दौरस्य मुख्यविग्रहबिन्दुषु अन्यतमः अस्ति

गूगल-ओपनए-सहिताः बहवः प्रौद्योगिकी-कम्पनयः एआइ-प्रतिबिम्बजनन-सॉफ्टवेयरस्य उपयोगं प्रतिबन्धितवन्तः येन एआइ-कार्यं निर्मातुं शक्यते येषु विशिष्टानि वर्णाः सन्ति, येषां वर्णाः सुलभतया परिचिताः सन्ति

xai संस्थापकस्य मस्कस्य वाक्स्वतन्त्रतायाः आग्रहस्य कारणात् xai इत्यस्य grok-2 बृहत् मॉडल् विशिष्टजनानाम् भूमिकानां च इमेजजनरेशन कार्यं धारयितुं चयनं कृतवान् परन्तु अस्य कदमस्य परिणामः अभवत् यत् xai इत्यस्य आलोचना टेक् उद्योगस्य निरीक्षकैः कृता ।

लॉस एन्जल्स-नगरस्य कैलिफोर्निया-विश्वविद्यालयस्य प्राध्यापिका सारा टी. राबर्ट्स् सामग्री-संचालन-संशोधनार्थं प्रतिबद्धा अस्ति । सा मन्यते यत् उपयोक्तारः अत्याधुनिक-एआइ-प्रौद्योगिक्याः उपयोगेन मिथ्यासूचनाः प्रसारयितुं विडियो, ध्वनिः, फोटो इत्यादीनि गभीराणि करिष्यन्ति।

राबर्ट्स् इत्यनेन अपि उक्तं यत् पारम्परिकसामाजिकमाध्यमेषु विद्यमानाः सर्वाः समस्याः अद्यापि जननात्मक-एआइ-द्वारा सम्मुखीभवितुं आवश्यकाः सन्ति, तस्य अन्वेषणं च अधिकं कठिनम् अस्ति । विशेषतः एआइ-प्रौद्योगिक्याः उपयोगेन उत्पन्नाः चित्राणि इत्यादीनि दृश्यसामग्री कदाचित् अधिकं प्रत्ययप्रदं भवति ।

पेन्सिल्वेनियाविश्वविद्यालयस्य प्राध्यापकः पिनार यिल्दिरिम् इत्यनेन उक्तं यत् एआइ-प्रौद्योगिक्याः दुरुपयोगं निवारयितुं मञ्चाः केचन नियमाः निर्धारयितुं प्रयतन्ते, यथा कीवर्ड-प्रतिबन्धः, परन्तु तत्सह, उपयोक्तारः सुरक्षाच्छिद्राणि अपि अन्वेष्टुं शक्नुवन्ति, एतान् नियमान् अपि त्यक्त्वा स्वेच्छा सामग्रीं प्राप्तुं शक्नुवन्ति । “उपयोक्तारः चतुराः भविष्यन्ति, अन्ते च अवैधसामग्रीनिर्माणार्थं लूपहोल्-शोषणं कर्तुं समर्थाः भविष्यन्ति” इति यिल्दिरिम् अवदत् ।

स्रोतः - "वाल स्ट्रीट जर्नल"।