समाचारं

७,००,००० औषधालयाः नकआउट-परिक्रमे स्पर्धां कुर्वन्ति

2024-09-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ज़ेबरा सेवन शेन तुओ

यदा राष्ट्रव्यापिरूपेण औषधालयानाम् संख्या ७,००,००० तः अधिका भवति तदा प्रत्येकस्मिन् भण्डारे पर्याप्तं भोजनं भवितुम् अर्हति वा इति समस्या भवति ।

औषधविक्रयस्य समग्रवृद्धिः मन्दतां प्राप्तवती, औषधालयानाम् संख्या च निरन्तरं वर्धते, येन एतादृशी स्थितिः उत्पद्यते यत्र अत्यधिकाः जनाः सन्ति, अन्नं च अल्पं भवति

अस्मिन् वर्षे प्रथमार्धे ६ प्रमुखेषु ए-शेयर-औषध-भण्डार-शृङ्खला-कम्पनीषु ५ कम्पनीषु सामूहिकरूपेण कार्यप्रदर्शने न्यूनता अभवत्, येन उद्योगस्य कृते उच्चैः अलार्मः ध्वनितम्

समायोजनस्य समयः अस्ति।

समग्ररूपेण कार्यप्रदर्शनस्य न्यूनता

मुख्यधारा औषधभण्डारशृङ्खलाकम्पनीनां प्रदर्शनं सामूहिकरूपेण न्यूनीकृतम् अस्ति । एतादृशी स्थितिः पूर्वं कदापि न अभवत् ।

ए-शेयर-मध्यकालीन-रिपोर्टिंग्-ऋतुः समाप्तः अस्ति, तथा च षट् प्रमुख-औषध-भण्डार-शृङ्खला-सूचीकृत-कम्पनीनां परिणामाः मेजस्य उपरि सन्ति, उद्योग-निवेशकाः ज्ञातुम् इच्छन्ति यत् किं भ्रष्टम् अभवत् |.

यिफेङ्ग फार्मेसी (603939.sh) एकमात्रं कम्पनी अस्ति या "द्विगुणवृद्धिः" प्राप्तवती, शीते उष्णतायाः स्पर्शं धारयति । अस्मिन् वर्षे प्रथमार्धे कम्पनी ११.७६ अरब युआन् परिचालन आयः प्राप्तवती, यत् मूलकम्पनीयाः कारणं शुद्धलाभं ७९८ मिलियन युआन् आसीत्, यत् वर्षे वर्षे १३.१३ वृद्धिः अभवत् % । परन्तु गतवर्षस्य समानकालस्य तुलने वृद्धिदरस्य अपि महती न्यूनता अभवत् ।

नगरेषु निवसतां जनानां सामान्या धारणा अस्ति यत् औषधालयाः प्रत्येकस्य समुदायस्य परितः सघनजनसंख्यायुक्तेषु व्यवसायेषु अन्यतमः अस्ति ।

श्रृङ्खला-औषध-भण्डार-उद्घाटन-स्पर्धाः प्रत्यक्षतया टर्मिनल्-स्थले एवम् एव प्रकटिताः भवन्ति ।

अस्मिन् वर्षे प्रथमार्धे सर्वाणि प्रमुखाणि औषधभण्डारशृङ्खलासूचीकृतकम्पनयः अद्यापि राजस्वस्य सामूहिकवृद्धिं प्राप्तवन्तः, परन्तु गतवर्षस्य समानकालस्य तुलने वृद्धेः दरः भिन्न-भिन्न-अवधिषु न्यूनीभूता तेषु दशेनलिन् (६०३२३३.एसएच) तथा शुयु माइनिंग् इत्येतयोः विकासस्य दरं क्रमशः ११.२९%, १३.०८% च अभवत् शेषचतुर्णां कम्पनीनां सर्वासु एकाङ्कीयवृद्धिः अभवत्, यत्र माइनिंग् इत्यस्य विकासस्य दरः १.१९% न्यूनः अभवत्

वृद्धेः मन्दतायाः कारणात् अद्यापि केवलं त्रीणि कम्पनयः सन्ति येषां राजस्वं अर्धवर्षे १० अरब युआन् अधिकं भवति, यत्र दशेनलिन्, लाओबिक्सिङ्ग्, यिफेङ्ग फार्मेसी च सन्ति

उपभोगशक्तिः न्यूनीभवति, नूतनानां भण्डाराणां कृषिः, व्ययस्य वर्धनं च इत्यादिभिः बहुभिः कारकैः प्रभाविताः यिफेङ्ग-फार्मेसी-व्यतिरिक्तानां पञ्चशृङ्खला-औषध-भण्डार-कम्पनीनां लाभः सामूहिकरूपेण न्यूनीकृतः अस्ति

मूलकम्पनीयाः कारणीभूतस्य शुद्धलाभस्य दृष्ट्या सामान्यजनाः २.०५% इत्येव किञ्चित् न्यूनाः अभवन्, यत् मूलतः स्थिरम् आसीत्, तदनन्तरं दशेनलिन्, यिक्सिन्ताङ्ग्, जियान्झिजिया, शुयु पिंगमिन् च सर्वेषु चट्टानसदृशं क्षयः अभवत्, यत् -२८.३२% आसीत्; तथा -४४.१३% क्रमशः , -६०.२३% तथा -८२.६%।

शुयु पिंगमिन् (३०१०१७.एसजेड्) यस्य प्रदर्शने सर्वाधिकं क्षयः अभवत्, सः त्रीणि व्याख्यानानि दत्तवान् ।

1. नीतिः विपण्यकारकाः च। अस्मिन् वर्षे प्रथमार्धे बहिःरोगीसमन्वयनीतेः कार्यान्वयनम्, व्यक्तिगतलेखासुधारस्य व्यापककार्यन्वयनं च इत्यादीनि नीतिपरिवर्तनानि टर्मिनल् उपभोगव्यवहारं प्रभावितवन्तः, यस्य परिणामेण समग्रराजस्ववृद्धौ मन्दता अभवत् तथा च मूलस्य लाभमार्जिनस्य अधिकं न्यूनता अभवत् उत्पादाः;

2. श्रेणीसंरचनायां परिवर्तनम्। गतवर्षस्य प्रथमार्धे विपण्यप्रभावस्य कारणात् उपयोक्तृणां सुरक्षात्मकचिकित्सायन्त्राणां, औषधानां "चतुर्वर्गाणां" च प्रबलमागधा आसीत्, यस्य परिणामेण उच्चः आधारः प्राप्तः अस्मिन् वर्षे नीतिपरिवर्तनेन उपयोक्तृभिः औषधक्रयणस्य मार्गाः श्रेणीः च प्रभाविताः सन्ति, तथा च कम्पनीयाः औषधानां, स्वास्थ्योत्पादानाम् अन्येषां मूललाभप्रदवर्गाणां च "चतुर्वर्गाः" संरचनात्मकरूपेण न्यूनाः अभवन्

3. कम्पनीयाः परिचालनव्ययः वर्धते। मुख्यकारणं अस्ति यत् नवनिर्मितानि रसदकेन्द्राणि २०२३ तमस्य वर्षस्य उत्तरार्धे कार्याणि आरभन्ते प्रारम्भिकनिवेशः बृहत् भविष्यति तथा च परिचालनव्ययः वर्षे वर्षे वर्धते।

औषध-उद्योगस्य वरिष्ठः विशेषज्ञः लिन् जियानिङ्ग् इत्यनेन मीडिया-सञ्चारमाध्यमेन सह साक्षात्कारे उक्तं यत् श्रृङ्खला-औषध-भण्डार-कम्पनीनां कार्यप्रदर्शने सामूहिक-क्षयः नीति-समायोजनस्य कारणेन असुविधायाः कारणेन इति दृश्यते तस्य अन्तर्निहितं कारणं अत्यधिक-औषध-भण्डारस्य कारणेन अव्यवस्थित-प्रतिस्पर्धा, दीर्घकालं च -अवधिं चिकित्साबीमे अतिनिर्भरता अपर्याप्तसमायोजनक्षमतायाः कारणात्।

७,००,००० भण्डाराः अन्नं गृह्णन्ति

विगतकेषु वर्षेषु घरेलुशृङ्खला औषधभण्डारकम्पनयः एकत्र सार्वजनिकरूपेण गत्वा पूंजीविपण्यतः महतीं धनं प्राप्य विस्तारार्थं स्पर्धां आरब्धवन्तः ते बृहत्-स्तरीय-विलय-अधिग्रहण-कार्यं कुर्वन्ति, बैच-रूपेण भण्डारं उद्घाटयन्ति, अथवा फ्रेञ्चाइज-विस्तारं कुर्वन्ति, ते क्षेत्रीय-विपण्यात् राष्ट्रिय-विपण्यं प्रति गच्छन्ति, सहस्राणि भण्डार-युगे च द्रुतगत्या प्रविशन्ति

२०२३ तमस्य वर्षस्य अन्ते राष्ट्रव्यापिरूपेण औषधालयानाम् संख्या ६६७,००० यावत् अभवत्, यत् दुग्धचायस्य दुकानेभ्यः २,००,००० तः अधिका अस्ति ।

तीव्रसजातीयप्रतिस्पर्धायाः कारणात् चीनस्य औषधालय-उद्योगे तुल्यकालिकरूपेण स्पष्टं संरचनात्मकं अतिरिक्तं अनुभवितम् अस्ति ।

यदि १.४१ अर्बजनसंख्यायाः आधारेण गण्यते तर्हि चीनदेशे प्रत्येकेन औषधालयेन सेवितानां जनानां सरासरी संख्या प्रायः २००० भवति, यत् यूरोपे अमेरिकादेशे च विकसितदेशेषु एकस्य भण्डारस्य जनसंख्याव्याप्तेः अपेक्षया दूरं न्यूनम् अस्ति, यत् प्रायः ६,००० ।

उत्पादविक्रये समग्रवृद्धिः मन्दं भवति, औषधालयानाम् संख्या च निरन्तरं वर्धते, येन पर्याप्तं खादितुं न शक्नुवन् इति समस्या अनिवार्यतया भविष्यति

सार्वजनिकदत्तांशैः ज्ञायते यत् २०२३ तमे वर्षे राष्ट्रियौषधखुदराटर्मिनलविक्रयमात्रा ९२३.३ अरब युआन् आसीत्, यत् वर्षे वर्षे ५.८% वृद्धिः अभवत्, विकासस्य दरः च अभिलेखनिम्नतमं स्तरं प्राप्तवान् अस्मिन् वर्षे प्रथमत्रिमासे समग्ररूपेण औषधविपणने किञ्चित् न्यूनता अभवत्, अफलाइनविक्रये च नकारात्मकवृद्धिः अभवत् ।

झोङ्गकाङ्ग उद्योगसंशोधनसंस्था भविष्यवाणीं करोति यत् २०२४ तमे वर्षे सर्वेषां औषधस्थानकानां विकासस्य दरः ४.९% यावत् न्यूनीभवति इति अपेक्षा अस्ति, यत्र केवलं २.९% वृद्धिः अपेक्षिता अस्ति, तथा च गैर-औषध-सहिताः सर्वेषु वर्गेषु मूलतः अस्ति वर्धमानं त्यक्तवान् ।

तदपि प्रमुखाः औषधभण्डारशृङ्खलाकम्पनयः स्वस्य विस्तारस्य गतिं न स्थगितवन्तः । अस्मिन् वर्षे प्रथमार्धे दशेनलिन्, लाओबिक्सिङ्ग्, यिक्सिन्टाङ्ग्, यिफेङ्ग् फार्मेसी इत्यादिषु सर्वेषु १,००० तः अधिकाः शुद्धभण्डाराः योजिताः, दशेनलिन् इत्यस्य २०७७ यावत् भण्डाराः आसन्

दिग्गजैः चालितः अस्मिन् वर्षे जूनमासस्य अन्ते यावत् राष्ट्रव्यापिरूपेण औषधालयानाम् संख्या ७,००,००० अतिक्रान्तवती आसीत् ।

औषधभण्डारस्य संख्यायाः विस्तारस्य अनुरूपं विपण्यस्य वृद्धिः न शक्नोति, तस्य परिणामेण परिचालनदक्षतायाः न्यूनता च विभिन्नशृङ्खला औषधभण्डारस्य सूचीकृतकम्पनीषु अपि अधिकं स्पष्टा भवति

निरन्तरं कार्यप्रदर्शनवृद्धिं निर्वाहयन्त्याः यिफेङ्ग-औषधालयः अपि अपवादः नास्ति ।

गतवर्षस्य जूनमासस्य अन्ते कम्पनीयाः प्रत्यक्षसञ्चालितभण्डारस्य संख्या ९,०८९ आसीत्, तथा च औसतदैनिकवर्गमीटरदक्षता ५५.२१ युआन्/22 आसीत्, अस्मिन् वर्षे जूनमासस्य अन्ते प्रत्यक्षसञ्चालितभण्डारस्य संख्या ११,३१० यावत् वर्धिता , तथा च औसतदैनिकवर्गमीटर् कार्यक्षमता ५०.५० युआन्/मिलीमीटर् यावत् न्यूनीभूता ।

शुयु-नागरिकाः, येषां कार्यप्रदर्शने अत्यन्तं गम्भीरः क्षयः अभवत्, ते अपि स्वाभाविकतया आशावादीः न भवन्ति । २०२३ तमस्य वर्षस्य प्रथमार्धे कम्पनीयाः दैनिकं औसतं भण्डारदक्षता, वर्गमीटर्-दक्षता च क्रमशः ५,७३३ युआन्, ४९ युआन्/वर्गमीटर् च आसीत् ।

श्रृङ्खलादिग्गजाः अद्यापि एतादृशाः सन्ति, परन्तु दशसहस्राणां स्वतन्त्रौषधालयानाम् अपि कठिनतरः समयः भवितुम् अर्हति ।

"चीन फार्मेसी" नमूना औषधालयानाम् दीर्घकालीननिरीक्षणं करोति आँकडानि दर्शयन्ति यत् नमूनाकम्पनीनां समानभण्डारविक्रयवृद्धिः २०२२ तमे वर्षे १०.४६% तः २०२३ तमे वर्षे ८.५८% यावत् न्यूनीभूता, यत् विगतदशके द्वितीयं न्यूनतमम् अस्ति वर्तमानविपण्यवातावरणे अस्मिन् वर्षे वृद्धिः अधिकं मन्दं भवितुम् अर्हति।

बृहत्तरङ्गाः वालुकाम् आकर्षयन्ति, यदि भवन्तः गन्तुं न शक्नुवन्ति तर्हि भवन्तः तत् निरुद्धं कर्तुं अर्हन्ति।

झोङ्गकाङ्ग औषधालयप्रणाल्याः आँकडानि दर्शयन्ति यत् अस्मिन् वर्षे आरम्भात् एव बन्दानाम् औषधालयानाम् संख्यायां महती वृद्धिप्रवृत्तिः दृश्यते, प्रथमत्रिमासे ६,७७८ तः द्वितीयत्रिमासे ८,७९२ यावत्

यिफेङ्ग फार्मेसी इत्यस्य अध्यक्षः गाओ यी इत्यस्य मतं यत् २०२४ तमः वर्षः फार्मेसी उद्योगे उच्चभण्डारवृद्धेः विभक्तिबिन्दुः भविष्यति । तदनन्तरं औषधालयानाम् संख्यायां समग्ररूपेण अधोगतिप्रवृत्तिः अधिकाधिकं स्पष्टा भविष्यति।

केचन विशेषज्ञाः अपि पूर्वानुमानं कुर्वन्ति यत् समायोजनानन्तरं राष्ट्रव्यापी औषधालयानाम् संख्या प्रायः ४ लक्षं यावत् पतति ।

अग्रणी औषधभण्डारशृङ्खलाकम्पनयः स्वस्य अतीतस्य अन्धपरिमाणस्य अनुसरणं परिवर्तयिष्यन्ति तथा च तस्य स्थाने परिष्कृतसञ्चालनं कार्यान्विष्यन्ति, एकभण्डारविक्रयणं लाभस्तरं च अधिकं ध्यानं ददति।

गति न्यूनीकरण समायोजनम्

बहिःरोगीसमन्वयः, व्यक्तिगतलेखासुधारः, औषधमूल्यतुलना, तथा च ऑनलाइनचिकित्साबीमा औषधक्रयणम् इत्यादीनां नूतनानां नीतीनां त्वरणं कार्यान्वयनञ्च सर्वाणि औषधालय-उद्योगं "नीतिं खादितुम्" इति निहितव्यापारप्रतिरूपं शीघ्रं परिवर्तयितुं बाध्यं कुर्वन्ति

कतिपयेभ्यः मासेभ्यः पूर्वं राष्ट्रियचिकित्साबीमाप्रशासनेन यिक्सिन्टाङ्ग-अन्तर्गतं केषाञ्चन निर्दिष्टानां औषधालयानाम् साक्षात्कारः कृतः यथा औषधप्रतिस्थापनम्, औषधानां अतिविधानं च इत्यादीनां अवैधकार्याणां कृते, येन चिकित्साबीमाकोषस्य हानिः अभवत्

राष्ट्रियचिकित्साबीमाप्रशासनेन प्रमुखानां औषधभण्डारकम्पनीनां विरुद्धं कृतस्य अस्य प्रमुखस्य कदमस्य अर्थः अस्ति यत् राष्ट्रियस्तरः चिकित्साबीमानिधिप्रबन्धनं निरन्तरं सुदृढं करिष्यति।

अस्मिन् वर्षे बहवः सूचीकृताः श्रृङ्खला-औषध-भण्डार-कम्पनयः स्पष्टं कृतवन्तः यत् ते स्वविक्रयं “मन्दं” कर्तुम् इच्छन्ति ।

३० अगस्तदिनाङ्के बाओबिन् इत्यनेन अर्धवार्षिकप्रतिवेदनव्याख्यासभायां सार्वजनिकरूपेण उक्तं यत् वर्षे पूर्णे नूतनानां भण्डाराणां लक्ष्यं वर्षस्य आरम्भे ३८०० तः २८०० यावत् न्यूनीकरिष्यते

वयं गुणवत्तायां दक्षतायां च केन्द्रीकृत्य नूतनान् प्रत्यक्ष-सञ्चालित-भण्डारान् उद्घाटयिष्यामः, तथा च प्रमुख-प्रान्त-स्तरीय-नगरेषु भण्डारान् चयनं विस्तारं च करिष्यामः येन सुनिश्चितं भवति यत् प्रत्येकं नूतनं भण्डारं उच्च-गुणवत्ता-व्यापार-जिल्हेषु इष्टतम-स्थानेषु च उद्घाट्यते |.

बाह्यविलयस्य अधिग्रहणस्य च कृते कम्पनी अन्धविस्तारं परिहरति, प्रतीक्षा-दृष्टि-वृत्तिम् निर्वाहयिष्यति, मूल्याङ्कन-विभक्तिबिन्दुं प्रतीक्षते, तत्सहकालं च स्वतन्त्रस्य लघुशृङ्खलाभण्डारस्य विलयस्य अधिग्रहणस्य च क्षमतायाः मूल्याङ्कनं करिष्यति

जियान्झिजिया (605266.sh) इत्यनेन अपि स्पष्टं कृतम् यत् निरन्तरं सुस्तबाजारवातावरणस्य कारणात् तथा च चिकित्साबीमासमन्वयसुधारनीतेः मन्दप्रगतेः कारणात् कम्पनी व्यापकरूपेण महत्त्वपूर्णतया च स्वस्य वार्षिकविस्तारयोजनां जूनमासे प्रायः 400 भण्डारं यावत् न्यूनीकृतवती basis of slowing down its q2 store expansion target विद्यमानस्य भण्डारस्य प्रदर्शने सुधारं कर्तुं अधिकसंसाधनं केन्द्रीक्रियताम्। तस्मिन् एव काले वयं बहुविधपरिमाणात् भण्डारस्य कार्यप्रदर्शनस्य अनुसरणं करिष्यामः, येषां भण्डाराणां कृते गम्भीरहानिः अभवत्, तेषां कृते अल्पकालीनरूपेण परिवर्तनस्य आशा नास्ति, तेषां कृते वयं शीघ्रमेव हानिम् अवरुद्ध्य नूतनपक्षिणः कृते पञ्जरं रिक्तं करिष्यामः

तस्मिन् एव काले प्रमुखाः कम्पनयः विशेषज्ञतां, विशिष्टतां, डिजिटल-सफलतां च अन्विषन्ति । अस्मिन् केन्द्रीकृतपरिवर्तनप्रक्रियायाः कालखण्डे अद्यापि प्रमुखकम्पनीनां संसाधनलाभाः प्रबलाः सन्ति, उद्योगस्य एकाग्रता च अधिकं वर्धते इति अपेक्षा अस्ति ।

सम्भवतः यथा यिफेङ्ग फार्मेसी इत्यस्य अध्यक्षेन गाओ यी इत्यनेन पूर्वानुमानं कृतम्, उद्योगस्य विलयः अधिग्रहणं च अधिकं त्वरितं भविष्यति।