समाचारं

इन्टेल् उजागरितस्य अनन्तरं स्वस्य रक्षणार्थं सम्पत्तिं त्यक्तुम् अर्हति

2024-09-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना एव अमेरिकन-चिप्-विशालकायः इन्टेल्-संस्था, यस्य कार्यक्षमतायाः गम्भीरः क्षयः जातः, कृत्रिम-बुद्धि-स्पर्धायां च पृष्ठतः अस्ति, सः आत्म-उद्धारस्य सज्जतायै स्वस्य प्रयत्नाः वर्धयति
रायटर् इत्यनेन द्वितीयदिनाङ्के प्रकटितं यत् इन्टेल् इत्यस्य कार्यकारीदलः अस्मिन् मासे अन्ते कम्पनीयाः निदेशकमण्डलाय स्व-उद्धारयोजनां प्रस्तावयिष्यति, या व्यय-कमीकरणे केन्द्रीकृता अस्ति, यत्र अनावश्यक-व्यापाराणां विनिवेशः अपि अस्ति
सूत्रेषु ज्ञातं यत् उपर्युक्तयोजनायां सम्प्रति इन्टेल् इत्यस्य विभाजनस्य अथवा इन्टेल् चिप् फाउण्ड्री इत्यस्य विक्रयणस्य विकल्पः नास्ति । इन्टेल् येषु व्यवसायेषु विनिवेशं कर्तुं शक्नोति तेषु प्रोग्रामेबल चिप् यूनिट् अल्टेरा अपि अन्तर्भवति इति कथ्यते । २०१५ तमे वर्षे इन्टेल् इत्यनेन अल्टेरा इत्यस्य अधिग्रहणं १६.७ अब्ज अमेरिकी डॉलरं कृतम् अस्ति । अल्टेरा अन्येभ्यः चिप्निर्मातृभ्यः अपि प्रत्यक्षतया विक्रीयते ये कार्यभारं ग्रहीतुं इच्छन्ति ।
तदतिरिक्तं जर्मनीदेशे चिप्-कारखानस्य निर्माणे ३२ अरब-डॉलर्-निवेशस्य कम्पनीयाः योजनां अपि इन्टेल्-संस्था बाधितुं वा पूर्णतया वा स्थगयितुं वा शक्नोति । इन्टेल्-कार्यकारीदलस्य उपरि उल्लिखिता आत्म-उद्धार-योजना अस्य मासस्य मध्ये चर्चायै संचालकमण्डलाय प्रस्तुता भविष्यति इति अपेक्षा अस्ति
रायटर्-पत्रिकायाः ​​टिप्पणी अस्ति यत् सम्प्रति इन्टेल्-कम्पनी-इतिहासस्य कठिनतम-कालस्य मध्ये अस्ति । द्वितीयत्रिमासिकस्य "विनाशकारी" परिणामान् प्रकटयित्वा इन्टेल् इत्यस्य विपण्यमूल्यं १०० अरब डॉलरात् न्यूनम् आसीत् । नवीनतमस्य आत्म-उद्धार-योजनायाः निर्माणात् पूर्वं इन्टेल्-कम्पनी १० अरब-डॉलर्-बचनस्य लक्ष्यं प्राप्तुं कम्पनीयाः लाभांश-देयता-निलम्बनं, तस्याः कार्यबलस्य १५% परिच्छेदनं च सहितं आत्म-उद्धार-उपायानां श्रृङ्खलां घोषितवती आसीत् (वांग पिन्झी)▲# गभीरअच्छालेखयोजना#
प्रतिवेदन/प्रतिक्रिया