समाचारं

वास्तविकः नियन्त्रकः शेयरबजारे हेरफेरं कृतवान्, अन्तिमपरीक्षा आगच्छति

2024-09-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चाइना फण्ड् न्यूज् इत्यस्य एकः संवाददाता एतत् श्रुतवान्

३ सितम्बर् दिनाङ्के सायं एसटी सानशेङ्ग इत्यनेन घोषितं यत् कम्पनीयाः वास्तविकः नियन्त्रकः पान क्षियान्वेन् प्रतिभूतिबाजारे हेरफेरं कृत्वा प्राधिकरणं विना स्टॉक् निर्गन्तुं दोषी अस्ति।

पान ज़ियान्वेन् इत्यस्य प्रतिभूतिबाजारे हेरफेरस्य अपराधः २०१८ तमे वर्षे आरब्धः तस्मिन् समये एसटी सानशेङ्गस्य शेयरमूल्यं प्रतिशेयरं ३०.८४ युआन् इति सर्वोच्चस्थानं प्राप्तवान् अद्यत्वे अस्य शेयरस्य मूल्यं ९०% अधिकं न्यूनीकृतम् अस्ति, कुलविपण्यमूल्यं च न्यूनीकृतम् अस्ति तस्मिन् समये १० अरब युआन् तः अधिकः १.२१ अरब युआन् यावत् आसीत् ।

अन्तिमविचारे वास्तविकस्य अभियोजकस्य मूलनिर्णयः समर्थितः ।

कथ्यते यत् पान क्षियान्वेन् विरुद्धं चोङ्गकिंग उच्चजनन्यायालयेन समर्थितः मूलनिर्णयः जनवरीमासे चोङ्गकिंग् प्रथमजनन्यायालयेन पान क्षियान्वेन् विरुद्धं कृतस्य निर्णयस्य उल्लेखं करोति।

तस्मिन् समये चोङ्गकिङ्ग् प्रथमजनन्यायालयेन "आपराधिकनिर्णयः" जारीकृतः यत् पान क्षियान्वेन् प्रतिभूतिविपण्ये हेरफेरस्य दोषी इति ज्ञात्वा वर्षद्वयस्य कारावासस्य दण्डः दत्तः, अपराधस्य कारणात् तस्य एकवर्षस्य कारावासस्य दण्डः च दत्तः प्राधिकरणं विना स्टॉक जारीकरणस्य। वर्षद्वयस्य षड्मासानां च नियतकालीनकारावासः, वर्षत्रयं यावत् स्थगितः, १० लक्षं युआन् दण्डः च कर्तुं निर्णयः कृतः ।

"आपराधिकनिर्णयः" दर्शयति यत् पान ज़ियान्वेन् प्रतिभूतिविपण्ये हेरफेरस्य अपराधं कृतवान् तथा च अन्यैः सह षड्यंत्रं कृतवान् यत् २०१८ तमस्य वर्षस्य अगस्तमासस्य १७ दिनाङ्कात् २०१९ तमस्य वर्षस्य मार्चमासस्य १ दिनाङ्कपर्यन्तं निरन्तरं स्टॉकस्य व्यापारं कृतवान् अस्मिन् काले प्रकरणे सम्बद्धे प्रतिभूतिलेखे 20 क्रमशः व्यापारदिनानि यावत् क्रमशः क्रीतविक्रीतानां भागानां सञ्चितसंख्या आसीत्, यत् तस्मिन् एव काले कम्पनीयाः स्टॉकानां कुलव्यापारमात्रायाः 30% अधिका आसीत्

पान ज़ियान्वेन् इत्यनेन प्राधिकरणं विना स्टॉक् निर्गन्तुं अपराधः कृतः यतोहि चोङ्गकिंग बिशेङ्ग मेडिकल टेक्नोलॉजी कम्पनी लिमिटेड् इत्यस्य प्रत्यक्षप्रभारी व्यक्तित्वेन सः सम्बन्धितराष्ट्रीयसक्षमप्राधिकारिणां अनुमोदनं विना २०० तः अधिकविशिष्टलक्ष्याणां कृते स्टॉक् जारीकृतवान्

पश्चात् पश्यन् उपर्युक्ताः प्रकरणाः वर्षत्रयाधिकं यावत् स्थापिताः सन्ति । २०२१ तमस्य वर्षस्य जूनमासस्य प्रथमे दिनाङ्के पान क्षियान्वेन् प्रतिभूतिबाजारे हेरफेरस्य शङ्कायाः ​​कारणेन अनिवार्यरूपेण आपराधिकनिरोधस्य कारणेन निरोधितः अभवत्, २०२१ तमस्य वर्षस्य जूनमासस्य ३० दिनाङ्के विवेचनं यावत् जमानतरूपेण मुक्तः अभवत्, नवम्बरमासे आवासीयनिगरानीयाम् अपि स्थापितः ६, २०२३ ई.

२०२४ तमस्य वर्षस्य जूनमासस्य अन्ते एसटी संशेङ्गस्य वास्तविकनियन्त्रकत्वेन पान क्षियान्वेन् इत्यस्य एसटी संशेङ्गस्य २४.२% भागः अस्ति ।

स्रोतः एस टी संशेंग 2024 अर्द्धवार्षिक प्रतिवेदन

अद्यापि वास्तविकनियन्त्रकेन धनस्य कब्जेन प्रभावितः

एसटी संशेङ्ग् इत्यनेन घोषितं यत् पान क्षियान्वेन् सम्प्रति कम्पनीयां निदेशकः, पर्यवेक्षकः, वरिष्ठकार्यकारी वा कार्यं न करोति, उपर्युक्तनिर्णयः च कम्पनीयाः सामान्यव्यापारसञ्चालनं न प्रभावितं करिष्यति।

परन्तु एसटी सानशेङ्गस्य वास्तविकनियन्त्रकत्वेन पान क्षियान्वेन् इत्यनेन पूर्वं एसटी सानशेङ्गस्य नियन्त्रणभागधारकस्य पूंजीकब्जस्य समस्या अभवत्, यस्याः समाधानं अद्यापि न कृतम्

२८ अगस्तपर्यन्तं एसटी सानशेङ्गस्य निधिनां (व्याजसहितं) शेषं पान ज़ियान्वेन् तथा तस्य सम्बद्धपक्षैः गैर-सञ्चालनप्रयोजनार्थं कब्जं कृत्वा १०५ मिलियन युआन् यावत् अभवत्, यत् एसटी सानशेङ्गस्य नवीनतमस्य लेखापरीक्षितशुद्धसम्पत्त्याः ३०.३३% भागः अस्ति

२८ अगस्त दिनाङ्के एसटी सानशेङ्ग इत्यनेन घोषितं यत् पान क्षियान्वेन् निवेशकानां परिचयं कृत्वा पूंजीकब्जायाः समस्यायाः समाधानं कर्तुं योजनां कृतवान् वर्तमानकाले निवेशकानां परिचयस्य प्रचारः अद्यापि क्रियते, प्रासंगिकाः योजनाः अद्यापि चर्चायाः चरणे सन्ति सम्प्रति पान क्षियान्वेन् तस्य सम्बद्धपक्षैः च अद्यापि प्रभावी कार्यान्वयनीययोजना न निर्मितवती ।

१० मे दिनाङ्के एसटी सानशेङ्ग इत्यनेन चोङ्गकिंग प्रतिभूतिनियामकब्यूरोद्वारा जारीकृतं "प्रशासनिकपर्यवेक्षणपरिहारविषये निर्णयः" प्राप्तः, यस्मिन् कम्पनीयाः कम्पनीयाः वास्तविकनियन्त्रकस्य च आदेशः दत्तः यत् ते पूंजीकब्जस्य समस्यानां समाधानार्थं अवैधप्रतिश्रुतिनां च समस्यानां समाधानार्थं ६ मासानां अन्तः सुधारणानि सम्पन्नं कुर्वन्तु

"शेन्झेन् स्टॉक एक्सचेंज स्टॉक लिस्टिंग नियम" (2024 तमे वर्षे संशोधितम्) इत्यस्य अनुच्छेद 8.6 इत्यनेन निर्धारितं यत् यदि कम्पनी तथा कम्पनीयाः वास्तविकनियन्त्रकः आवश्यककालस्य अन्तः सुधारणं सम्पन्नं कर्तुं असफलः भवति तर्हि निर्दिष्टस्य अवधिस्य समाप्तेः अनन्तरं अग्रिमव्यापारदिने (नवम्बर 11)। ) अद्य आरभ्य कम्पनीयाः स्टॉक्स् तस्य व्युत्पन्नं च मासद्वयाधिकं न यावत् व्यापारात् निलम्बितं भविष्यति।

ज्ञातं यत् यदि कश्चन सूचीबद्धकम्पनी व्यापारनिलम्बनकालस्य अन्तः सुधारणानि सम्पन्नं करोति तर्हि कम्पनीयाः स्टॉक्स् तस्याः व्युत्पन्नानि च पुनः व्यापारं आरभेत;यदि तया व्यापारनिलम्बनकालस्य अन्तः सुधारणं न सम्पन्नं भवति तर्हि कम्पनीयाः स्टॉकव्यापारः सूचीविच्छेदनजोखिमचेतावनीयाः अधीनः भविष्यति , तथा च कम्पनीयाः स्टॉकसंक्षेपस्य पूर्वं " *st" भविष्यति ।