समाचारं

युक्रेनदेशस्य ऊर्जासुविधानां संरक्षणसहायतां वर्धयिष्यति इति आईएईए कथयति

2024-09-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिन्हुआ न्यूज एजेन्सी, वियना, सितम्बर 3 (रिपोर्टर लियू सिन्यू) अन्तर्राष्ट्रीयपरमाणुऊर्जा एजेन्सी तृतीये दिने एकं वक्तव्यं प्रकाशितवती यत् अन्तर्राष्ट्रीयपरमाणुऊर्जा एजेन्सी युक्रेनस्य परमाणुसुरक्षायाः कृते स्वसहायतां विस्तारयिष्यति तथा च महत्त्वपूर्ण ऊर्जासंरचनानां रक्षणार्थं अधिकसक्रियपरिहारं करिष्यति युक्रेन।
वक्तव्ये उक्तं यत् अन्तर्राष्ट्रीयपरमाणुऊर्जासंस्थायाः महानिदेशकः ग्रोस्सी इत्यनेन युक्रेनदेशस्य राजधानी कीवनगरे युक्रेनदेशस्य राष्ट्रपतिना जेलेन्स्की इत्यनेन सह मिलित्वा उक्तं यत् यूक्रेनदेशे ऊर्जासंरचनायाः उपरि हाले एव क्षेपणास्त्राक्रमणेन बहुविधपरमाणुअभियात्रिकाणां शक्तिः च बाधिता अभवत् ग्रिड्, तथा च युक्रेनदेशस्य विद्युत् हानिः अभवत् । अन्तर्राष्ट्रीयपरमाणुऊर्जा एजेन्सी शीघ्रमेव यूक्रेनदेशस्य केषुचित् क्षतिग्रस्तेषु उपकेन्द्रेषु विशेषज्ञदलं प्रेषयिष्यति यत् स्थले एव स्थितिः आकलनं करिष्यति तथा च एजन्सी इत्यस्मै प्रतिवेदनं करिष्यति यत् सम्भाव्य अनुवर्तनकार्याणां अध्ययनं करिष्यति।
ग्रोस्सी इत्यनेन परमाणुविद्युत्संस्थानानां सुरक्षितसञ्चालनं विद्युत्जालस्य स्थिरसंयोजनेषु निर्भरं भवति, अस्मिन् विषये स्थितिः च अधिकाधिकं भंगुरः भवति इति बोधयति स्म अन्तर्राष्ट्रीयपरमाणुऊर्जा एजेन्सी परमाणुसुरक्षां सुनिश्चित्य परमाणुदुर्घटनानां निवारणाय कार्यं निरन्तरं करिष्यति।
ग्रोस्सी अस्मिन् सप्ताहे अन्ते जापोरोझ्ये परमाणुविद्युत्संस्थानं गत्वा स्थितिं आकलयिष्यति। (उपरि)
प्रतिवेदन/प्रतिक्रिया