समाचारं

अमेरिकीवायुसेनायाः सर्वाधिकं शक्तिशाली इलेक्ट्रॉनिकयुद्धविमानं वितरितम्

2024-09-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

फोटो कैप्शन: अमेरिकी वायुसेनायाः नूतनपीढीयाः इलेक्ट्रॉनिकयुद्धविमानं ea-37b “call compass” इति
अस्माकं विशेष संवाददाता चेन् याङ्ग
आधुनिकयुद्धक्षेत्रे अदृश्यविद्युत्चुम्बकीययुद्धक्षेत्रनियन्त्रणस्य महत्त्वं अपूर्वम् अस्ति । अस्मिन् क्षेत्रे अग्रणीस्थानं सुदृढं कर्तुं पञ्चदशपक्षः नूतनानां उपकरणानां प्रवर्तनं निरन्तरं कुर्वन् अस्ति । ब्रिटिश- "जेन्स् डिफेन्स वीकली" इति जालपुटे सितम्बर्-मासस्य द्वितीये दिने प्रकाशितम् यत् अमेरिकी-वायुसेनायाः नूतन-पीढीयाः इलेक्ट्रॉनिक-युद्ध-विमानं ea-37b "calling compass" इति आधिकारिकतया वितरितम् अस्ति एतत् युगे अमेरिकी-वायुसेनायाः कृते अनुरूपं नूतनं शस्त्रम् अस्ति महती शक्ति स्पर्धायाः।
"कॉल कम्पास" इत्यस्य नूतना पीढी।
समाचारानुसारं अमेरिकीवायुसेनायाः वायुयुद्धकमाण्डेन पायलट् प्रशिक्षणार्थं प्रथमं ea-37b इलेक्ट्रॉनिकयुद्धविमानं प्राप्तम् अस्ति । १९-५५९१ इति सङ्ख्यायुक्तं एतत् विशेषविमानं अगस्तमासस्य २३ दिनाङ्के डेविस्-मोन्थान् वायुसेनास्थानके प्रदत्तम् । वायुसेनायाः प्रेसविज्ञप्तौ उक्तं यत्, "विमानं विद्युत्चुम्बकीययुद्धक्षेत्रे संयुक्तबलस्य सैन्यलाभं निर्वाहयति तथा च आधुनिकीकृतविद्युत्प्रहारपद्धतिद्वारा अधिकघातकक्षमतां सक्षमं करोति यत् प्रतिद्वन्द्वी सामरिकजालं सूचनाप्रणालीं च अङ्गीकुर्वति" इति "विमानं निवारयिष्यति, अवनतिं करिष्यति, तथा शत्रुसञ्चारं, सूचनाप्रक्रियाकरणं, नेविगेशनं, रडारप्रणालीं, रेडियो च बाधितं कुर्वन्ति तथा च अमेरिकी-सैन्यगठबन्धनस्य सामरिकवायु-पृष्ठ-विशेष-सञ्चालन-बलानाम् समर्थने आक्रामक-इलेक्ट्रॉनिक-आक्रमण-क्षमतानां उपयोगं कुर्वन्ति” इति
समाचारानुसारं अमेरिकीवायुसेनायां वर्तमानकाले सेवायां वर्तमानं मुख्यं इलेक्ट्रॉनिकयुद्धविमानं c-130 परिवहनविमानमञ्चस्य आधारेण परिवर्तितं ec-130h "call compass" अस्ति डेविस्-मोन्थन् वायुसेनास्थानके स्थिता अमेरिकीवायुसेना ४३ तमे इलेक्ट्रॉनिकयुद्धदलद्वयं प्रबन्धयति । परन्तु यतः १९८० तमे दशके आरम्भे ec-130h इत्यस्य सेवायां स्थापनात् आरभ्य गम्भीररूपेण वृद्धः अभवत्, वर्तमानकाले सेवायां स्थापितानां १४ विमानानाम् मध्ये ९ विमानाः निवृत्ताः अभवन्, अतः अमेरिकीवायुसेनायाः आधारेण ea-37b इत्यस्य नूतना पीढी प्रक्षेपिता अस्ति गल्फस्ट्रीम जी५५० व्यापारिकविमानं पर्याप्तसंशोधनद्वारा इलेक्ट्रॉनिकयुद्धविमानं "कॉल कम्पास" इति कोडनाम अपि उत्तराधिकारं प्राप्तवान् ।
अमेरिकी वायुसेना टाइम्स् इति पत्रिकायाः ​​कथनमस्ति यत् ईए-३७बी इत्यस्य मुख्यं इलेक्ट्रॉनिकं उपकरणं ईसी-१३०एच् इत्यस्मात् प्रत्यारोपितम् अस्ति भारः बहु लघुः भवति तथा च तस्य छतस्य ऊर्ध्वता बहु लघु भवति ५०% अधिकवृद्ध्या अमेरिकीवायुसेनायाः इलेक्ट्रॉनिकयुद्धविमानस्य अस्य नूतनपीढीयाः युद्धक्षेत्रे जीवितत्वं अधिकं भवति अमेरिकीवायुसेनायाः योजनानुसारं भविष्ये न्यूनातिन्यूनं १० ईए-३७बी इलेक्ट्रॉनिकयुद्धविमानानि क्रियन्ते ।
अमेरिकी वायुसेनासेना गुणक
समाचारानुसारं अमेरिकीसैन्येन समर्पितानां इलेक्ट्रॉनिकयुद्धविमानानाम् महत्त्वं सर्वदा एव दत्तम् अस्ति । अमेरिकीवायुसेना पूर्वं ef-111a "raven" इलेक्ट्रॉनिक आक्रमणविमानं ec-130h इलेक्ट्रॉनिकयुद्धविमानं च विकसितवती अस्ति, अमेरिकी नौसेना च इलेक्ट्रॉनिक आक्रमणविमानस्य द्वौ पीढौ ea-6b "prowler" तथा ea इत्यनेन सुसज्जिता अस्ति -18g "ग्रोलर"। कार्यात्मकदृष्ट्या ef-111a, ea-6b, ea-18g च सर्वे युद्धविमानानाम् अथवा आक्रमणविमानानाम् आधारेण परिवर्तिताः सन्ति, ते केवलं द्वौ विमानचालकौ वहन्ति, अतः ते सामरिक-आक्रमण-मिशनेषु अधिकं ध्यानं ददति, मुख्यतया च तेषां उपयोगः भवति accompanying attacks.विमानसमूहः प्रतिद्वन्द्वस्य रडारस्य दमनार्थं बाधां च कर्तुं, अथवा "कठिनहत्या" कार्यान्वितुं विकिरणविरोधीशस्त्राणि प्रक्षेपणार्थं शक्तिशालिनः वायुवाहितविद्युत्साधनानाम् उपयोगं करोति
तुलने ec-130h तथा ea-37b इत्येतयोः चालकदलस्य सदस्यानां अधिकसंख्या वहितुं शक्यते, बृहत्तरं आन्तरिकं स्थानं भवति, अधिकजटिलं शक्तिशालीं च बृहत्-परिमाणस्य रडार-अन्तेना-इत्यस्य इलेक्ट्रॉनिक-उपकरणानाम् अपि समायोजनं कर्तुं शक्यते अतः ते बृहत्-उपकरणयोः अधिकं केन्द्रीकृताः सन्ति -scale electronic suppression, monitoring अपि च साइबर आक्रमणकार्यं। अमेरिकीवायुसेनायाः आधिकारिकपरिचयस्य अनुसारं "कॉल कम्पास" इत्यस्मिन् युद्धविरोधिनां रेडियोसञ्चारप्रणालीं संवेदकं च अङ्गीकारयितुं वा बाधितुं वा क्षमता अस्ति अस्य युद्धलक्ष्यं शत्रुवायुरक्षाप्रणाली, स्वर/दत्तांशसञ्चारसम्बद्धता, न्यून- आवृत्तिपूर्वचेतावनी तथा लक्ष्यसन्धानवायुरक्षारडारः, तथा च तात्कालिकविस्फोटकयन्त्राणां कृते रेडियो आवृत्तिप्रवर्तकसंकेताः इत्यादयः।
सामान्यतया "कॉल कम्पास" प्रायः दशजनानाम् कार्यसमूहं वहितुं शक्नोति, यत्र इलेक्ट्रॉनिकयुद्धाधिकारी सम्पूर्णस्य इलेक्ट्रॉनिकयुद्धमिशनस्य आज्ञां दातुं उत्तरदायी भवति मिशन-दल-प्रबन्धकः अनुभवी क्रिप्टोग्राफिक-भाषाविशेषज्ञः शत्रुसञ्चारस्य अन्वेषणस्य निरीक्षणं प्राथमिकताञ्च करोति । शस्त्रप्रणालीसञ्चालकः इलेक्ट्रॉनिकयुद्धपदाधिकारी भवति यः जामिंग-संप्रेषकस्य संचालनाय उत्तरदायी भवति काकपिट् मध्ये अभियंता। विश्लेषणात्मकसञ्चालकाः मिशन-चालकदल-प्रबन्धकेन नियुक्तानि कार्याणि सम्पन्नयन्ति, मिशन-प्राथमिकता-सूचिकायाः ​​आधारेण शत्रु-सञ्चारस्य अन्वेषणं शृण्वन्ति च अत्र अपि सूचनाः सन्ति यत् ईए-३७बी इत्यनेन सुसज्जितस्य उच्चशक्तियुक्तस्य सक्रियचरणीयसरणस्य रडारस्य विद्युत्चुम्बकीयप्रहारक्षमता अपि अस्ति तथा च शत्रुविमानेषु, क्षेपणास्त्रेषु, अन्येषु प्रणालीषु च इलेक्ट्रॉनिकसाधनानाम् क्षतिं कर्तुं विद्युत्चुम्बकीय ऊर्जापुञ्जं उत्सर्जयितुं शक्नोति
यत् अधिकं उल्लेखनीयं तत् अस्ति यत् अमेरिकीवायुसेनायाः २४ तमे वायुसेनायाः तदानीन्तनः सेनापतिः मेजर जनरल् बर्क विल्सनः, यः साइबर-आक्रमण-कार्यक्रमस्य उत्तरदायी आसीत्, सः पूर्वं ec-130h-इत्यस्य परिचये उक्तवान् यत्, “अस्माभिः प्रदर्शनस्य श्रृङ्खला कृता वायुतः जाललक्ष्यैः सह सम्पर्कं कर्तुं शक्नुवन्ति तथा च तस्य नियन्त्रणं कर्तुं शक्नुवन्ति इति इलेक्ट्रॉनिकयुद्धस्य साइबरस्पेस्-सञ्चालनस्य च मध्ये सर्वाधिकं स्पष्टं खण्डं युद्धसैनिकैः शत्रुजालेषु प्रवेशः भवति, यद्यपि शत्रुजालं बन्दं भवति (न सह सम्बद्धम् अस्ति the internet). प्रतिद्वन्द्वी इलेक्ट्रॉनिक उपकरणेषु आक्रमणं कर्तुं।
महती शक्तिस्पर्धायाः कृते अनुरूपम्
समाचारानुसारं सर्वाणि ec-130h, ea-37b च सम्प्रति संयुक्तराज्यस्य ५५ तमे इलेक्ट्रॉनिकयुद्धसमूहेन सुसज्जितानि सन्ति । समूहस्य अन्तर्गतं ४१ तमे, ४३ तमे च स्क्वाड्रनस्य प्रत्येकं विश्वस्य विभिन्नक्षेत्राणां लक्ष्यं भवति -क्रोएशिया, रूसी, चीनी, कोरियादेशीयाः, यूरोपीयकमाण्डस्य, भारत-प्रशांतकमाण्डस्य च समर्थनं प्रदातुं उत्तरदायी अस्ति ।
अमेरिकीवायुसेनायाः प्रतिवेदनानुसारं वर्तमानकाले वितरितं प्रथमं ईए-३७बी-वाहनं ४३ तमे इलेक्ट्रॉनिकयुद्धदलस्य प्राथमिकता दत्ता अस्ति, तस्य लक्ष्यं च स्वयमेव स्पष्टम् अस्ति
उल्लेखनीयं यत् ea-37b इत्यस्य अपि प्रबलसहकारियुद्धक्षमता अस्ति, तथा च f-35, f-22, b-21 इत्यादिभिः विविधैः चुपके-युद्धविमानैः सह वास्तविकसमये सूचनां साझां कर्तुं रणनीतिं समन्वययितुं च शक्नोति, अमेरिकीदेशः भवति आक्रमणकार्यक्रमेषु वायुसेनायाः चोरीविमानसमूहः एकः समर्थः व्यक्तिः। ▲
# गभीरअच्छालेखयोजना#
प्रतिवेदन/प्रतिक्रिया