समाचारं

विश्व-अन्तर्जाल-सम्मेलने साइबर-क्षेत्रे साझीकृत-भविष्यस्य समुदायस्य निर्माणं नूतन-पञ्चे प्रवर्धयितुं सैद्धान्तिक-गोष्ठी आयोजिता

2024-09-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सितम्बर्-मासस्य ३ दिनाङ्के विश्व-अन्तर्जाल-सम्मेलनस्य अन्तर्राष्ट्रीय-सङ्गठनेन साइबर-अन्तरिक्षे साझा-भविष्यस्य समुदायस्य निर्माणं नूतन-पञ्चे प्रवर्धयितुं बीजिंग-नगरे सैद्धान्तिक-गोष्ठी आयोजिता, तत्र प्रवर्धनस्य अवधारणातः सैद्धान्तिक-उपार्जनानां व्यावहारिक-अनुभवस्य च सारांशः कृतः साइबरस्पेस् मध्ये साझाभविष्ययुक्तस्य समुदायस्य निर्माणं प्रस्तावितं, तथा च साइबरस्पेस् मध्ये साझाभविष्ययुक्तस्य समुदायस्य संयुक्तरूपेण निर्माणं कथं करणीयम् इति चर्चा कृता यथा समुदायः नूतनमञ्चं प्रति गच्छति तथा समयस्य गहनः अर्थः, महत् महत्त्वं, मूल्यं च। चीनस्य साइबरस्पेस् प्रशासनस्य निदेशकः विश्वअन्तर्जालसम्मेलनस्य अध्यक्षः च झुआङ्ग रोङ्ग्वेन् इत्यनेन समापनभाषणं कृतम् , सभायाः अध्यक्षतां कृतवान् ।
सभायां सूचितं यत् राष्ट्रपतिः शी जिनपिङ्गः वैश्विकसूचनाकरणविकासस्य सामान्यप्रवृत्तौ केन्द्रितः अभवत् तथा च "चत्वारि सिद्धान्ताः", "पञ्चबिन्दवः", "चतुर्कॉमन्स्", "त्रयः अधिवक्तारः" इत्यादीनां महत्त्वपूर्णप्रदर्शनानां श्रृङ्खलां कृतवान्, अवधारणां निर्मितवान् साइबरस्पेस् मध्ये साझाभविष्ययुक्तस्य समुदायस्य निर्माणस्य। इयं महत्त्वपूर्णा अवधारणा वैश्विक-अन्तर्जाल-विकास-शासन-विषयेषु, साइबर-अन्तरिक्षे अवसरानां, आव्हानानां च गहन-विश्लेषणं च केन्द्रीभूता अस्ति, तथा च साइबर-अन्तरिक्षे साझीकृत-भविष्य-समुदायस्य निर्माणस्य लक्ष्य-दिशा, महत्त्वपूर्ण-सिद्धान्ताः, व्यावहारिक-मार्गाः च व्यवस्थितरूपेण व्याख्यायते सूचनाक्रान्तियुगस्य प्रवृत्तेः गहनं अन्वेषणं कृत्वा योजनायाः रूपरेखां ददाति, एतेन साइबरस्पेस् मध्ये उज्ज्वलभविष्यस्य साधारणदृष्टिः स्थापिता, वैश्विक-अन्तर्जाल-विकास-शासनस्य सैद्धान्तिक-सफलता प्राप्ता, समृद्धेः विकासाय च सशक्तः मार्गदर्शकः अभवत् साइबर स्पेस।
सभायां दर्शितं यत् सम्प्रति विश्वे, कालस्य, इतिहासस्य च परिवर्तनं अपूर्वरूपेण प्रकटितं भवति, अन्तर्जालः च अधिकाधिकं विकासस्य नूतनं चालकशक्तिं, सुरक्षां निर्वाहयितुम् नूतनं क्षेत्रं, नूतनं मञ्चं च भवति सभ्यतानां मध्ये परस्परं शिक्षणम्। गतवर्षे विश्व-अन्तर्जाल-सम्मेलनस्य वुझेन्-शिखरसम्मेलनस्य उद्घाटनसमारोहे स्वस्य वीडियो-भाषणे राष्ट्रपतिः शी जिनपिङ्ग् इत्यनेन "साइबरस्पेस्-क्षेत्रे साझा-भविष्यस्य समुदायस्य निर्माणस्य संयुक्तरूपेण नूतन-पञ्चे प्रचारः" इति प्रमुख-उपक्रमस्य प्रस्तावः कृतः नूतनप्रारम्भबिन्दौ स्थित्वा सर्वेषां पक्षेभ्यः साइबरस्पेस् इत्यस्मिन् साझाभविष्ययुक्तस्य समुदायस्य निर्माणस्य अवधारणायाः मार्गदर्शनं करणीयम्, विकासाय नूतनगतिसंवर्धनं कर्तुं, संयुक्तरूपेण च साइबरस्पेसस्य समृद्धिं प्रगतेः च प्रवर्धनं करणीयम् चुनौतीं ददाति, तथा च साइबरस्पेस् मध्ये शान्तिं स्थिरतां च संयुक्तरूपेण प्रवर्धयति, साइबरस्पेस् मध्ये न्यायस्य न्यायस्य च संयुक्तरूपेण रक्षणं करोति, साइबरस्पेस् उपलब्धीनां साझेदारीम् संयुक्तरूपेण प्रवर्धयति; साइबर-अन्तरिक्षे साझीकृत-भविष्य-समुदायस्य निर्माणं नूतन-पञ्चे, अन्तर्जालस्य विश्वस्य, सर्वेषां देशानाम् जनानां च उत्तम-लाभं भवतु, मानवजातेः भविष्यस्य कृते उत्तमं विश्वं निर्मातुं च मिलित्वा कार्यं कुर्वन्तु |.
चीन, दक्षिणकोरिया, यूनाइटेड् किङ्ग्डम्, फ्रान्स, स्विट्ज़र्ल्याण्ड्, आस्ट्रेलियादेशेभ्यः च अन्तर्जालक्षेत्रे आधिकारिकविशेषज्ञाः प्रमुखाः व्यक्तिः च "साइबरस्पेस् इत्यत्र साझीकृतभविष्ययुक्तस्य समुदायस्य निर्माणस्य विश्वमहत्त्वम्", "डिजिटलमूलसंरचनानिर्माणं, विकासं च... उपयोगः", "ऑनलाइन सांस्कृतिकविनिमयः तथा साझेदारी तथा सभ्यतापरस्परक्रिया" "डिजिटल अर्थव्यवस्था नवीनताविकासः उपलब्धीनां साझेदारी च", "साइबरसुरक्षाविषये अन्तर्राष्ट्रीयसहकार्यम्" तथा "साइबरस्पेसस्य वैश्विकशासनम्" इत्यादिषु विषयेषु चर्चाः अभवन्
कोरिया-विज्ञान-प्रौद्योगिकी-अकादमीयाः मानद-प्रोफेसरः "कोरिया-अन्तर्जालस्य पिता" च जेओन् गिल्-नामः, चीनीय-इञ्जिनीयरिङ्ग-अकादमीयाः शिक्षाविदः वु हेक्वान्, विदेशीयभाषायाः मानद-आङ्ग्ल-प्रधानसम्पादकः डेविड् फर्गुसनः चीनस्य अन्तर्राष्ट्रीयप्रकाशनसमूहस्य प्रेसः, चीनस्य साम्यवादीपक्षस्य केन्द्रीयसमितेः पार्टीविद्यालयस्य पूर्वउपाध्यक्षः, चीनीय-इञ्जिनीयरिङ्ग-अकादमीयाः शिक्षाविदः, चीन-दूरसञ्चारसमूहस्य अध्यक्षः च झोङ्गगुआनकुन् प्रयोगशालायाः निदेशकः वु जियानपिंगः च ली जुन्रुः के रुइवेन्, सीईओ लालामोवे झोउ शेङ्गफू, चीन-यूरोपीय-अमेरिकन ग्लोबल इनिशिएटिव् इत्यस्य संस्थापकः गाओ डावेई, संयुक्तराष्ट्रस्य कृत्रिमबुद्धिविषये उच्चस्तरीयपरामर्शदातृसंस्थायाः विशेषज्ञसमूहस्य सदस्यः तथा च कृत्रिमबुद्धिनीतिशास्त्रस्य शासनकेन्द्रस्य निदेशकः च स्वचालन संस्थान, चीनी विज्ञान अकादमी ज़ेंग यी यी, जू बु, संयुक्त राष्ट्र महासचिवस्य उच्चस्तरीयपरामर्शसमितेः सदस्यः तथा च जियांगसू विश्वविद्यालयस्य वैश्विकविकाससुरक्षासंस्थायाः अध्यक्षः, तथा च हुआङ्ग zhixiong, प्राध्यापकः वुहानविश्वविद्यालयस्य अन्तर्राष्ट्रीयकानूनसंस्थायाः विधिविद्यालयस्य उपडीनः, नेटवर्कशासनसंस्थायाः डीनः च घटनास्थले एव वदन्ति स्म । संयुक्तराष्ट्रसङ्घस्य महासचिवस्य डिजिटलसहकार्यविषये उच्चस्तरीयपैनलस्य पूर्वकार्यकारीनिदेशकः जोवान्। आस्ट्रेलिया-राष्ट्रमण्डलस्य मानविकी-महाविद्यालयस्य शिक्षाविदः कुलबरिजिया, मार्कलिन् च विडियो-भाषणद्वारा चर्चायां भागं गृहीतवन्तौ ।
अन्तर्राष्ट्रीयव्यापारयन्त्राणां सदस्यप्रतिनिधिः, sap, intel, nokia, tesla, china unicom, 360 group, pinduoduo, ping an group, baidu, alibaba, tencent, lenovo, evernote इत्यादीनां विश्वअन्तर्जालसम्मेलनस्य सदस्यानां, चीनी सामाजिकविज्ञानस्य अकादमी, प्रतिनिधिः चीनीजनविदेशकार्याणां संस्थानात्, चीनराजनीतिविज्ञानविधिविश्वविद्यालयात्, फुडानविश्वविद्यालयात् अन्यसंस्थाः च सभायां भागं गृहीतवन्तः।
स्रोतः - विश्व अन्तर्जालसम्मेलनम्
प्रतिवेदन/प्रतिक्रिया