समाचारं

झेङ्ग किन्वेन् सबालेन्का इत्यनेन सह ०-२ इति स्कोरेन पराजितः अभवत्, यूएस ओपन महिला एकलस्पर्धायाः सेमीफाइनल्-क्रीडायां अपि न अभवत्

2024-09-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सितम्बर्-मासस्य ४ दिनाङ्के बीजिंग-समये यूएस-ओपन-क्रीडायाः क्रमः अग्रे अभवत्, ततः महिलानां एकल-क्वार्टर्-फाइनल्-क्रीडायां झेङ्ग-किन्वेन्-क्रीडायाः भागः अभवत् ।

द्वितीयक्रमाङ्कस्य सशक्तस्य सबालेन्का इत्यस्य विरुद्धं झेङ्ग किन्वेन् १-६, २-६ इति स्कोरेन क्रीडां हारयित्वा यूएस ओपन महिला एकलक्रीडायाः क्वार्टर्फाइनल्-क्रीडायां स्थगितवान्

पूर्वस्मिन् मेलनेषु झेङ्ग किन्वेन् अनिसिमोवा, ई. आन्द्रेवा, नीमेयर इत्यादीनां क्रमेण पराजयं कृतवान्, ततः वेकिच् इत्यस्य क्वार्टर्-फाइनल्-क्रीडायां पराजयं कृत्वा स्वस्य करियर-मध्ये द्वितीयवारं यूएस ओपन-क्रीडायाः क्वार्टर्-फायनल्-पर्यन्तं गतः

फलतः २०२३ तमे वर्षे यूएस ओपन-क्रीडायां झेङ्ग-किन्वेन्-इत्यनेन स्वस्य सर्वोत्तम-व्यक्तिगत-अभिलेखः बद्धः, उच्चतर-लक्ष्याणां दिशि च अगच्छत् ।

संयोगवशं २०२३ तमे वर्षे यूएस ओपन-क्रीडायां झेङ्ग् किन्वेन् क्वार्टर्-फाइनल्-क्रीडायां सबलेन्का-क्रीडायाः सामनां कृतवान् ।

ततः अस्मिन् वर्षे आस्ट्रेलिया-ओपन-अन्तिम-क्रीडायां झेङ्ग-किन्वेन्-इत्यनेन पुनः सबालेङ्का-इत्यनेन सह साक्षात्कारः कृतः, परन्तु पुनः ३-६, २-६ इति स्कोरेन पराजितः, स्वस्य करियरस्य प्रथमं ग्राण्ड्-स्लैम्-चैम्पियनशिपं च त्यक्तवान्

ग्राण्डस्लैम्-मञ्चे सबलेन्का झेङ्ग-किन्वेन्-इत्यस्य कृते बहुवारं ठोकरं जातम् अस्ति । अस्य यू.एस.

पञ्चवर्षेषु एतत् दशमवारं अपि अस्ति यत् साबालेन्का ग्राण्डस्लैम्-महिला-एकल-क्रीडायाः क्वार्टर्-फायनल्-पर्यन्तं गता अस्ति । परन्तु झेङ्ग किन्वेन् अपि अद्यतनकाले उष्णतां अनुभवति स्म, विगतचतुर्णां क्रीडासु सा ४९ ऐस् मारितवती, यत् सूचीयां द्वितीयस्य खिलाडी वेकिच् इत्यस्य अपेक्षया प्रायः द्विगुणं भवति ।

यू.एस.ओपन-क्रीडायां पुनः सबलेन्का-इत्यनेन सह मिलित्वा झेङ्ग-किन्वेन्-इत्यस्य लक्ष्यं प्रबल-प्रतिद्वन्द्विनीं चुनौतीं दातुं वर्तते, "मम तस्याः विरुद्धं क्रीडनं बहु रोचते, अहम् अस्य क्षणस्य प्रतीक्षां करोमि। यदि अहं शीर्ष-क्रीडकः भवितुम् इच्छामि तर्हि अन्यं शीर्ष-क्रीडकं भवितुम् इच्छामि।" तारा।सा च तादृशः पर्वतः अस्ति।"

"पूर्वं मम शारीरिकभावना, क्रीडाभावना च शीर्षस्थाने नासीत्, परन्तु अहं कष्टानां सामना कुर्वन् विविधान् उपायान् अन्विष्यमाणः आसम्। यथा यथा क्रीडा प्रगच्छति तथा तथा अहं सुस्थः सुस्थः च अनुभवामि।

सबलेन्का गतवर्षे यूएस ओपन-अन्तिम-क्रीडायां पराजितस्य अधिका प्रगतिम् अकरोत्, मानसिकरूपेण च बलिष्ठा अभवत् इति अवदत् ।

अस्मिन् क्रीडने झेङ्ग किन्वेन् प्रथमसेट् इत्यस्य आरम्भे एव कठिनयुद्धे पतितः तस्य प्रतिद्वन्द्वी भग्नः भूत्वा ३-० अग्रतां स्थापयति स्म । ततः सबलेङ्का स्वस्य लाभस्य विस्तारं कृत्वा प्रथमं सेट् ६-१ इति स्कोरेन जित्वा ।

द्वितीयसेट् मध्ये झेङ्ग किन्वेन् इत्यस्य अपि प्रारम्भे एव क्रमशः विरामाः अभवन् । सबालेन्का निरन्तरं क्रीडति स्म, तस्याः आधाररेखा, सेवा च अतीव प्रबलाः आसन्, येन झेङ्ग किन्वेन् इत्यस्मै बहु अवसराः कदापि न दत्ताः । अन्ते झेङ्ग किन्वेन् अद्यापि एकं मैच-बिन्दुं रक्षित्वा द्वितीयं सेट् २-६ प्रेषितवान्, येन अस्य यूएस ओपन-क्रीडायाः यात्रा अपि समाप्तवती ।

फलतः झेङ्ग किन्वेन् यूएस ओपन-क्रीडायाः इतिहासे स्वस्य सर्वोत्तम-अभिलेखस्य ताजगीकरणस्य अवसरं त्यक्तवान्, तथा च सबालेन्का-विरुद्धं तस्य अभिलेखः अपि ० विजयाः ३ हानिः च इति पुनः लिखितः

अस्मिन् क्रीडने झेङ्ग किन्वेन् प्रथमसर्वेषेषु ७७% विजयं प्राप्तवान्, परन्तु प्रथमसर्वसफलतायाः दरेन केवलं ४४% इति कारणेन सः सीमितः आसीत्, येन तस्य प्रतिद्वन्द्विनः धमकी दातुं कठिनं जातम्, विशेषतः प्रथमसेट् मध्ये, यत्र तस्य प्रथमसेवासफलतायाः दरः आसीत् केवलं ३१% आसीत् । एतेन सबलेङ्कायाः ​​कृते अपि सुलभं भवति, यस्य द्वितीयसर्वेषस्य रिटर्न् इत्यत्र अतीव उच्चः विजयस्य दरः भवति ।