समाचारं

अनुपालनम् अनिवार्यः पाठ्यक्रमः विकासः च अनिवार्यः उत्तरः प्रश्नः अस्ति

2024-09-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"अलीबाबा समूहेन त्रयः वर्षाणि यावत् सुधारणं सम्पन्नम्", "'एकं चिनुत' एकाधिकारव्यवहारं पूर्णतया स्थगितवान्" तथा च "अनुपालनसुधारकार्यस्य उत्तमं परिणामं प्राप्तम्"... अद्यैव मार्केट् रेगुलेशनस्य राज्यप्रशासनेन अलीबाबा इत्यस्य पर्यवेक्षणस्य घोषणा कृता समूहस्य अनुपालनसुधारः संक्षिप्तसमारोहे मञ्च अर्थव्यवस्थायाः मानकीकृतस्य, स्वस्थस्य, स्थायित्वस्य, अभिनवस्य च विकासस्य समर्थनार्थं प्रोत्साहनार्थं च सकारात्मकः संकेतः प्रकाशितः भवति।
तस्मिन् एव काले प्रशासनिकदण्डनिर्णयस्य उत्तरार्धे अपि ध्यानं आकर्षितम् - "अलीबाबासमूहं प्रति प्रशासनिकमार्गदर्शनपत्रं निर्गन्तुं, यत्र मञ्चोद्यमानां मुख्यदायित्वं सख्यं कार्यान्वितुं, आन्तरिकनियन्त्रणं अनुपालनप्रबन्धनं च सुदृढं कर्तुं, निष्पक्षतां च निर्वाहयितुम् आवश्यकम् अस्ति मञ्चे वणिजानां उपभोक्तृणां च वैधाधिकारस्य हितस्य च प्रतिस्पर्धायाः रक्षणस्य च दृष्ट्या व्यापकं सुधारणं कृतम् अस्ति, तथा च स्वपरीक्षणानुपालनप्रतिवेदनानि त्रीणि वर्षाणि यावत् विपण्यविनियमनार्थं राज्यप्रशासनाय प्रदत्तानि सन्ति।”.
२०२० तमे वर्षे पश्चात् पश्यन् तस्मिन् समये केषुचित् मञ्चकम्पनीषु बलात् "एकं चिनुत", बृहत् आँकडा "हत्या", उपभोक्तृगोपनीयतायाः उल्लङ्घनम् इत्यादीनां अराजकतायाः श्रृङ्खला आसीत् निष्पक्षप्रतिस्पर्धायाः कृते उत्तमं विपण्यवातावरणं निर्मातुं, न्यासविरोधीप्रतिस्पर्धां सुदृढं कर्तुं, पूंजीयाः अव्यवस्थितविस्तारं च निवारयितुं २०२१ तमस्य वर्षस्य अप्रैलमासे बाजारविनियमनार्थं राज्यप्रशासनेन अलीबाबासमूहस्य विपण्यप्रभुत्वस्य दुरुपयोगस्य विषये कानूनानुसारं प्रशासनिकदण्डनिर्णयः कृतः तथा अवैधकार्यं त्यक्त्वा दण्डं दातुं आदेशं दत्तवान्। विगतत्रयवर्षेषु अलीबाबासमूहेन वर्षे वर्षे व्यापकं सुधारणं कृत्वा स्वपरीक्षायाः अनुपालनप्रतिवेदनानि प्रदत्तानि। अस्य आधारेण विपण्यविनियमनार्थं राज्यप्रशासनेन स्वस्य सुधारणानां कार्यान्वयनस्य गहनसत्यापनं कृत्वा कानूनप्रवर्तनस्य प्रभावशीलतायाः मूल्याङ्कनं कर्तुं तृतीयपक्षीयसंस्थां न्यस्तम्। अद्यत्वे मार्केटविनियमनार्थं राज्यप्रशासनेन अलीबाबासमूहस्य अनुपालनस्य सुधारणस्य च स्थितिं जनसामान्यं प्रति घोषयितुं चयनं कृतम्, न केवलं तस्य सुधारणपरिणामानां पुष्ट्यर्थं, अपितु जनसमूहं नवीनतमप्रगतिं अवगन्तुं, तथा च जागरूकतां अधिकं प्रसारयितुं सुदृढं कर्तुं च मुक्तपारदर्शककानूनप्रवर्तनप्रक्रियाणां माध्यमेन अनुपालनकार्यक्रमाः।
शासनप्रभावस्य दृष्ट्या मम देशस्य ऑनलाइन-खुदरा-बाजार-वातावरणे महत्त्वपूर्णतया सुधारः कृतः, निष्पक्ष-प्रतिस्पर्धायाः क्रमः प्रभावीरूपेण पुनर्स्थापितः, मञ्चानां मध्ये प्रतिस्पर्धायाः जीवनशक्तिः महत्त्वपूर्णतया उन्नता, मञ्च-आर्थिक-विकासस्य गुणवत्तायां, व्यावसायिक-वातावरणे च महत्त्वपूर्णतया सुधारः अभवत् | अनुकूलनं निरन्तरं भवति, अनुपालनविकासस्य जागरूकता जनानां मध्ये गभीरं जडं कृतवती अस्ति, उपभोक्तृअधिकारस्य हितस्य च रक्षणं कृतम् अस्ति तस्य अपि महत्त्वपूर्णं वर्धनं कृतम् अस्ति। अलीबाबा-समूहं उदाहरणरूपेण गृहीत्वा कम्पनी निदेशकमण्डलस्तरस्य अनुपालन-जोखिम-समित्याः स्थापनां कृतवती, लेनदेन-आदेशस्य आँकडा-एन्क्रिप्शनं, गोपनीयता-सङ्ख्या-संरक्षणं च इत्यादीनि कार्याणि प्रारब्धवती
अस्माकं देशः मञ्च-उद्यमानां अभिनव-विकासाय महत् महत्त्वं ददाति, सदैव च समर्थनं करोति, मानकीकृत-विकासः उत्तम-विकासाय इति च बहुवारं बोधयति इति बोधयितुं आवश्यकम् |. परन्तु अन्तर्जालजनमतक्षेत्रे अस्य किञ्चित् दुर्बोधः अस्ति "मान्यतासु" बलं दत्तं भवति, यदा तु "विकासः" चयनात्मकरूपेण उपेक्षितः भवति । अस्मिन् समये नियामकप्रधिकारिभिः अलीबाबासमूहस्य अनुपालनस्य, सुधारणस्य च स्थितिः घोषिता, येन जनाः "मानकविकासस्य" परिणामं द्रष्टुं शक्नुवन्ति ।
विगतत्रयवर्षेषु अस्माकं देशे क्रमेण मञ्च अर्थव्यवस्थायाः कृते सामान्यीकृतं नियामकतन्त्रं स्थापितं सुधारितं च, एकाधिकारविरोधी अनुपालनशासनव्यवस्थानां श्रृङ्खलां निर्मितवती, कठोरकानूनप्रवर्तनस्य, लचीलपरिवेक्षणस्य, तथा च preventive supervision, and the "three letters and one letter" , चीनस्य न्यासविरोधी पर्यवेक्षणस्य प्रवर्तनस्य च समाधानं प्रदाति ।
अनुपालनम् आवश्यकः पाठ्यक्रमः, विकासः च अनिवार्यः प्रश्नः अस्ति । अलीबाबा-समूहस्य विरुद्धं प्रकरणस्य दाखिलीकरणात् समापनात् आरभ्य सुधारस्य समाप्तेः घोषणापर्यन्तं यथा अलीबाबा-समूहः स्वस्य प्रतिक्रियायां अवदत् यत् "एषः विकासस्य नूतनः आरम्भबिन्दुः अस्ति" इति, उद्योगेन च सामान्यतया सकारात्मकसंकेताः अनुभूताः
मञ्च अर्थव्यवस्था नवीनतायाः उत्पादः अस्ति तथा च उच्चगुणवत्तायुक्तं आर्थिकविकासं प्रवर्धयितुं महत्त्वपूर्णं इञ्जिनम् अस्ति। चीनस्य साम्यवादीदलस्य २० तमे केन्द्रीयसमितेः तृतीयपूर्णसत्रे मञ्च अर्थव्यवस्थायाः अभिनवविकासं प्रवर्धयितुं मञ्च अर्थव्यवस्थायाः सामान्यीकृतपरिवेक्षणव्यवस्थायां सुधारं कर्तुं च प्रस्तावः कृतः मम देशस्य मञ्च-अर्थव्यवस्थायाः प्रतिनिधि-उद्यमरूपेण अलीबाबा-समूहः सुधारं सम्पन्नवान्, परन्तु अद्यापि बहवः नूतनाः आव्हानाः सन्ति । प्रतिस्पर्धायाः परिदृश्यं परिवर्तमानं वर्तते, अन्तर्राष्ट्रीय-घरेलु-विपण्य-वातावरणं परिवर्तते, उपभोक्तृ-माङ्गल्याः अपि परिवर्तनं भवति । मञ्च अर्थव्यवस्था परिवर्तनस्य उन्नयनस्य च महत्त्वपूर्णं चरणं प्राप्तवती अस्ति, मञ्चकम्पनीनां सुधारः, नवीनता, परिवर्तनं च अन्वेष्टुं आवश्यकम् अस्ति ।
वयं अलीबाबा समूहस्य अन्येषां च मञ्चकम्पनीनां नूतनां सामरिकं स्थानं विकासस्य दिशां च अन्वेष्टुं, सहजतया विकासं प्रारभन्ते, पुनः आरम्भं कर्तुं स्वयमेव ऊर्जां ददति, नवीनतायां आधारितं निरन्तरं भवति, अनुपालनसञ्चालनस्य पालनं कुर्वन्ति, विज्ञानं प्रौद्योगिक्यां च निवेशं वर्धयन्ति, मञ्च अर्थव्यवस्थायाः स्वस्थविकासं प्रवर्धयन्, समाजाय च लाभं सृजति। (अस्य लेखस्य स्रोतः : आर्थिक दैनिकलेखिका: she ying)
स्रोतः आर्थिक दैनिक
प्रतिवेदन/प्रतिक्रिया