समाचारं

रूसस्य १५ तमे क्षेत्रे युक्रेन-देशस्य ड्रोन्-यानैः आक्रमणं कृतम् ।

2024-09-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

युक्रेन-सेनाद्वारा सुसज्जितं "पोसिडन्" इति ड्रोन्
रूसस्य रक्षामन्त्रालयेन सितम्बरमासस्य प्रथमदिनाङ्के एकं वक्तव्यं प्रकाशितं यत् देशे सर्वत्र १५ क्षेत्रेषु युक्रेनदेशस्य ड्रोन्-यानैः आक्रमणं कृतम्, यत्र कुर्स्क् (४६), ब्रायन्स्क् ( ३४), वोरोनेज् (२८) इत्यादयः १५८ युक्रेन-देशस्य ड्रोन्-यानानि अवरुद्धानि ), बेल्गोरोड् (१४) इत्यादिषु १० ड्रोन्-यानानि मास्को-नगरस्य परितः क्षेत्रेषु आक्रमणं कर्तुं प्रयतन्ते स्म । रूसस्य "इज्वेस्टिया" इत्यनेन सेप्टेम्बर्-मासस्य द्वितीये दिने उक्तं यत्, अद्यतनकाले युक्रेन-सेनायाः रूस-विरुद्धं कृतं बृहत्तमं ड्रोन्-वायु-आक्रमणं एतत् अस्ति । अस्मिन् वायुप्रहारे युक्रेन-सेना कानि शस्त्राणि प्रयुक्तवती ? रूसदेशस्य गहनक्षेत्रेषु आक्रमणं कुर्वन् युक्रेन-सेना नवविकसित-युक्रेन-ड्रोन्-विमानानाम् उपयोगं कृतवती स्यात् इति अनुमानं भवति । युक्रेनदेशस्य "कीव् इन्डिपेण्डन्ट्" इति पत्रिकायाः ​​प्रथमे सितम्बर् दिनाङ्के प्रकाशितं यत् युक्रेनदेशस्य राष्ट्रपतिः जेलेन्स्की इत्यनेन अधुना एव घोषितं यत् नूतनं "पलियायत्सिया" इति ड्रोन् परिचालनं प्रारब्धम् इति। अस्य क्षेपणास्त्रस्य वर्णनं क्षेपणास्त्रस्य ड्रोनस्य च संकररूपेण कृतम् अस्ति यत् एतत् मूलतः रॉकेट् अथवा टर्बोजेट् इञ्जिनेण चालितं लघु क्रूज् क्षेपणास्त्रम् अस्ति तथा च यूरोपीयनीतिविश्लेषणकेन्द्रस्य शोधकर्त्ता फेई डेरिको बोसारी इत्यस्य मतम् यत् क्षेपणास्त्रात् मन्दतरं उड्डीयते, आत्मघाती ड्रोन् इत्यस्य सदृशं च भवति, उड्डयनकाले स्वस्य लक्ष्यं पुनः चयनं कर्तुं क्षमता च अस्ति । समाचारानुसारम् अस्मिन् ड्रोने प्रयुक्ता प्रौद्योगिकी उन्नता न मन्यते, परन्तु युक्रेनदेशः विद्यमानपरिपक्वप्रौद्योगिकीनां संयोजनेन दीर्घदूरपर्यन्तं प्रहारशस्त्रं प्राप्तवान् अस्य अधिकतमं व्याप्तिः प्रायः ५००-७०० किलोमीटर् यावत् भवति, तथा च २० किलोग्रामस्य युद्धशिरः वहितुं शक्नोति, तैलनिक्षेपाणां, विमानस्थानकानाम् इत्यादीनां लक्ष्याणां आक्रमणार्थं उपयुक्तम् अस्ति येषु रक्षणस्य अभावः अस्ति । तदतिरिक्तं युक्रेन-सेना दीर्घदूरपर्यन्तं कार्याणां कृते उपयुक्तानि विविधानि आदर्शानि अपि विकसितवती परिवर्तितानि च, यथा यूजे श्रृङ्खला आत्मघाती ड्रोन्, tu-141 टोही ड्रोन् इत्यस्मात् परिवर्तिताः आत्मघाती ड्रोन् इत्यादयः तेषां व्याप्तिः सामान्यतया ६०० किलोमीटर् अथवा अधिकं अन्तः भवति . तस्मिन् एव काले युक्रेनदेशस्य ड्रोन्-विमानैः अवरोधविरोधी-उपायान् अपि सुदृढं कृतम् अस्ति । यथा, रूसीसेनायाः दावानुसारं गृहीतं युक्रेनदेशस्य ड्रोन् वायुरक्षाव्यवस्थायाः इलेक्ट्रॉनिकयुद्धव्यवस्थायाः च युद्धक्षेत्रस्य समीपं गच्छन् सहसा त्वरिततां प्राप्तुं शक्नोति इति (चेन शान)▲
प्रतिवेदन/प्रतिक्रिया