समाचारं

"सैन्यकृष्णप्रौद्योगिकी" यत् द्वितीयविश्वयुद्धकाले न प्रयुक्तम् आसीत्

2024-09-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

लियू हाओरन्
सितम्बर्-मासस्य ३ दिनाङ्कः चीनदेशस्य जापानी-आक्रामकतायाः प्रतिरोध-युद्धस्य विजयदिवसः, विश्व-फासिस्ट-विरोधी-युद्धस्य विजयदिवसः च अस्ति । द्वितीयविश्वयुद्धं मानव-इतिहासस्य भयंकरं युद्धेषु अन्यतमम् आसीत् इति न संशयः । अपरपक्षे अयं युद्धः सैन्यविज्ञानस्य प्रौद्योगिक्याः च विकासाय अपि महतीं प्रवर्धितवान्, येन शान्तिकाले अकल्पनीयानि अनेकानि प्रौद्योगिकीनि जन्म प्राप्नुवन् स्वरणनीतिं समृद्धीकर्तुं यथाशीघ्रं विजयं प्राप्तुं च मित्रशक्तयः अक्षशक्तयः च अनेकानि "अपरम्परागतशस्त्राणि" अपि विकसितवन्तः एतेषां "सैन्यकृष्णप्रौद्योगिकीनां" पृष्ठतः बहवः अद्भुताः विचाराः सन्ति, परन्तु तेषु अधिकांशः उच्चस्य कारणेन आसीत् व्ययः अथवा दुर्बलः वास्तविकः युद्धप्रभावः अन्ततः परित्यक्तः ।
"बम्ब-बल्लाः रात्रौ एव पलायिताः"।
अमेरिकी इतिहासचैनलस्य अनुसारं युद्धकाले द्वयोः शिबिरयोः विस्फोटकशस्त्रेषु परिश्रमः कृतः यथा, आङ्ग्लाः मूषकाणां उपरि विस्फोटकं स्थापयित्वा बूबीजालरूपेण स्थापयितुं प्रयतन्ते स्म जर्मन-टङ्क-जैमिंग्-करणेन अमेरिका-देशेन "बम्ब-बैट्"-प्रकल्पस्य विकासाय अपि महतीं धनं व्ययितम् ।
१९४१ तमे वर्षे पर्ल् हार्बर्-प्रसङ्गेन अमेरिकादेशे कोलाहलः उत्पन्नः, सर्वेषां वर्गेषु जापानदेशस्य "प्रतिकारस्य" रणनीतिं निर्मातुं सुझावः विचाराः च आगताः पेन्सिल्वेनिया-देशे जीवविज्ञानस्य अध्ययनं कुर्वन् दन्तचिकित्सकः लाइटल् एडम्स् इत्यनेन चमगादड़ाः विस्फोटकं वहितुं दत्त्वा जापानीनगरेषु बृहत्मात्रायां मुक्तुं प्रस्तावः कृतः । एषा रणनीतिः अमेरिकीसैन्यस्य ध्यानं आकर्षितवती अस्ति ।
एडम्स् इत्यस्य शोधस्य अनुसारं उत्तर-अमेरिकादेशे सर्वाधिकं प्रचलिताः चमगादड़-जातयः लघुः सन्ति किन्तु स्वस्य भारस्य त्रिगुणं वस्तूनि वहितुं शक्नुवन्ति । तेषां क्रियाकलापाः विस्तृताः सन्ति, भवनानां छतस्य अधः निवसितुं रोचन्ते, येन ते बृहत्नगरेषु बृहत्-प्रमाणेन "वायु-आक्रमणानि" कर्तुं आदर्शं माध्यमं भवन्ति
अमेरिकनपत्रिकायाः ​​"वायुसेना-अन्तरिक्षसेना" इति वृत्तान्तः अस्ति यत् १९४३ तमे वर्षे "बम्बबट्" इति प्रयोगः आधिकारिकतया अमेरिकीसैन्येन अधिकृतः यत् आक्रमणानां कृते लघु-आग्नेयबम्ब-वाहनार्थं बट्-इत्यस्य उपयोगस्य व्यवहार्यतायाः परीक्षणं भवति स्म रक्षाविभागेन बल्लेबाजानां वहनार्थं उपयुक्तानि लघु-आग्नेय-बम्बानि अपि विशेषरूपेण परिकल्पितानि सन्ति, येषु विलम्बित-विस्फोटकाः अन्तः निर्मिताः सन्ति । "बम्बबट्" इत्यस्य विस्फोटानन्तरं २५ से.मी.तः ३० से.मी.पर्यन्तं व्यासस्य ज्वालाम् उत्पन्नं कृत्वा कतिपयानि निमेषाणि यावत् दहितुं शक्नोति इति कथ्यते यदि बृहत्प्रमाणेन विस्फोटितं भवति तर्हि नगरं ज्वालायां निमज्जयितुं पर्याप्तम् ।
परन्तु "बम्बबट्" इति प्रयोगः सम्यक् न अभवत् । सैन्येन बहूनां बल्लान् गृहीतस्य अनन्तरं तेषां परिवहनार्थं शीतनिद्रायां बाध्यता अभवत् । तदनन्तरं विमोचनप्रयोगेषु बटुकानां "क्रियाकलापः" दण्डस्य शिरोवेदनाम् अयच्छत्, बहवः चमगादड़ाः मुक्ताः एव परितः उड्डीयन्ते स्म एकस्मिन् अवसरे एकः प्रमादः संचालकः प्रयोगात्मकं द्वारं पिधातुं विस्मरति स्म, येन केचन बमबम्बाः आग्नेयबम्बवाहकाः रात्रौ एव पलायितुं शक्नुवन्ति स्म, एकस्मिन् अड्डे अग्निम् अयच्छन्, एकस्य सेनापतिस्य वाहनम् अपि दहन्ति स्म
ऐतिहासिक अभिलेखेषु अभिलेखः अस्ति यत् अमेरिकीसैन्येन यस्मिन् काले "बम्बबट्" इत्यस्य परीक्षणं कृतम् आसीत् तस्मिन् काले बहवः अग्निप्रकोपाः अभवन्, तेषु कतिपयेषु तेषां समाधानार्थं व्यावसायिक अग्निशामकदलस्य आवश्यकता आसीत् अनेकविघ्नानाम् अनन्तरं अमेरिकीसैन्यस्य वरिष्ठाः अधिकारिणः अवगच्छन् यत् "बम्बबट्" इत्यस्य बहुविधाः तान्त्रिककठिनताः सन्ति, यथानिर्धारितं च प्रयोगे न स्थापयितुं शक्यते, अतः ते परियोजनां स्थगितवन्तः, यद्यपि प्रयोगानां श्रृङ्खलायाः कोटिकोटिरूप्यकाणां व्ययः अभवत्
"बम्ब-बल्ला"-स्थितेः सदृशाः अन्ये पशु-मध्यस्थ-बम्ब-प्रकल्पाः दुर्लभाः एव सफलाः अभवन् । यथा, सोवियतसङ्घस्य "आत्मघाती बमविस्फोटककुक्कुराः", धूमपूर्णं युद्धक्षेत्रं श्वानानां निर्णये गम्भीररूपेण बाधां जनयति स्म, अतः श्वाः युद्धक्षेत्रं गत्वा प्रशिक्षणविषयानुसारं बम्बं विस्फोटयितुं असमर्थाः आसन् ब्रिटिश-"विस्फोटकमूषकः" नाजीजर्मनीदेशेन पूर्वमेव आविष्कृतः, तस्य प्रयोगे न स्थापितः । परन्तु एषा सूचना जर्मनीदेशिनः मूषकं श्रुत्वा "मनः परिवर्तनं" अपि कृतवन्तः, कोऽपि मूषकः विस्फोटकैः सुसज्जितः भवेत् इति भयात् बृहत्प्रमाणेन अन्वेषणं प्रारब्धवान् परियोजनायाः उत्तरदायी ब्रिटिश-एजेन्सी एकस्मिन् प्रतिवेदने लिखितवती यत् - "नाजी-जर्मनी-देशस्य कृते अस्माभिः यः कष्टः कृतः सः मूष-बम्बस्य वास्तविक-उपयोगात् बहु अधिकः आसीत्" इति ।
"वायुतोपः" वास्तविकयुद्धे व्यर्थः भवति
जर्मनीदेशः अपि "सुपरशस्त्राणि" विकसितुं परिश्रमं कुर्वन् अस्ति । तेषां कृते "गुस्ताव" इति सुपर तोपः विकसितः, यस्य कुलभारः १३५० टनः, एकस्य बैरलस्य दीर्घता ३२.५ मीटर्, कैलिबरस्य ८० सेन्टिमीटर्, अधिकतमं व्याप्तिः च ४७ किलोमीटर् "इस्पातराक्षसः" इव अस्ति बहुकार्यस्य कारणात् जर्मनपक्षेण तोपस्य समाप्तेः समये फ्रान्सदेशे आक्रमणं कृतम् आसीत्, अतः "गुस्तावः" परित्यक्तः । अमेरिकी "व्यापार अन्तःस्थः" इति जालपुटे मन्यते यत् तोपः रेलमार्गपरिवहनस्य उपरि अतिशयेन अवलम्बते, तस्य आकारः अपि अतीव विशालः अस्ति, येन परिवहनकाले मित्रराष्ट्रस्य वायुसेनायाः जीवितं लक्ष्यं भवति
१९४३ तमे वर्षे जर्मनीदेशिनः मित्रराष्ट्रेभ्यः घोरवायुप्रहारस्य सामनां कृतवन्तः, परन्तु तस्मिन् समये औद्योगिकनिर्माणार्थं इस्पातस्य अन्यस्य कच्चामालस्य च अत्यन्तं अभावः आसीत् प्रभावी प्रतिआक्रमणस्य आयोजनं कठिनम्। अस्मिन् समये जर्मन-उच्चस्तरीयाः अधिकारिणः "वैचारिकशस्त्राणां" श्रृङ्खलां प्रस्तावितवन्तः, यत्र "वायुतोपः" अपि अस्ति, यः विशेषतया वायुलक्ष्येषु आक्रमणं करोति, गोलाबारूदस्य पुनः पूरणस्य आवश्यकता नास्ति
कथ्यते यत् परीक्षणकाले एषा "वायुतोपः" प्रबलवायुप्रवाहं प्रहारं कृत्वा २०० मीटर् दूरे काष्ठफलकं भग्नवती, अतः जर्मनीदेशिनः विश्वसिन्ति स्म यत् एतत् न्यूनउड्डयनमित्रयुद्धविमानेषु प्रभावीरूपेण बाधां कर्तुं शक्नोति इति परन्तु एषः "वायुतोपः" युद्धक्षेत्रे स्थापितः अनन्तरं असफलतायां समाप्तः अभवत्, वास्तविकयुद्धे च "निष्प्रयोजनः" अभवत् ।
"मलिनः बम्बः" "विश्वस्य घृणिततमाः गन्धाः" एकत्र आनयति।
विनाशकारीशस्त्राणां अतिरिक्तं देशाः युद्धकाले "मनोवैज्ञानिकयुद्धस्य" अध्ययनं करिष्यन्ति यत् "मानसिकतायां प्रवृत्तः" इति माध्यमेन शत्रुसैनिकानाम् मनोबलं क्षीणं कर्तुं शक्नोति। परन्तु अमेरिकनजनानाम् केषाञ्चन रणनीतीनां तुलने एतत् विवर्णं भवति ते एकदा हिटलरस्य शरीरस्य कार्येषु बाधां कर्तुं एस्ट्रोजेन् योजयितुं विचारयन्ति स्म, दुर्गन्धितं "मलिनं बम्बं" अपि कृतवन्तः
अमेरिकन "thought fluff" पत्रिकायाः ​​अनुसारं अमेरिकीसैन्यविषवायुसंशोधकः अर्नेस्ट् क्रॉकरः सैन्य "मलिनबम्ब" विकसितुं "विश्वस्य अत्यन्तं घृणितगन्धान्" संग्रहयन् कतिपयान् मासान् व्यतीतवान् जर्मनीसेनायाः दैनन्दिनजीवनं बाधितुं वमनस्य, सड़्गस्य अण्डस्य, मूत्रस्य, मलस्य, अन्यस्य मलिनतायाः च गन्धं एकत्र आनयत् । परन्तु शत्रुणा सह व्यवहारं कर्तुं पूर्वं "मलिनबम्बः" प्रथमं सम्बन्धितनिर्माणकर्मचारिणां हानिम् अकरोत् इति कथ्यते यत् बम्बनिर्माणकाले प्रायः सर्वेषां तकनीकिनां दुर्गन्धः उत्पन्नः आसीत् किं विडम्बना अस्ति यत् एतेषां "मलिनबम्बानां" मुक्तिं कर्तुं पूर्वं युद्धस्य समाप्तिः अभवत् ।
अमेरिकादेशेन जापानदेशेन सह व्यवहाराय शृगालानां प्रयोगः अपि विचारितः । ते ज्ञातवन्तः यत् यद्यपि जापानीजनाः शृगाल-आत्मान् पूजयन्ति तथापि ते तान् "डायन-पशवः" इति अपि मन्यन्ते - तेषां मतं यत् शृगालानां प्रकाशमानरूपेण उपस्थितिः दुर्भाग्यं जनयिष्यति, अतः ते प्रकाशमान-रङ्गेन लेपितान् शृगालान् जापानदेशे मुक्तुं योजनां कृतवन्तः, येन कारणम् दङ्गाः ।
अमेरिकन "स्मिथसोनियन" पत्रिकायाः ​​अनुसारं एकस्मिन् ग्रीष्मकालस्य रात्रौ अमेरिकनजनाः प्रथमं स्वदेशे प्रभावं प्रयतितुं निश्चयं कृतवन्तः अतः ते वाशिङ्गटननगरे दशकशः "प्रकाशयुक्ताः शृगालाः" मुक्तवन्तः यथा अपेक्षितं बहवः राहगीराः भीताः भूत्वा क्रन्दन्तः पलायिताः, केचन प्रत्यक्षतया पुलिसम् अपि आहूतवन्तः ।
यद्यपि एषा योजना स्वजनानाम् भयभीतान् कर्तुं सफला अभवत् तथापि जापानदेशे यदा एषा योजना प्रक्षेपिता तदा सा सम्यक् न अभवत् । अमेरिकादेशः शृगालान् जापानदेशस्य तटतः पातयित्वा स्वयमेव तटं प्रति तरितुं योजनां कृतवान् फलतः तेषां शरीरे विद्यमानाः प्रकाशमानाः वर्णकाः समुद्रजलेन अवतरितुं पूर्वं प्रक्षालिताः अभवन् अमेरिकादेशेन अनेके अपि प्रयासाः कृताः, ये सर्वे असफलतायां समाप्ताः । ▲# गभीरअच्छालेखयोजना#
प्रतिवेदन/प्रतिक्रिया