समाचारं

तुर्किये शेल् इत्यनेन सह १० वर्षीयं एलएन्जी आपूर्तिसम्झौते हस्ताक्षरं कृतवान्

2024-09-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मुख्यालयस्य संवाददातास्थानीयसमये सितम्बर्-मासस्य ३ दिनाङ्के ज्ञातं यत् तुर्की-शेल्-देशयोः द्वितीयदिनाङ्के १० वर्षीयं द्रवीकृतप्राकृतिकगैस-आपूर्ति-सम्झौते हस्ताक्षरं कृतम्, यत् २०२७ तमे वर्षे प्रभावी भविष्यति

सम्झौतेन अनुसारं .शेल् २०२७ तः आरभ्य तुर्कीदेशस्य सरकारीस्वामित्वयुक्तायाः ऊर्जाकम्पनीं प्रति प्रतिवर्षं प्रायः ४ अरब घनमीटर् एलएनजी-आपूर्तिं करिष्यति । तुर्कीदेशस्य राष्ट्रियऊर्जानियामकस्य अनुसारं २०२३ तमे वर्षे तुर्कीदेशस्य कुलप्राकृतिकवायुमाङ्गस्य प्रायः ८% भागः एषा राशिः प्रतिनिधियति ।२०२७ तः आरभ्य १० वर्षाणि यावत् एषः सम्झौताः प्रचलति, कुलम् प्रायः ४० अरब घनमीटर् एलएनजी-इत्यस्य आपूर्तिं करिष्यति ।

तुर्कीदेशस्य सरकारी ऊर्जाकम्पनी शेल् इत्यनेन सह १० वर्षीयस्य एलएनजी-सौदान्तरे हस्ताक्षरं कृत्वा तुर्की-राष्ट्रपतिः रेसेप् तय्यप् एर्दोगान्, शेल्-सङ्घस्य मुख्यकार्यकारी वील-सावनः च बन्दद्वारेण बैठकं कृतवन्तौ

अस्मिन् वर्षे मेमासे तुर्कीदेशस्य राज्यस्वामित्वयुक्ता ऊर्जाकम्पनी अमेरिकी ऊर्जाविशालकायेन एक्सोन्मोबिल् इत्यनेन सह १० वर्षीयं एलएनजी-आपूर्तिसम्झौतां कृतवती, यत्र प्रतिवर्षं २५ लक्षटनपर्यन्तं आपूर्तिः भवति (मुख्यालयस्य संवाददाता याङ्ग युआन्)

प्रतिवेदन/प्रतिक्रिया