समाचारं

जर्मनीदेशे अष्टौ अवश्यं द्रष्टव्याः प्राकृतिकचमत्काराः

2024-09-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

यदि भवान् अल्पयात्रायाः योजनां करोति तर्हि जर्मनीदेशस्य अष्टौ शुद्धाः प्राकृतिकाः परिदृश्याः विशेषतया द्रष्टुं योग्याः सन्ति । हिमशैलानां अतिरिक्तं विविधानि शिलानिर्माणानि, कुमारीवनानि, नदीवक्राणि च सन्ति ।

01

ज़ुग्स्पित्ज़े

त्रिभिः हिमशैलैः सह उच्चतमं शिखरम्

गार्मिश्-पार्टेन्किर्चेन्-नगरस्य समीपे स्थितः ज़ुग्स्पित्ज्-पर्वतः जर्मनीदेशस्य सर्वोच्चः पर्वतः अस्ति, यः समुद्रतलात् २,९६२ मीटर् ऊर्ध्वः अस्ति ।नोर्ड्लिचे श्नीफर्नर्, डेर् होलेन्टाल्फर्नर् इति हिमशैलद्वयं ज़ुग्स्पित्ज्-समूहस्य अन्तर्गतम् अस्ति ।नोर्ड्लिचे श्नीफर्नर् हिमशैलः वर्षभरि हिमेन, हिमेन च आच्छादितः अस्ति ।

शिशिरे स्कीइंग्, ग्रीष्मकाले पदयात्रा च गारण्टीकृता अस्ति । यदि भवतः पर्वतस्य अनुभवः नास्ति तर्हि भवन्तः कोग् रेलमार्गेण वा केबलकारेन वा पर्वतस्य शिखरं गत्वा जर्मनी, आस्ट्रिया, इटली, स्विट्ज़र्ल्याण्ड् च चतुर्णां देशानाम् ४०० तः अधिकानां आल्पाइन-शिखरानाम् विहङ्गमदृश्यं आनन्दयितुं शक्नुवन्ति