समाचारं

चीनीयबास्केटबॉलक्रीडायां हास्यास्पदं दृश्यद्वयं प्रशिक्षकः विरोधं कृतवान् यत् याओ मिंगः तत् दृष्ट्वा एव निद्रां न शक्तवान्।

2024-09-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बीजिंग-समये सेप्टेम्बर्-मासस्य चतुर्थे दिने चीनीय-बास्केटबॉल-क्रीडायां हास्यास्पद-दृश्यद्वयं घटितम्, अन्यथा पुनः सः निद्रां कर्तुं न शक्नोति स्म ।

मूलतः यथा चीनदेशः पुरुषबास्केटबॉलविश्वकपस्य समूहपदे निर्गतः, ओलम्पिकक्रीडां त्यक्त्वा एशियाईक्रीडायां स्वर्णपदकं हारितवान्, तथैव सर्वेषां मनसि आसीत् यत् चीनीयबास्केटबॉलक्रीडायाः सीमां प्राप्तवती अप्रत्याशितरूपेण, इदानीं, तत्र एतत् सर्वाधिकं दुष्टं नास्ति अपि दुष्टतराः सन्ति। यथा यथा नूतनः सीबीए-ऋतुः समीपं गच्छति तथा तथा सर्वे क्लबाः अपि उष्णता-क्रीडां कुर्वन्ति न केवलं गृहदलस्य उष्णता-क्रीडायाः आवश्यकता वर्तते, अपितु युवा-दलानां अपि उष्णता-क्रीडायाः आवश्यकता वर्तते |.

समस्या अस्ति यत् अस्मिन् समये चीनीयविश्वविद्यालयस्य छात्रलीगस्य cubal इत्यस्मिन् अनेकेषां महाविद्यालयस्य छात्रदलानां सह स्पर्धां कर्तुं विशेषतया नियुक्तिः कृता any way. यदि ते हारन्ति, तत् वस्तुतः निर्लज्जम्। फलतः मया कदापि अपेक्षितं नासीत् यत् सीबीए युवादलस्य शीर्षचतुर्णां महाविद्यालयस्य छात्राणां च मध्ये अस्याः स्पर्धायाः विजेता सिंघुआ विश्वविद्यालयः भविष्यति ते गुआंगझू लॉन्ग्शी युवादलं पराजितवन्तः, शीर्षचतुर्णां विश्वविद्यालयदलानां चतुर्णां च सीबीए-दलानां मध्ये स्पर्धायां विजयं प्राप्तवन्तः युवादलानि।

यद्यपि अस्मिन् समये भागं गृह्णन्तः युवादलः सर्वे u21 क्रीडकाः सन्ति तथापि समस्या अस्ति यत् भवतः प्रतिद्वन्द्विनः महाविद्यालयस्य छात्राः सन्ति, तथा च भवतः व्यावसायिकदलः अस्ति यदि भवतः व्यावसायिकदले महाविद्यालयस्य छात्रान् पराजयितुं न शक्यते तर्हि भवतः किं बहानानि सन्ति? अस्मिन् समये गुआंगझौ युवादलः, तियानजिन् युवादलः, झेजियांगयुवादलः, शङ्घाईयुवादलम् इत्यादयः भागं ग्रहीतुं आगताः परिणामः एतादृशः आसीत् किं भवन्तः लज्जां न अनुभवन्ति।

अपि च, अस्मिन् स्पर्धायां द्वौ अतीव हास्यास्पदौ दृश्यौ आस्ताम् एकः आसीत् यत् व्यावसायिकदलः कदापि महाविद्यालयस्य छात्रान् न पराजितवान्, अतः गुआंगझू ड्रैगन्स् एण्ड् लायन्स् इत्येतयोः युवादलः चॅम्पियनशिपं हरति स्म रेफरी विभिन्नेषु परिस्थितिषु आसीत् कृष्णा सीटीं वादयति स्म तथापि एतेषां युवादलानां अनुकूलः आसीत्। यतः रेफरी अपि सम्यक् जानाति यत् यदि युवादलं महाविद्यालयदलं पराजयितुं न शक्नोति तर्हि तत् तान् व्यावसायिकक्रीडकान् यथार्थतया लज्जां जनयिष्यति यद्यपि युवादलम् अस्ति तथापि ते बाल्यकालादेव बास्केटबॉल-अभ्यासं कुर्वन्ति, तस्य कारणं नास्ति किमर्थं तान् ताडयितुं न शक्नुवन्ति।

अतः चीनस्य खननप्रौद्योगिकीविश्वविद्यालयस्य तियानजिन् युवादलस्य च मेलने रेफरी अन्धविवेकरूपेण सीटीं वादयति स्म, तियानजिन् दलं स्थले एव विरोधं कर्तुं पृष्टवान्, तत्रैव क्रीडनं त्यक्तवान् च। तस्मिन् समये चतुर्थे क्वार्टर् मध्ये १ निमेषः ४० सेकेण्ड् च अवशिष्टः आसीत् 100 सेकेण्ड् मध्ये अंकं प्राप्तवान् ।

अस्मिन् दौरस्य मध्ये किमपि फाउल् नासीत् । यदा पक्षद्वयं वायुतले युद्धं कुर्वन् आसीत् तदा अपि शरीरस्य गतिः प्रायः नासीत्, परन्तु रेफरी महत् फाउल् आह्वयितुं आग्रहं कृतवान्, तस्मात् तियानजिन्-दलस्य कृते कन्दुकं सेवितुं बाध्यम् अभवत् खननविश्वविद्यालयस्य मुख्यप्रशिक्षकः तत्क्षणमेव उद्विग्नः अभवत् सः प्रथमं रेफरी-समीपं गत्वा तान्त्रिक-दोषः इति उच्यते सः स्पष्टतया विरोधं कर्तुं आगत्य तकनीकी-दोषं योजितवान् दूर ३ अंकाः ।

खननविश्वविद्यालयस्य प्रशिक्षकः तत्रैव क्रुद्धः आसीत्, अतः सः समयसमाप्तिम् आहूय क्रीडकान् एकत्र आहूय अन्तिम १ निमेषं ४० सेकेण्ड् यावत् क्रीडनं त्यक्तुं संकेतं दत्तवान्, केवलं तत् गडबडं कुर्वन्तु, रक्षणस्य आक्रमणस्य वा आवश्यकता नास्ति हस्तं क्षिप्य एव सः सर्वेषां लाइव-प्रसारणस्य पुरतः जानी-बुझकर गडबडं कर्तुं आरब्धवान्, तस्मिन् समये तियानजिन्-आक्रमणेन, खनन-विश्वविद्यालयस्य क्रीडकाः रक्षणमपि न कृतवन्तः, केवलं पञ्च जनाः एव अत्र स्थितवन्तः,... पश्यन् तियानजिन् तत् ज्ञात्वा गलत् आसीत् ते अधिकं आक्रमणं न कुर्वन्ति।

अतः अयं गोलः हास्यास्पदः आसीत्, ततः परं खननविश्वविद्यालयः आक्रमणं कृतवान्, तेषां क्रीडकाः प्रशिक्षकस्य निर्देशान् अनुसृत्य, अग्रभागं प्रति ड्रिब्ल् कृत्वा, कन्दुकं भूमौ क्षिप्तवन्तः, क्रीडनं च त्यक्तवन्तः । केवलं कन्दुकं न स्पृशन् तत्र स्थापयतु तियानजिन्-दलस्य क्रीडकाः सर्वे मूकाः आसन्, किं कर्तव्यमिति न जानन्ति स्म । अतः अस्मिन् क्रीडने सर्वाधिकं हास्यास्पदं विनोदपूर्णं च दृश्यं प्रादुर्भूतं क्रीडायाः अन्तिमेषु १०० सेकेण्ड्षु उभयतः कोऽपि क्रीडकः आक्रमणं न कृतवान्, समयः च केवलं समाप्तः ।

कदा त्वया पूर्वं कर्म दृष्टम् ? सः प्रायः द्वौ निमेषौ पूर्वं युद्धं त्यक्तवान् अन्ते कॅमेरा बहुधा सीटीं वादयति स्म तस्य मुखस्य उपरि अतीव लज्जाजनकं दृष्टिः आसीत् time.