समाचारं

सहसा पतितः ! अन्तर्राष्ट्रीयतैलस्य मूल्येषु क्षयः जातः, अमेरिकी-स्टॉकेषु पतनं जातम्, एनवीडिया-संस्थायाः विपण्यमूल्यं च १.५ खरब-युआन्-पर्यन्तं वाष्पितम् अभवत्! किमाभवत्‌?

2024-09-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बीजिंगसमये सेप्टेम्बर्-मासस्य ३ दिनाङ्के सायंकाले अन्तर्राष्ट्रीय-कच्चे तैलस्य मूल्येषु अचानकं पतनं जातम्, तथा च डब्ल्यूटीआई-कच्चे तैलस्य मूल्यं द्रुतगत्या न्यूनीकृतम्, प्रेस-समये अस्य न्यूनता ४% यावत् विस्तारिता, प्रतिबैरल् ७०.९३ डॉलर इति ज्ञापितम्, यत् अस्मिन् वर्षे जनवरी-मासात् नूतनं न्यूनतमम् अस्ति ब्रेण्ट् कच्चा तेलं ४.०९% न्यूनीकृत्य प्रतिबैरल् ७४.३५ अमेरिकीडॉलर् यावत् अभवत्, अस्मिन् वर्षे तस्य लाभं मेटयित्वा २०२३ तमस्य वर्षस्य डिसेम्बरमासात् परं न्यूनतमं अन्तर्दिवसस्तरं प्राप्तवान् ।

तस्मिन् एव काले यूरोपीय-स्टॉक्स्-मध्ये हानिः विस्तारिता, जर्मनी-देशस्य dax-सूचकाङ्कः, फ्रान्स-देशस्य cac40-सूचकाङ्कः, यूरोपीय-स्टॉक्स-५०-सूचकाङ्कः च सर्वेषु १% अधिकेन न्यूनता अभवत् अमेरिकी स्टॉक्स् मंगलवासरे स्थानीयसमये न्यूनतया उद्घाटिताः। प्रेससमयपर्यन्तं त्रयः अपि प्रमुखाः सूचकाङ्काः १% अधिकं न्यूनाः अभवन्, नास्डैकस्य २.४३% न्यूनता अभवत् ।

अन्तर्राष्ट्रीयतैलस्य मूल्येषु क्षयः अभवत्

सेप्टेम्बर्-मासस्य ३ दिनाङ्के अन्तर्राष्ट्रीयतैलस्य मूल्येषु क्षयः अभवत् ।

वार्तायां ब्लूमबर्ग् इत्यस्य मते लीबियादेशस्य कच्चे तैलस्य उत्पादनस्य निर्यातस्य च निलम्बनस्य विवादस्य समाधानार्थं सम्झौता भवितुं प्रवृत्ता अस्ति, येन अन्तर्राष्ट्रीयतैलमूल्यानि वर्षस्य आरम्भात् न्यूनतमपर्यन्तं पतन्ति। ब्लूमबर्ग् इत्यनेन लीबियादेशस्य केन्द्रीयबैङ्कस्य गवर्नर् इत्यस्य उद्धृत्य उक्तं यत् प्रासंगिकराजनैतिकगुटाः सम्झौतेः समीपे सन्ति इति "सशक्ताः" संकेताः सन्ति, तेषां तैलस्य उत्पादनं पुनः आरभ्यत इति अपेक्षा अस्ति।

पूर्वं सीसीटीवी न्यूज इत्यस्य अनुसारं स्थानीयसमये अगस्तमासस्य २७ दिनाङ्के दक्षिणपूर्वलीबियादेशस्य तैलक्षेत्रद्वयं उत्पादनं स्थगितम् आसीत् । तदतिरिक्तं एकस्मिन् तैलक्षेत्रे उत्पादनं निम्नतमस्तरं यावत् न्यूनीकृतम् अस्ति । लीबियाराष्ट्रीयकाङ्ग्रेसेन नियुक्तः प्रधानमन्त्री ओसामा हमदः अगस्तमासस्य २६ दिनाङ्के स्वसर्वकारस्य सामाजिकमाध्यमखाते वक्तव्यं प्रकाशितवान् यत् सर्वकारस्य नियन्त्रणे सर्वेषु तैलक्षेत्रेषु बन्दरगाहेषु च अप्रत्याशितबलस्य सामनां कृत्वा तैलस्य उत्पादनं निर्यातं च स्थगितम् इति घोषितवान्।

तदतिरिक्तं रायटर्स् इत्यनेन अद्यैव ज्ञापितं यत् पेट्रोलियमनिर्यातदेशानां संगठनं तस्य मित्रराष्ट्राणि च (opec+) क्रमेण उत्पादनं पुनः स्थापयितुं कतिपयेषु सप्ताहेषु दैनिकतैलस्य आपूर्तिं १८०,००० बैरल् इत्येव वर्धयिष्यति। एतत् तेषां योजनायाः भागः अस्ति यत् प्रतिदिनं २२ लक्षं बैरल् इत्यस्य नवीनतमं उत्पादनं कटौतिं चरणबद्धरूपेण समाप्तं भवति, अन्येषां उत्पादनकटनानां विस्तारः २०२५ तमस्य वर्षस्य अन्त्यपर्यन्तं भवति ।

सूत्रेषु ज्ञातं यत् ओपेक्+ अक्टोबर् मासात् आरभ्य योजनानुसारं तैलस्य उत्पादनं वर्धयितुं योजनां करोति। लीबियादेशे आपूर्तिविघटनस्य, अतिरिक्तं उत्पादनं न्यूनीकर्तुं केषाञ्चन सदस्यदेशानां प्रतिबद्धतायाः च अनन्तरं एषः निर्णयः अभवत् । एतया वार्तायां प्रभाविताः अगस्तमासस्य अन्ते कच्चे तैलस्य मूल्येषु अल्पकालीनरूपेण निरन्तरं न्यूनता अभवत् ।

ज्ञातव्यं यत् तैलस्य मूल्यस्य पतनं तस्मिन् समये आगच्छति यदा आपूर्तिपक्षे भूराजनीतिकजोखिमानां विकारस्य अतिरिक्तं विश्वस्य कच्चे तैलस्य माङ्गल्याः न्यूनतायाः विषये विपण्यस्य चिन्ता वर्तते बृहत्तमाः अर्थव्यवस्थाः अपि वर्धन्ते। अमेरिकी-तैलस्य उपभोगः महामारी-रोगात् परं न्यूनतम-ऋतु-स्तरं यावत् मन्दः भवति ।

शेनयिन वाङ्गुओ फ्यूचर्स विश्लेषणस्य मतं यत् अगस्तमासस्य उत्तरार्धात् आरभ्य मध्यपूर्वे माङ्गल्याः विषये चिन्ता, भूराजनीतिकजोखिमानां अस्थायी राहतश्च सकारात्मकस्य अमेरिकी-आर्थिक-आँकडानां प्रभावं प्रतिपूर्तिं कृतवती अमेरिकी-गैर-कृषि-रोजगार-वृद्धेः अधोगति-पुनरीक्षणेन मन्दता अधिका अभवत् तैलस्य माङ्गल्याः ।

मार्केट्-प्रतिभागिनः अवदन् यत् अमेरिका-देशे पेट्रोल-उपभोगस्य चरम-ऋतुस्य समाप्तेः, ओपेक+-द्वारा स्वैच्छिक-उत्पादन-कटाहस्य क्रमिक-रद्दीकरणेन च तैल-मूल्यानां तल-समर्थनं शिथिलं भवितुम् अर्हति, अल्पकालीनरूपेण समर्थने ध्यानं दातुं आवश्यकम् अस्ति | वर्षस्य न्यूनतमानां समीपे तैलमूल्यानां।

अमेरिकी स्टॉक्स् पतति, एनवीडिया ७% अधिकं पतति

अमेरिकी आर्थिकमन्दतायाः विषये मार्केट् चिन्ता

तस्मिन् एव काले अमेरिकी-समूहाः अपि पतन्ति । डाउ जोन्स् १.०७%, एस एण्ड पी ५०० १.४४%, नास्डैक् २.४३% च पतितः ।

तेषु अमेरिकीचिप्-समूहेषु सामूहिकरूपेण तीव्रः पतितः the philadelphia semiconductor index 6% अधिकं, एनवीडिया 7% अधिकं न्यूनीभूतः, तस्य विपण्यमूल्यं च प्रायः us$210 अरबं (लगभग rmb 1.5 खरबं माइक्रोन् टेक्नोलॉजी तथा tsmc) वाष्पितम् अभवत् ६% अधिकं पतितम् ।

समाचारे अर्धचालक-उद्योग-सङ्घेन प्रकाशितः जुलै-मासस्य विक्रय-आँकडा ऋतु-प्रवृत्तिभ्यः अधः आसीत् इति मोर्गन-स्टैन्ले इत्यनेन उक्तं यत् "आँकडा-रिपोर्ट्-मध्ये प्रायः सर्वाणि उत्पाद-पङ्क्तयः अस्माकं अपेक्षायाः अपेक्षया दुर्बलाः आसन्" तथा च समग्र-विपण्यम् अद्यापि दुर्बलं दृश्यते

सितम्बर्-मासस्य ३ दिनाङ्के सायंकाले बीजिंग-समये आपूर्ति-प्रबन्धन-संस्थायाः (ism) प्रकाशित-आँकडानां ज्ञातं यत् अगस्त-मासे अमेरिका-देशे ism-निर्माण-pmi-इत्येतत् ४७.२ आसीत्, यत् अपेक्षित-४७.५-मूल्यात् न्यूनम्, पूर्व-मूल्यात् अधिकं च आसीत् तेषु अमेरिकादेशे ism-निर्माणनव-आदेशसूचकाङ्कः अगस्तमासे ४४.६ इत्येव न्यूनः अभवत्, यत् पूर्वमूल्यात् (४७.४) महत्त्वपूर्णतया न्यूनम्, यत् २०२३ तमस्य वर्षस्य मे-मासस्य अनन्तरं सर्वाधिकं न्यूनम् अस्ति विश्लेषकाः सूचितवन्तः यत् समग्रप्रवृत्तिः अद्यापि अमेरिकादेशे मन्दनिर्माणक्रियाकलापं सूचयति, येन अमेरिकी आर्थिकमन्दतायाः विषये चिन्ता उत्पद्यते

एस एण्ड पी ग्लोबल मार्केट इन्टेलिजेन्स इत्यस्य मुख्यव्यापार अर्थशास्त्री क्रिस विलियम्सन् इत्यनेन उक्तं यत् पीएमआई-आँकडानां अधिकक्षयः तृतीयत्रिमासिकस्य मध्यभागे अर्थव्यवस्थायां कर्षणरूपेण विनिर्माणं वर्धमानम् इति सूचयति। अग्रे-दृष्टि-सूचकाः सूचयन्ति यत् आगामिषु मासेषु एषः कर्षणः तीव्रः भवितुम् अर्हति । विक्रयः अपेक्षितापेक्षया मन्दः अभवत्, अतः गोदामाः अविक्रीत-सूचीभिः पूरिताः अभवन्, नूतनानां आदेशानां अभावेन च जनवरी-मासात् परं प्रथमवारं कारखानानि उत्पादनं कटयितुं प्रेरिताः उत्पादकाः अपि अस्मिन् वर्षे प्रथमवारं कार्याणि कटयन्ति, अतिक्षमतायाः चिन्तायां निवेशक्रयणं न्यूनीकरोति च। पतन्तीनां आदेशानां वर्धमानानाम् इन्वेण्ट्रीणां च संयोजनं सार्धवर्षे उत्पादनप्रवृत्तीनां विषये निराशाजनकं अग्रे संकेतं प्रेषयति तथा च वैश्विकवित्तीयसंकटात् परं सर्वाधिकं चिन्ताजनकं संकेतं प्रेषयति। यद्यपि कच्चामालस्य न्यूनमागधाः आपूर्तिशृङ्खलासु दबावं न्यूनीकृतवन्तः, तथापि वर्धमानं वेतनं, उच्चमालवाहनदराणि च अद्यापि व्यापकरूपेण निवेशव्ययस्य वर्धनकारकत्वेन ज्ञायन्ते, ये गतवर्षस्य एप्रिलमासात् शीघ्रतमावेगेन वर्धन्ते।

फेडरल् रिजर्वस्य सितम्बरमासस्य व्याजदरनिर्णयात् पूर्वं अन्तिमः गैर-कृषि-वेतनसूची प्रतिवेदनः अस्मिन् शुक्रवासरे प्रकाशितः भविष्यति सेप्टेम्बरमासे ।

जेपी मॉर्गन एसेट् मैनेजमेण्ट् इत्यस्य वैश्विकविनियोगरणनीत्याः पोर्टफोलियो प्रबन्धकः फिल् कैम्पोरेल् इत्यस्य मतं यत् एषा गैर-कृषिवेतनसूची रिपोर्ट् अन्तिमः "मध्यस्थः" भवितुम् अर्हति यत् फेडरल् रिजर्वः सितम्बरमासे व्याजदरेषु २५ आधारबिन्दुभिः अथवा ५० आधारबिन्दुभिः कटौतीं करिष्यति वा इति।

यद्यपि ब्रिटिशनिवेशकम्पनी एबर्डीन् एसेट् मैनेजमेण्ट् (abrdn) अमेरिकी अर्थव्यवस्थायाः "मृदु-अवरोहणं" प्राप्तुं अपेक्षते तथापि एशियायाः सार्वभौमऋणस्य प्रमुखः केनेथ् अकिन्टेवे इत्यस्य मतं यत् २०२५ तमे वर्षे अद्यापि देशे दीर्घकालीन-आर्थिक-मन्दतायाः जोखिमः अस्ति

सोमवासरे (सितम्बर् २) स्थानीयसमये अकिन्टेवे मीडियासहितस्य साक्षात्कारे अवदत् यत्, "किं सम्भवति यत् फेडः नीतिदोषाणां प्रति निद्रां गच्छति स्म?" कृषिदत्तांशः। अकिन्टेवे इत्यनेन दर्शितं यत् यदि २०२५ तमस्य वर्षस्य आरम्भे अमेरिकी अर्थव्यवस्थायां अचानकं दुर्बलतायाः अधिकानि लक्षणानि दृश्यन्ते तथा च फेडरल् रिजर्व् पुनः व्याजदरेषु कटौतीं करोति तर्हि अर्थव्यवस्थायां प्रसारितानां शिथिलनीतीनां प्रभावं द्रष्टुं २०२५ तमस्य वर्षस्य उत्तरार्धपर्यन्तं समयः स्यात् तावत्पर्यन्तं आर्थिकस्थितिः "अति भिन्ना" भवितुम् अर्हति ।