समाचारं

“जापान आत्मरक्षाबलाः इतिहासे सर्वाधिकं दुष्टं भर्तीऋतुम् अनुभवन्ति स्म” इति ।

2024-09-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्रोतः सन्दर्भ समाचारजालम्
सन्दर्भसमाचारसंजालेन ३ सितम्बर् दिनाङ्के वृत्तान्तः३० अगस्तदिनाङ्के रायटर्-पत्रिकायाः ​​प्रतिवेदनानुसारं जापानस्य रक्षामन्त्रालयेन ३० अगस्तदिनाङ्के उक्तं यत्, भर्तीकठिनतानां वर्धमानस्य गम्भीरस्य समस्यायाः समाधानार्थं कृत्रिमबुद्धिः, स्वचालनं, सैनिकस्य स्थितिसुधारः च निवेशं वर्धयिष्यति इति।
एते उपायाः ३० अगस्तदिनाङ्के रक्षामन्त्रालयेन प्रकाशितस्य रक्षाबजट-अनुरोधस्य मध्ये दृश्यन्ते । जापानस्य आत्मरक्षासेनानां वार्षिकनियुक्ति-अभियानस्य सर्वाधिकं दुष्टं अनुभवं भवति चेत् एते उपायाः अभवन् । अस्मिन् वर्षे मार्चमासस्य ३१ दिनाङ्के समाप्तवर्षे जापान-आत्मरक्षासेनाभिः १०,००० तः न्यूनाः सदस्याः नियुक्ताः, ये लक्ष्यसङ्ख्यायाः आर्धं एव आसन् ।
जापानदेशस्य प्रधानमन्त्री फुमियो किशिडा इत्यनेन २०२२ तमे वर्षे घोषितं यत् सः क्षेपणास्त्रादिशस्त्राणां भण्डारं कर्तुं, उन्नतयुद्धविमानं क्रेतुं, जालरक्षाबलस्य स्थापनायै च रक्षाव्ययस्य दुगुणीकरणं करिष्यति इति
परन्तु जापानस्य जन्मदरस्य न्यूनतायाः अर्थः अस्ति यत् वर्तमानस्य आत्मरक्षाबलस्य शक्तिस्तरं २५०,००० इति निर्वाहयितुं पूर्वस्मात् अपि अधिकं कठिनम् अस्ति। "यथा यथा वयं अस्माकं रक्षाक्षमतां सुदृढां कुर्मः तथा तथा नूतनरीत्या युद्धं कर्तुं समर्थं संगठनं निर्मातव्यम्" इति रक्षामन्त्रालयेन वार्षिकबजट-अनुरोधेन उक्तं यत् व्ययस्य ६.९ प्रतिशतं वृद्धिः अभिलेखात्मकरूपेण ८५,००० येन् (प्रायः ५८ अरब अमेरिकी डॉलर)।
नवयुवकानां न्यूनतायाः समस्यायाः निवारणाय जापानदेशस्य रक्षामन्त्रालयेन उक्तं यत् सः कृत्रिमगुप्तचरप्रौद्योगिकीम् आरभ्य आगामिवर्षे सैन्यकेन्द्राणां सुरक्षासुधारार्थं कृत्रिमगुप्तचरनिगरानीप्रणालीनां कृते १८ अरब येन विनियोजयिष्यति।
जापानदेशस्य रक्षामन्त्रालयः अपि अधिकानि ड्रोन्-यानानि क्रीत्वा ३१४ अरब येन्-रूप्यकाणि व्यययित्वा त्रीणि अत्यन्तं स्वचालित-वायुरक्षा-जहाजानि आदेशयिष्यति । एतेषु प्रत्येकं युद्धपोतेषु केवलं ९० समुद्रीयस्वरक्षाबलस्य सदस्यैः सुसज्जितं भवितुम् आवश्यकं भवति, यत् विद्यमानयुद्धपोतानां कृते आवश्यकस्य चालकदलस्य आर्धेभ्यः न्यूनम् अस्ति ।
अग्रपङ्क्तिमिशनं कर्तुं अधिकसैनिकानाम् मुक्तिं कर्तुं जापान-आत्मरक्षा-सेनाः पूर्व-आत्म-रक्षा-बलस्य सदस्येभ्यः नागरिक-ठेकेदारेभ्यः च केचन प्रशिक्षण-समर्थन-कार्यक्रमाः अपि बहिः प्रदास्यन्ति |.
तदतिरिक्तं जापानस्य संकुचितसैन्यवयोजनसंख्यायाः लाभं ग्रहीतुं, यत् तेभ्यः अधिकं भुक्तिं कर्तुं शक्नुवन्ति कम्पनीभिः अपि आकृष्टाः सन्ति, जेएसडीएफ वित्तीयप्रोत्साहनं प्रदातुं जीवनस्य स्थितिं च सुधारयितुम् योजनां करोति, यथा अधिकनिजीछात्रावासाः, उन्नतपरिवेषणं च सामाजिकमञ्चचैनलम् . विशेषतः जापानस्य आत्मरक्षाबलाः अधिकान् महिलान् आकर्षयितुं केन्द्रीकृताः सन्ति सम्प्रति आत्मरक्षासेनासु महिलासैनिकानाम् संख्या १०% तः न्यूना अस्ति । यौन-उत्पीडनस्य उच्चस्तरीय-प्रकरणानाम् एकः श्रृङ्खला महिलासैनिकानाम् संख्यां वर्धयितुं प्रयत्नाः बाधिताः अभवन् ।
एतस्याः स्थितिः सुदृढं कर्तुं जापानीयानां रक्षामन्त्रालयः महिलासैनिकानाम् आवाससुविधानां निर्माणार्थं १६.४ अरब येन् निवेशं कर्तुं योजनां करोति, यत्र उन्नतशौचालयैः, शॉवरसुविधाभिः च सुसज्जिताः सन्ति जापानस्य रक्षामन्त्रालयेन अपि उक्तं यत् सः महिलानां समर्थनं दातुं, यौन-उत्पीडनविषये प्रशिक्षणं सुदृढं कर्तुं च बहिः सल्लाहकारान् नियोक्ष्यति। (संकलित/दु युआन्जियांग)
प्रतिवेदन/प्रतिक्रिया