समाचारं

मेक्सिकोदेशे संयंत्रनिर्माणे byd विलम्बं करोति? आधिकारिक प्रतिक्रिया

2024-09-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

byd

ifeng.com technology news बीजिंगसमये सितम्बर् ४ दिनाङ्के ब्लूमबर्ग् इत्यस्य अनुसारं विषये परिचिताः जनाः अवदन् यत् अमेरिकीनीतिषु सम्भाव्यपरिवर्तनस्य कारणात् वैश्विककम्पनयः प्रतीक्षा-दृष्टि-स्थितौ प्रविशन्ति।byd मेक्सिकोदेशे प्रमुखसंयंत्रनिवेशानां घोषणां न्यूनातिन्यूनं अमेरिकीनिर्वाचनानन्तरं न करिष्यति।

byd मेक्सिकोदेशे कारनिर्माणसंस्थानस्य कृते त्रीणि स्थलानि अन्विष्यमाणः आसीत् किन्तु अधुना सक्रियरूपेण अन्वेषणं त्यक्तवान् इति विषये परिचिताः अनेके जनाः अवदन्। विषये परिचिताः जनाः अवदन् यत् संयंत्रस्य निर्माणे विलम्बः मुख्यतया अस्य कारणात् अभवत् यत् byd नवम्बरमासस्य आरम्भे पूर्व-अमेरिका-राष्ट्रपति-ट्रम्प-वर्तमान-उपराष्ट्रपति-हैरिस्-योः मध्ये निर्वाचनस्य परिणामं द्रष्टुं प्रतीक्षां कर्तुम् इच्छति स्म परन्तु byd इत्यस्य निलम्बितानां संयंत्रनिर्माणयोजनानां पुनः आरम्भः वा परिवर्तनं वा भवितुं शक्नोति, तथा च कम्पनी अद्यापि अन्तिमनिर्णयं न कृतवती।

byd इत्यनेन ब्लूमबर्ग् इत्यस्मै विज्ञप्तौ उक्तं यत् कम्पनी "मेक्सिकोदेशे संयंत्रनिर्माणस्य निर्णयं न स्थगितवती" इति । कम्पनी कार्यकारी उपाध्यक्षेण ली के इत्यनेन जारीकृते वक्तव्ये उक्तवती यत् "अद्यापि वयम् मेक्सिको-विपण्यस्य कृते उच्चतम-तकनीकी-मानकैः सह कारखानस्य निर्माणार्थं परिश्रमं कुर्मः, न तु अमेरिकी-बाजारस्य निर्यात-बाजारस्य वा। byd, मेक्सिको-नगरस्य कृते विपण्यम् अतीव महत्त्वपूर्णम् अस्ति” इति ।

विषये परिचिताः जनाः अवदन् यत् byd इत्यनेन विचारितं एकं स्थलं ग्वाडालाजारा-नगरस्य परितः क्षेत्रम् अस्ति ।विगतदशके अयं क्षेत्रः प्रौद्योगिकीकेन्द्ररूपेण उद्भूतः, कदाचित् "मेक्सिकोदेशस्य सिलिकन-उपत्यका" इति उच्यते । अस्मिन् वर्षे मार्चमासे byd इत्यनेन निरीक्षणार्थं क्षेत्रे प्रतिनिधिमण्डलं प्रेषितम् ।

अस्मिन् वर्षे अगस्तमासस्य अन्ते ली के इत्यनेन ब्लूमबर्ग्-सञ्चारमाध्यमेन साक्षात्कारे उक्तं यत् सा कस्मिन्चित् समये मेक्सिकोदेशस्य आगच्छन्त्याः राष्ट्रपतिना शेनबाम-इत्यनेन सह मिलितुं योजनां कृतवती, अद्यापि च कम्पनी स्वस्य मेक्सिको-देशस्य कारखानस्य कृते त्रीणि स्थानानि अन्विष्यति इति

सम्प्रति चीनदेशस्य पाश्चात्यस्य च वाहननिर्मातृभिः मेक्सिकोदेशे निवेशस्य घोषणा कृता, यत्र टेस्ला अपि अस्ति । परन्तु अमेरिकीनिर्वाचनस्य परिणामं यावत् टेस्ला इत्यस्य योजनाकृतं गीगाफैक्ट्री जुलैमासे अस्थायीरूपेण स्थगितम् आसीत् । अमेरिकी रिपब्लिकनपक्षस्य उम्मीदवारः ट्रम्पः मेक्सिकोदेशे निर्मितानाम् उत्पादानाम् उपरि शुल्कं आरोपयितुं बहुवारं धमकीम् अयच्छत्, टेस्ला-सङ्घस्य मुख्यकार्यकारी एलोन् मस्कस्य समर्थनं च प्राप्तवान् । टेस्ला इत्यनेन पूर्वं मेक्सिकोदेशस्य उत्तरे न्यूवो लियोन्-राज्ये अस्य कारखानस्य निर्माणस्य योजना घोषिता, यत्र अनेकचरणयोः १० अरब डॉलरस्य निवेशः अपेक्षितः

यद्यपि byd इत्यनेन उक्तं यत् मेक्सिकोदेशे निर्मिताः सर्वे काराः स्थानीय उपभोगार्थं उपयुज्यन्ते, तथापिपरन्तु तस्य किफायती विद्युत्काराः अमेरिका इव विशाले कारविपण्ये निर्यातस्य सम्भावना लोभप्रदः भविष्यति।मेक्सिकोदेशः अमेरिकादेशस्य सामीप्यस्य कारणेन विदेशीयवाहननिर्मातृणां कृते रणनीतिकदृष्ट्या आकर्षकं अवरोहणस्थानं वर्तते । तदतिरिक्तं मेक्सिकोदेशेन अमेरिका-कनाडा-देशयोः सह उत्तर-अमेरिका-देशस्य मुक्तव्यापार-सम्झौते हस्ताक्षरं कृतम् अस्ति । (लेखक/xiao yu)

अधिकानि प्रथमहस्तवार्तानि प्राप्तुं कृपया phoenix news क्लायन्ट् डाउनलोड् कृत्वा phoenix technology इत्यस्य सदस्यतां गृह्यताम्। यदि भवान् गहनानि प्रतिवेदनानि द्रष्टुम् इच्छति तर्हि कृपया wechat इत्यत्र "ifeng.com technology" इति अन्वेषणं कुर्वन्तु ।