समाचारं

सूत्रेषु उक्तं यत् इजरायल् बन्धकविनिमयसम्झौतेः द्वितीयचरणस्य "फिलाडेल्फियागलियारात्" निवृत्तः भवितुम् सहमतः अस्ति

2024-09-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मुख्यस्थानकस्य एकः संवाददाता ३ सितम्बर् दिनाङ्के ज्ञातवान् यत् इजरायलस्य एकः स्रोतः अवदत् यत् इजरायल् इत्यनेन मध्यस्थं सूचितं यत् सः बन्धकविनिमयसम्झौतेः द्वितीयपदे "फिलाडेल्फिया-गलियारात्" निवृत्तिम् अङ्गीकृतवान् इति।

मिस्रदेशस्य विदेशमन्त्रालयेन पूर्वमेव एकं वक्तव्यं प्रकाशितं यत् इजरायलप्रधानमन्त्री नेतन्याहू इत्यस्य “फिलाडेल्फिया-गलियारस्य” विषये पूर्वं कृतस्य टिप्पण्याः मिस्रदेशः पूर्णतया विरोधं करोति इति वक्तव्ये उक्तं यत् एतत् वक्तव्यं इजरायल्-देशे मिस्र-देशस्य नामधेयेन जनमतं विमुखीकर्तुं प्रयत्नः अस्ति, यस्य उद्देश्यं युद्धविरामस्य बन्धकविनिमयस्य च सम्झौतेः प्राप्तौ बाधां कर्तुं, मिस्र-सहितानाम् विभिन्नानां मध्यस्थानां प्रयत्नानाम् बाधां कर्तुं च अस्ति

पूर्वं इजरायलस्य प्रधानमन्त्री बेन्जामिन नेतन्याहू इत्यनेन उक्तं यत् हमास-सङ्घः "फिलाडेल्फिया-गलियारा" मार्गेण मिस्र-देशात् शस्त्राणि प्राप्तवान् । नेतन्याहू इत्यपि आग्रहं करोति यत् इजरायल्-देशः गाजा-पट्टिकायाः ​​मिस्र-देशेन सह सीमायां "फिलाडेल्फिया-गलियारा" इत्यस्य नियन्त्रणं करोतु ।

"फिलाडेल्फिया-गलियारा" इति गाजा-पट्टिकायाः ​​मिस्र-सीमायाः च सङ्गमे प्रायः १४ किलोमीटर्-पर्यन्तं विस्तृतं संकीर्णं भूमिपट्टिकां निर्दिशति, सैन्यबफरक्षेत्रस्य कार्यं च करोति इजरायल्-देशः "फिलाडेल्फिया-गलियारा" इति हमास-सङ्घस्य शस्त्र-तस्करी-कृते गलियारा इति मन्यते । अस्मिन् वर्षे मे-मासस्य २९ दिनाङ्के इजरायलसेना हमास-सङ्घस्य क्षेत्रस्य नियन्त्रणं जप्तवती इति घोषितवती, "फिलाडेल्फिया-गलियारस्य" "पूर्णं परिचालननियन्त्रणं" च प्राप्तवती "फिलाडेल्फिया-गलियारस्य" नियन्त्रणस्य विषयः अपि वर्तमानस्य प्यालेस्टिनी-इजरायल-युद्धविराम-वार्तालापस्य एकः मूलः अस्ति ।