समाचारं

अन्तर्जाल-स्केल्पर्-इत्यस्य अवरोधाय उच्चतर-स्तरस्य आवश्यकता भवति

2024-09-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

समाचार पृष्ठभूमिः १.
अधुना एव समाप्तस्य ग्रीष्मकालीनावकाशस्य समये बहवः उपभोक्तारः पश्यन्ति स्म यत् लोकप्रियानाम् आकर्षणस्थानानां, संग्रहालयानाम्, संगीतसङ्गीतस्य इत्यादीनां टिकटं क्रेतुं कठिनं भवति यद्यपि ते कियत् अपि प्रयतन्ते स्म इदानीं स्कैल्पर्-जनाः बहुमात्रायां टिकटं गृहीत्वा उच्चमूल्येन विक्रेतुं समर्थाः सन्ति ।
अन्तर्जालस्य स्कैल्पर् कियत् प्रचण्डाः सन्ति ?
संग्रहालयस्य आँकडानुसारं शिखरकाले ये टिकटं गृह्णन्ति तेषु ९९% अधिकाः स्कैल्पर् भवन्ति । समाचारानुसारं एकः संवाददाता एकस्य संग्रहालयस्य बहिः ३० पर्यटकानाम् साक्षात्कारं यादृच्छिकरूपेण कृतवान् केवलं २ जनाः औपचारिकमार्गेण आरक्षणं कृतवन्तः, अन्ये २८ जनाः "स्केल्पर् टिकट्" क्रीतवन्तः । अन्तर्जाल-स्केलपर्-जनानाम् एतादृशाः कार्याणि न केवलं जनकल्याण-भ्रमणस्य मूल-अभिप्रायस्य नाशं कुर्वन्ति, अपितु पर्यटकानाम् अधिकारस्य, हितस्य च उल्लङ्घनं कुर्वन्ति, टिकट-आरक्षणस्य क्रमं च बाधन्ते
लोकप्रियदृश्यस्थानानि घेरन्तः स्कैल्पर्-जनाः पूर्वस्य १२३०६-इत्यस्य स्मरणं कुर्वन्ति ।२०११ तमे वर्षे १२३०६-इत्यस्य ऑनलाइन-प्रवेशानन्तरं प्रायः टिकट-ग्रहण-सॉफ्टवेयर-द्वारा आक्रमणं कृतम् दशवर्षेभ्यः अधिकेभ्यः बुद्धिसाहसयुद्धेभ्यः अनन्तरं १२३०६ शनैः शनैः स्कैल्पर्-जनानाम् मुक्तिं प्राप्तवान् । 12306’s “bullfighting story” दर्शयति यत् उत्तमप्रौद्योगिक्या एव स्कैलपर्-जनाः तालमेलं स्थापयितुं असफलाः भवितुम् अर्हन्ति यदा स्कैलपर्-इत्यनेन निवेशितः व्ययः लाभात् अधिकः भवति तदा एव स्कैलपर्-जनाः टिकट-ग्राहक-विपण्यात् निवृत्ताः भवितुम् अर्हन्ति
मतस्कैल्पिङ्ग् उद्योगशृङ्खला स्कैल्पर्-जनानाम् प्रजननक्षेत्रं जातम् अस्ति
अन्तर्जालस्य स्कैल्पर्-इत्यस्य प्रचलनस्य मुख्यकारणं प्रौद्योगिक्याः दुरुपयोगः एव । यद्यपि वास्तविकनामटिकटक्रयणव्यवस्था स्केलपर्-जनानाम् कृते किञ्चित्पर्यन्तं बाधकं कृतवती अस्ति तथापि उदयमानाः नूतनाः प्रौद्योगिकीः स्कैलपर्-जनानाम् कृते नूतनाः व्यापारमार्गाः उद्घाटितवन्तः स्केलपर्-इत्यस्य प्रतिबन्धः निरन्तरं भवति, एतत् च आन्तरिक-बाह्य-साझेदारी-तः अविभाज्यम् अस्ति स्केल्पर्-जनाः अपि टिकट-व्यवस्थायाः अन्तःस्थैः सह सक्रियरूपेण साझेदारी कृत्वा पूर्वमेव माङ्गल्याः टिकटं प्राप्तुं वा आरक्षितुं वा करिष्यन्ति ।
ग्रीष्मकाले अनेकेषां लोकप्रियसङ्गीतसमारोहाणां कृते बहवः प्रशंसकाः आधिकारिकटिकटं प्राप्तुं असमर्थाः आसन्, परन्तु तृतीयपक्षीयटिकटमञ्चेषु सर्वाणि टिकटानि स्टॉक्-मध्ये सन्ति इति दर्शितम् तेषु बहवः स्कैल्पर्-जनाः "नियमित-व्यापारिणः" परिणमिताः, टिकट-मञ्चे निवसन्ति च । "श्वेतप्रक्षालनस्य" पृष्ठतः विशेषाणि एजेन्सी अपि सन्ति ये शुल्कं स्वीकृत्य "गारण्टीकृत" मञ्चलेखापरीक्षां सम्भालितुं शक्नुवन्ति । टिकटस्य स्कैल्पिङ्ग् इत्यनेन औद्योगिकशृङ्खला अपि निर्मितवती अस्ति टिकटव्यवहारः अराजकः अस्ति तथा च मञ्चस्य लेखापरीक्षा शिथिलः अस्ति, येन प्रदर्शन उद्योगस्य स्वस्थविकासे बाधा भवति।
स्कैल्पर्-जनानाम् अराजकतायाः निवारणाय बहुविधाः उपायाः गृह्यताम्
स्केलपर् इत्यनेन सह प्रौद्योगिकी-क्रीडा टिकट-मञ्चस्य पुनरावर्तनीय-उन्नयनात् अविभाज्यः अस्ति अवश्यं, अद्यापि केवलं दर्शनीयस्थलेषु संग्रहालयेषु च अवलम्ब्य स्केलपर्-विरुद्धं युद्धं कर्तुं कठिनं भवति अन्ततः प्रत्येकं दर्शनीयस्थलेषु संग्रहालयेषु च सीमिताः तकनीकीसंसाधनाः सन्ति दर्शनीयस्थलानां संग्रहालयानाञ्च प्रौद्योगिकी।
ई-वाणिज्य-मञ्चाः, सेकेण्ड-हैण्ड्-व्यापार-मञ्चाः च "इलेक्ट्रॉनिक-भ्रमणं + टिकट-आरक्षण-सेवाः" तथा "टिकट-आरक्षण-सेवाः" इति वेषं धारयन् उच्च-मूल्य-टिकट-स्कैल्पिंग्-परिचयार्थं लेखापरीक्षां सुदृढां कुर्वन्तु, समये एव अलमार्याः प्रासंगिक-उत्पादानाम् अपसारणं कुर्वन्तु, तथा च कटौतीं कुर्वन्तु व्यापारमार्गेभ्यः बहिः। तदतिरिक्तं स्कैल्पर्-विरुद्धं युद्धं कर्तुं कानूनीसाधनाः अत्यावश्यकाः सन्ति । कानूनप्रवर्तनक्षमतां वर्धयितुं, पर्यवेक्षणं तीव्रं कर्तुं, ये बहुवारं टिकटं क्रियन्ते, प्रतिदानं च कुर्वन्ति, तेषां उपरि समुचितरूपेण सख्तदण्डाः अपि च पुनः पुनः उपदेशानां अभावेऽपि परिवर्तनं कर्तुं नकारयन्ति, तेषां उपरि तकनीकीसाधनानाम् अग्रे उपयोगः करणीयः, येन कानूनी निवारणं वर्धते।
(व्यापक आर्थिक दैनिकस्य उपरि, जनदैनिकस्य ऑनलाइन, बीजिंग सायं समाचारस्य उपरि)
वि परिप्रेक्ष्य : १.
@小丝丝: टिकटं ०.१ सेकेण्ड् मध्ये गतं भविष्यति, भवान् च तानि सर्वथा प्राप्तुं न शक्नोति।
@月色: दृढतया स्कैल्पर्-प्रतिरोधं कुरुत, स्कैल्पर्-टिकटं न क्रीणीत |
@ इच्छां कुरुत : एतेषां स्कैल्पर्-संशोधनस्य समर्थनं कुर्वन्तु।
@fat orange meow meow: मूलतः निःशुल्कं संग्रहालयस्य टिकटं, अधुना ते स्कैल्पर्-जनानाम् कृते धन-निर्माण-यन्त्रं जातम्।
चीन आर्थिकजालस्य सम्पादकस्य पश्चात्वचनम् : १.
रेलयानस्य टिकटस्य पुनर्विक्रयणात् आरभ्य टिकटं लक्ष्यं कृत्वा दर्शनीयस्थलानि, संग्रहालयाः, लोकप्रियसङ्गीतसमारोहाः च यावत्, स्कैल्पर्-जनाः गन्धस्य तीक्ष्णं ज्ञानं धारयन्ति, यत्र संसाधनाः कठिनाः सन्ति तत्र सर्वदा दृश्यन्ते अन्तर्जालस्केलपराः नूतनव्यापारमार्गान् उद्घाटयितुं प्रौद्योगिक्याः दुरुपयोगं कुर्वन्ति तथा च सीमितटिकटसंसाधनानाम् उच्चमूल्येन पुनर्विक्रयं कुर्वन्ति, येन सामान्यग्राहकानाम् हितं हानिः भवति लाभाय असैय्यं स्केलपर्-इत्येतत् अवरुद्ध्य अनेकपक्षेषु प्रयत्नस्य आवश्यकता भवति, ते च प्रौद्योगिक्याः, पर्यवेक्षणस्य, अन्यपक्षेषु च "उच्चतराः" भवेयुः
स्रोतः चीन आर्थिक जालम्
प्रतिवेदन/प्रतिक्रिया