समाचारं

कृपया ३ तः ८ पर्यन्तं विरामं कुर्वन्तु! मध्यशरदमहोत्सवस्य अवकाशः राष्ट्रियदिवसात् अधिकः भवति, अस्मिन् वर्षे “जीवनशैलीयात्रा” लोकप्रियः अस्ति

2024-09-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

यथा यथा मध्यशरदमहोत्सवः समीपं गच्छति तथा तथा पर्यटनविपण्यं पुनः लघुशिखरं अनुभविष्यति । सितम्बर्-मासस्य ३ दिनाङ्के ctrip इत्यनेन २०२४ तमस्य वर्षस्य मध्य-शरद-महोत्सवस्य यात्रा-पूर्वसूचना प्रकाशिता, यस्मिन् दर्शितं यत् यद्यपि अस्मिन् वर्षे मध्य-शरद-महोत्सवस्य यात्रा-विपण्यं ग्रीष्मकालस्य इव सजीवं नास्ति तथापि अद्यापि अद्वितीयं आकर्षणं क्षमता च दर्शयति विशेषतः अवकाशपर्यटनस्य लोकप्रियता न केवलं पर्यटकानां कृते व्यय-प्रभाविणः यात्रा-विकल्पान् प्रदाति, अपितु किञ्चित्पर्यन्तं शिखर-अवधिं परिहरति, येन अस्मिन् वर्षे मध्य-शरद-महोत्सव-पर्यटनस्य मुख्यविषयः भवति

मध्यशरदमहोत्सवस्य अवकाशः "100 मिलियन बिन्दुः" रक्षितुं शक्नोति।

यदि केचन मार्गाः एकदिनविलम्बिताः भवन्ति तर्हि भवन्तः आर्धाधिकं भाडां रक्षितुं शक्नुवन्ति ।

अधुना एव गतस्य ग्रीष्मकालीनावकाशस्य तुलने अस्मिन् वर्षे मध्यशरदमहोत्सवे यात्रा तुल्यकालिकरूपेण व्यय-प्रभावी भवति । ctrip इत्यस्य मार्केट इन्साइट प्लेटफॉर्म flightai इत्यस्य आँकडानुसारं मध्यशरदमहोत्सवस्य अवकाशस्य समये घरेलुविमानटिकटस्य औसतं एकदिशामूल्यं करसहितं प्रायः 770 युआन् भवति, यत् गतवर्षस्य मध्यशरदमहोत्सवस्य राष्ट्रियदिवसस्य च पूर्वं त्रयः दिवसाः सन्ति , मूल्यं प्रायः २५% न्यूनीकृतम् ।

पर्यटनविपण्यं मध्यशरदमहोत्सवात् पूर्वं पश्चात् च स्पष्टं लघुशिखरं दर्शयति कारणं यत् केचन पर्यटकाः पूर्वमेव यात्रां कर्तुं वा शिखरात् बहिः अवधिं स्थगयितुं वा चयनं कुर्वन्ति, तथा च संयोजनेन अधिकं आरामदायकं, व्यक्तिगतं, व्यय-प्रभावी च यात्रां आनन्दयन्ति अवकाशाः ।

यथा, ctrip travel app दर्शयति यत् shanghai-dali उदाहरणरूपेण गृहीत्वा एकदिनपूर्वं प्रस्थानस्य एकदिशायाः टिकटस्य मूल्यं अवकाशस्य प्रथमदिने प्रस्थानस्य अपेक्षया 30% पर्यन्तं सस्तां भवितुम् अर्हति। तथा च यदि भवान् अवकाशं स्थगयित्वा अवकाशस्य द्वितीयदिने आरभते तर्हि भवान् प्रायः ६०% व्ययस्य अपि रक्षणं कर्तुं शक्नोति।