समाचारं

पक्षिणां कृते अनुकूलितं "भोजनागारम्" अस्य प्राथमिकविद्यालयस्य प्रथमः पाठः एतावत् विशेषः अस्ति।

2024-09-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

jingchu net (hubei daily net) news (reporter xu wenxiu, correspondent zou yu) "पेयम् पिबन् बोतलस्य किं कर्तव्यम् "मौसमः एतावत् उष्णः अस्ति, पक्षिणः भोजनं प्राप्नुवन्ति वा?"...अवकाशदिनेषु , jianghan district, wuhan city huazhongli प्राथमिक विद्यालयस्य छात्राः अपशिष्टसामग्रीणां उपयोगं कृतवन्तः यथा प्रयुक्तानि पेयस्य बोतलानि, डिस्पोजेबल सेनेटरी चॉपस्टिकानि, कागदस्य बक्सानि च मापनस्य, काटनस्य, संयोजनस्य, रङ्गस्य च अनन्तरं तेषां कृते उष्णं, व्यावहारिकं, पर्यावरणस्य अनुकूलं च उत्पादं निर्मितवन्तः पक्षिणः।अथवा अतीव सृजनात्मकः "भोजनागारः" वन्यजीवेषु पक्षिणां जीवनं अधिकं आरामदायकं करोति। अयं फीडरः न केवलं परित्यक्तवस्तूनि सुन्दररूपेण परिणमयति, अपितु पक्षिणां कृते आश्रयं ददाति, वर्षातः अन्नस्य रक्षणं च सुनिश्चितं करोति बालकाः सज्जीकृतानि भोजकानि बालकोनीयां स्थापयित्वा समुदाये लम्बयन्ति, कानने बद्ध्वा पक्षिणः पोषयितुं, पक्षिणां कर्मणा परिचर्यायै, मनुष्यस्य प्रकृतेः च सामञ्जस्यपूर्णं सहजीवनम् अनुभवन्ति, सत्तायाः आनन्दं च अनुभवन्ति स्म प्रकृतेः समीपम् ।
२ सेप्टेम्बर् दिनाङ्के विद्यालयस्य प्रथमदिने बालकाः उद्घाटनसमारोहे प्रदर्शनार्थं गृहनिर्मितपक्षिभोजकानि गृहीत्वा परिसरं प्रत्यागतवन्तः। चतुर्थस्य (2) कक्षायाः छात्रः ली लु इत्यस्याः कथनमस्ति यत् "अहं बहु गर्वितः अस्मि यत् अहं व्यक्तिगतरूपेण लघुपक्षिणः कृते एकं अद्वितीयं भोजनालयं निर्मातुम् अर्हति! लघुपक्षी क्षुधार्तं न भविष्यति!" .
हुआझोङ्गली प्राथमिकविद्यालयस्य प्राचार्यः वु जुन् इत्यनेन उक्तं यत् बालकानां सुरक्षितं, सुखदं, सार्थकं च अवकाशं प्राप्तुं अनुमतिं दातुं, विद्यालयस्य पारिस्थितिकलक्षणानाम् आधारेण च विद्यालयेन प्रथमश्रेणीयाः बालकानां कृते लव् बर्ड्स् "पञ्च एजुकेशन" मेनू अनुकूलितं कृतम् अस्ति षड्पर्यन्तं अर्थात् रहस्यानां अन्वेषणं पक्षिविषयकं संग्रहालयं, गृहनिर्मितपक्षिगृहाणि, पक्षिक्रीडाविकासः, विमानपिशाचानां चित्रणं, गृहनिर्मितपक्षिभक्षकाः च। "गृहनिर्मितपक्षिभक्षकम्" श्रमशिक्षायाः मेनू अस्ति, यस्य उद्देश्यं श्रमस्य शैक्षिककार्यस्य अग्रे विकासः भवति तथा च नैतिकनिष्ठया जनानां संवर्धनस्य मौलिककार्यं कार्यान्वितं भवति
श्रमः अनुभवः, अनुभवः च वृद्धिः श्रमशिक्षा सर्वोत्तमा जीवनशिक्षा। एषा क्रियाकलापः न केवलं बालकानां पाठ्येतरजीवनं समृद्धं कृतवान्, अपितु छात्रान् लघुपशूनां परिचर्यायै प्रेम्णा च प्रेरितवान्, एतेन तेषां व्यावहारिकक्रियाकलापयोः हस्तगतं उत्पादनक्षमतायां सुधारः, श्रमव्यवहारे जीवनस्य प्रति सकारात्मकदृष्टिकोणं निर्वाहयितुं, अधिकं भवितुं च शक्यते स्म जीवनं प्रकृतिं च प्रेम्णा।
प्रतिवेदन/प्रतिक्रिया