समाचारं

६ मुख्याधिकारिणः स्वपदं स्वीकृतवन्तः, २ नगरपालिकादलसमित्याः सचिवाः च कार्यभारं स्वीकृतवन्तः

2024-09-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

हु ज़ुमेई जिंगडेझेन् नगरपालिकादलसमितेः सचिवः नियुक्तः अस्ति



३ सितम्बर् दिनाङ्के अपराह्णे जिंगडेझेन् नगरे प्रान्तीयदलसमितेः स्थायीसमितेः सदस्यः, संगठनविभागस्य मन्त्री च सहचरः झाओलिन् इत्यनेन सहभागी अभवत्, तस्य भाषणं च कृतम् प्रान्तीयदलसमितेः संगठनविभागेन, जिंगडेझेन् नगरपालिकादलसमितेः मुख्यजिम्मेदारसहचरानाम् समायोजनस्य विषये प्रान्तीयदलसमितेः निर्णयस्य घोषणा कृता:


कामरेड हू ज़ुमेई जिंगडेझेन् नगरपालिकादलसमितेः सचिवरूपेण नियुक्तः अस्ति तथा च सः जिंगडेझेन् नगरपालिकासर्वकारस्य मेयररूपेण कार्यं न करोति;कामरेड् लियू फेङ्गः अधुना जिंगडेझेन् नगरपालिकादलसमितेः सचिवः, स्थायीसमितिः, सदस्यः च इति कार्यं न करोति । मेयरस्य पदात् निष्कासनं प्रासंगिककानूनीप्रावधानानाम् अनुसारं निबद्धं भविष्यति।



सार्वजनिकजीवनवृत्ते ज्ञायते यत् हू ज़ुमेई इत्यस्य जन्म १९६७ तमे वर्षे अगस्तमासे जियांग्क्सी-प्रान्तस्य युशान्-नगरे अभवत्, सा चीनस्य साम्यवादीदलस्य सदस्या अस्ति, तस्याः कार्ये स्नातकोत्तरपदवीं, विधिशास्त्रे च डॉक्टरेट्-उपाधिः अस्ति


सः प्रारम्भिकवर्षेषु अध्यापनं कृतवान्, अनन्तरं शाङ्गराओ प्रशासनिककार्यालयस्य (नगरपालिकासर्वकारस्य) आर्थिकसंशोधनकार्यालयस्य निदेशकः, शाङ्गराओनगरस्य सिन्झौमण्डलस्य उपजिल्लाप्रमुखः च अभवत् २००२ तमस्य वर्षस्य एप्रिल-मासतः २००२ तमे वर्षे जुलै-मासपर्यन्तं सः शङ्घाई-नगरस्य जियाडिंग्-मण्डलस्य जियाडिंग्-नगर-मार्गस्य पार्टी-कार्यसमितेः उपसचिवरूपेण कार्यं कृतवान् ।


२००२ तमे वर्षे सः जियांग्सी प्रान्तीयदलसमितेः संगठनविभागे कार्यं कृतवान् तथा च जियांग्सीप्रान्तीयदलसमितेः संगठनविभागस्य शोधकार्यालयस्य (नीतिविनियमविभागस्य) उपनिदेशकरूपेण (उपनिदेशकरूपेण) कार्यं कृतवान्, अनन्तरं च प्रतिभाकार्यविभागः ।


२०१३ तमे वर्षे सा जियांग्क्सी-प्रान्तीयमहिलासङ्घस्य प्रमुखदलसमूहस्य उपाध्यक्षत्वेन सदस्यत्वेन च कार्यं कृतवती २०१५ तमे वर्षे जुलैमासे सा गन्झौनगरे कार्यं कर्तुं आगता, गन्झौनगरपालिकदलसमितेः स्थायीसमितेः सदस्यत्वेन च क्रमशः कार्यं कृतवती, निदेशिका प्रचारविभागस्य, झाङ्गगोन् जिलापक्षसमितेः सचिवः, गन्झौ नगरपालिकादलसमितेः स्थायीसमितेः सदस्यः, कार्यकारी उपमेयरः, तथा गन्झौ नगरपालिकापार्टीसमितेः उपसचिवः अन्यपदाः च।


२०२१ तमस्य वर्षस्य एप्रिलमासे हू ज़ुमेइ इत्ययं जिंगडेझेन् नगरपालिकादलसमितेः उपसचिवः कार्यवाहकः मेयरः च नियुक्तः, तदनन्तरं मासे मेयरः नियुक्तः


अस्मिन् वर्षे अगस्तमासे जियाङ्गक्सी-प्रान्तीयदलसमितेः संगठनविभागेन नियुक्तिपूर्वघोषणा जारीकृता, यस्मिन् हू ज़ुमेई इत्यस्य मण्डलनगरपालिकदलसमितेः सचिवः भवितुं प्रस्तावितः आसीत् एतावता अहं नूतनां भूमिकां स्वीकृतवान्।


अस्मिन् समये जिंगडेझेन् नगरीयदलसमितेः सचिवपदं त्यक्तवान् लियू फेङ्गः १९६४ तमे वर्षे अगस्तमासे जन्म प्राप्नोत् ।एकदा सः जिंगडेझेन्-नगरस्य मेयररूपेण कार्यं कृतवान्, २०२१ तमस्य वर्षस्य मार्चमासे जिंगडेझेन्-नगरपालिकदलसमितेः सचिवः नियुक्तः च


गाओ जियान फुशुन् नगरपालिकादलसमितेः सचिवत्वेन नियुक्तः

वाङ्ग किङ्घाई नगरपालिकादलसमितेः उपसचिवरूपेण नियुक्तः भवति, मेयरपदस्य उम्मीदवाररूपेण च नामाङ्कितः भवति


फुशुन् दैनिकस्य वीचैट् सार्वजनिकलेखानुसारं लिओनिङ्ग् प्रान्तीयदलसमित्या निर्णयः कृतः यत् -कामरेड गाओ जियान फुशुन् नगरपालिकासमितेः सचिवरूपेण कार्यं करोति;



तस्य सार्वजनिकजीवनवृत्तानुसारं गाओ जियानस्य जन्म १९६९ तमे वर्षे अक्टोबर्मासे शान्सीप्रान्तस्य जिशान-मण्डले अभवत् सः चीनस्य साम्यवादीदलस्य सदस्यः अस्ति, विश्वविद्यालयस्य उपाधिः, साहित्ये स्नातकोत्तरपदवी च अस्ति


१९९२ तमे वर्षे शान्क्सी नॉर्मल् विश्वविद्यालयस्य चीनीयविभागात् स्नातकपदवीं प्राप्त्वा गाओ जियान् विद्यालये एव स्थित्वा शान्क्सी नॉर्मल् विश्वविद्यालयस्य युवालीगसमितेः सचिवरूपेण कार्यं कृतवान् २००१ तमे वर्षे साम्यवादीयुवालीगस्य लिन्फेन् नगरसमितेः सचिवः नियुक्तः , पश्चात् शान्क्सीप्रान्तीयसमितेः उपसचिवरूपेण साम्यवादीयुवालीगस्य पार्टीनेतृत्वसमूहस्य उपसचिवरूपेण च कार्यं कृतवान् ।


२०११ तमे वर्षे सः ताइयुआन् नगरपालिकादलसमितेः स्थायीसमितेः सदस्यत्वेन महासचिवरूपेण च कार्यं कृतवान् २०१३ तमे वर्षे शान्क्सीप्रान्तीयसमितेः संयुक्तमोर्चाकार्यविभागस्य उपमन्त्री, प्रान्तीयधार्मिकसमितेः निदेशकः (निदेशकः) च अभवत् अफेयर्स ब्यूरो (प्रान्तीय जातीय मामिला समिति)।


२०१६ तमे वर्षे सः दातोङ्ग् नगरपालिकासमितेः उपसचिवः (निदेशकस्तरं धारयन्) प्रचारनिदेशकरूपेण च नियुक्तः २०१८ तमे वर्षे शुओझौ नगरपालिकादलसमितेः उपसचिवरूपेण, मेयररूपेण च नियुक्तः । सः फुशुन् नगरपालिकासमितेः उपसचिवः, प्रान्तेषु कार्यवाहकः च नियुक्तः अभवत् सः "अभिनयात् राजीनामा दत्त्वा पूर्णकालिकः अधिकारी अभवत्" ततः परं सः मेयरः निर्वाचितः, स्वस्य नूतनं कर्तव्यं च स्वीकृतवान्



सार्वजनिकजीवनवृत्ते ज्ञायते यत् वाङ्ग किङ्घाई इत्यस्य जन्म १९७२ तमे वर्षे नवम्बरमासे अभवत्, तस्य स्नातकपदवी, डॉक्टरेट्, चीनस्य साम्यवादीदलस्य सदस्यः च अस्ति ।


सः शेन्याङ्ग-नगरे दीर्घकालं यावत् कार्यं कृतवान् अस्ति तथा च युहोङ्ग-मण्डलस्य मेयरः, शेन्याङ्ग-विकास-सुधार-आयोगस्य पार्टी-नेतृत्व-समूहस्य सचिवः निदेशकः च, शेन्याङ्ग-नगरस्य उप-मेयरः च अभवत्


२०२३ तमे वर्षे सः लिओनिङ्ग् प्रान्तीयसमितेः वित्तीय-आर्थिक-समितेः कार्यालयस्य दैनिककार्यस्य प्रभारी उपनिदेशकरूपेण (निदेशकस्तरः) कार्यं कृतवान् (लिओनिङ्ग-प्रान्तीयसमितेः व्यापकगहनसुधारसमितेः कार्यालयम्), तत्सहकालं च लिओनिङ्ग प्रान्तीयविकाससुधारआयोगस्य पार्टीनेतृत्वसमूहस्य उपसचिवः उपनिदेशकः च। एतावता अहं नूतनां भूमिकां स्वीकृतवान्।


लिङ्ग वी इत्यस्य जियांग्सी प्रान्तीयबाजारनिरीक्षणप्रशासनस्य पार्टीसचिवः निदेशकः च नियुक्तः अस्ति



बाजारविनियमनार्थं जियांग्सीप्रान्तीयप्रशासनस्य आधिकारिकजालस्थलस्य "नेतृत्वसूचना" इति स्तम्भः अद्यतनसूचनानुसारं अद्यतनं कृतम् अस्ति।लिङ्ग वेइ इत्यस्य मार्केट् रेगुलेशन इत्यस्य जियांग्क्सी प्रान्तीयप्रशासनस्य पार्टीसचिवः निदेशकः च नियुक्तः अस्ति ।



सार्वजनिकजीवनवृत्ते ज्ञायते यत् लिङ्ग वेइ इत्यस्य जन्म १९६९ तमे वर्षे जनवरीमासे जियांग्सी-प्रान्तस्य पिङ्गक्सियाङ्ग-नगरे अभवत् सः चीनस्य साम्यवादीदलस्य सदस्यः अस्ति, विश्वविद्यालयस्य उपाधिः, कलास्नातकः, मुख्यः संवाददाता च अस्ति ।


१९९१ तमे वर्षे नानकाई विश्वविद्यालयस्य पुस्तकालयस्य सूचनाविज्ञानविभागात् स्नातकपदवीं प्राप्त्वा लिङ्गवेई "आन्तरिकमञ्चस्य" सम्पादकीयविभागेन जियांग्सीप्रान्तीयसामाजिककार्याणां झेङ्गमिंगपत्रिकायां बहुवर्षपर्यन्तं कार्यं कृतवान् जियांगक्सी दैनिकस्य सामाजिकसमाचारविभागस्य उपनिदेशकरूपेण कार्यं कृतवान् निदेशकः, मोबाइलसाक्षात्कारविभागस्य उपनिदेशकः इत्यादि।


२००४ तमे वर्षे साम्यवादीयुवालीगस्य जियाङ्गक्सीप्रान्तीयसमितेः संयुक्तमोर्चासम्पर्कविभागस्य निदेशकपदे स्थानान्तरितः, अनन्तरं प्रत्यक्षतया जियाङ्गसीप्रान्तीयविभागस्य अन्तर्गतं एजन्सी-पक्षस्य दलसमितेः पूर्णकालिकउपसचिवरूपेण कार्यं कृतवान् आवास तथा शहरी-ग्रामीण विकास के, तथा जियांगसी प्रान्तीय पोयांग झील जल संरक्षण हब निर्माण कार्यालय (जियांगसी प्रांतीय पोयांग झील जल संरक्षण हब निवेश समूह कम्पनी) महाप्रबन्धकस्य उपनिदेशक (उप उप) तथा अन्य पदों पर।


२०१४ तमे वर्षे यिचुन्-नगरस्य उपमेयररूपेण नियुक्तः, ततः वर्षद्वयानन्तरं सः पार्टी-नेतृत्वसमूहस्य सदस्यत्वेन नियुक्तः, नान्चाङ्ग-नगरपालिकायाः ​​सदस्यत्वेन च नियुक्तः शानराव नगर दल समिति के समिति एवं संगठन मंत्री।


२०२१, २०१९.लिङ्ग वेइपार्टी समिति के उपसचिव, उपाध्यक्ष तथा जियांगक्सी प्रकाशन एवं मीडिया समूह के महाप्रबन्धक के रूप में कार्य किया। २०२३ तमे वर्षे सः जियांग्क्सी प्रकाशनस्य मीडियासमूहस्य च पार्टीसचिवः, अध्यक्षः च नियुक्तः ।


ली क्षियाओबिङ्ग् शान्क्सी सामान्यविश्वविद्यालयस्य दलसमितेः सचिवत्वेन नियुक्तः अस्ति



"वेइयान् एजुकेशन" वीचैट् सार्वजनिकलेखस्य अनुसारं ३ सितम्बर् दिनाङ्के शिक्षामन्त्रालयस्य कार्मिकविभागेन शान्क्सी सामान्यविश्वविद्यालये शिक्षामन्त्रालयस्य दलसमूहस्य नियुक्तिनिवृत्तिनिर्णयस्य घोषणा कृता।कामरेड् ली क्षियाओबिङ्ग् शान्क्सी सामान्यविश्वविद्यालयस्य दलसमितेः सचिवरूपेण कार्यं करोति ।कामरेड् ली झोङ्गजुन् शान्क्सी सामान्यविश्वविद्यालयस्य पार्टीसमितेः सचिवत्वेन कार्यं न करोति । शिक्षामन्त्रालयस्य कार्मिकविभागस्य मुख्यजिम्मेवारसहचराः सभायां उपस्थिताः भूत्वा शांक्सीप्रान्तीयशिक्षाविभागस्य मुख्यजिम्मेवारसहचराः तथा शांक्सीप्रान्तीयदलसमित्याः संगठनविभागस्य सम्बन्धित उत्तरदायी सहचराः उपस्थिताः आसन्।मेलनम्‌।




तस्य सार्वजनिकजीवनवृत्तानुसारं ली क्षियाओबिङ्ग् इत्यस्य जन्म १९६७ तमे वर्षे डिसेम्बरमासे अभवत् ।होहहोट्, आन्तरिकमङ्गोलिया, 1999 तः जनाः ।चीनस्य साम्यवादीदलस्य सदस्यः, विज्ञानस्य वैद्यः, प्राध्यापकः, डॉक्टरेट् पर्यवेक्षकः च ।


ली ज़ियाओबिङ्ग् इत्यनेन १९९१ तमे वर्षे आन्तरिकमङ्गोलियाविश्वविद्यालयस्य जीवविज्ञानविभागात् वनस्पतिपारिस्थितिकीशास्त्रे स्नातकपदवीं प्राप्तवान्; तथा १९९७ तमे वर्षे बीजिंग-सामान्यविश्वविद्यालयस्य पर्यावरणं भूगोले मुख्यशिक्षणं प्राप्तवान्, २००० तमे वर्षे विज्ञानशास्त्रे डॉक्टरेट्-उपाधिं प्राप्तवान्, सः कैलिफोर्निया-विश्वविद्यालये, बर्कले-नगरे आगन्तुकः विद्वान् आसीत्


सः क्रमशः बीजिंग-सामान्यविश्वविद्यालयस्य संसाधनविज्ञानसंस्थायाः पार्टीशाखायाः सचिवः, संसाधनविद्यालयस्य दलशाखायाः सचिवः, डीनः च, दलसमितेः संगठनविभागस्य निदेशकः च अभवत् बीजिंग सामान्यविश्वविद्यालयस्य दलसमितेः उपसचिवरूपेण नियुक्तः। एतावता अहं नूतनां भूमिकां स्वीकृतवान्।


ली xiaobing "huo yingdong युवा शिक्षककोषपुरस्कारस्य विजेता" अस्ति, शिक्षामन्त्रालयस्य "नवीनशताब्द्याः उत्कृष्टप्रतिभासमर्थनयोजनायाः विजेता", बीजिंग "मे चतुर्थपदकस्य" विजेता, विशेषसरकारीसहायतां च प्राप्नोति सः राष्ट्रिय-प्रान्तीय-मन्त्रि-स्तरीय-संशोधन-परियोजनानां अध्यक्षतां कृतवान् यथा राष्ट्रिय-मुख्य-अनुसन्धान-विकास-योजना-परियोजना, प्रायः २०० शैक्षणिक-पत्राणि प्रकाशितवान्, तथा च प्रान्तीय-मन्त्रि-स्तरीय-शिक्षण-वैज्ञानिक-संशोधन-पुरस्काराणां संख्यां प्राप्तवान्;


आधिकारिकजालस्थलस्य अनुसारं शान्क्सी सामान्यविश्वविद्यालयः शीआन्-नगरस्य प्राचीनराजधानीयां स्थितः अस्ति तथा च शिक्षामन्त्रालयस्य प्रत्यक्षतया अन्तर्गतं राष्ट्रिय-मुख्यविश्वविद्यालयः अस्ति विद्यालयस्य पूर्ववर्ती १९४४ तमे वर्षे स्थापितः शान्क्सी प्रान्तीयसामान्यमहाविद्यालयः आसीत् ।१९५४ तमे वर्षे तस्य नाम xi'an normal college इति अभवत् ।१९६० तमे वर्षे shaanxi normal college इत्यनेन सह विलयः अभवत्, ततः shaanxi normal university इति नामाङ्कनं जातम् १९७८ तमे वर्षे प्रत्यक्षतया शिक्षामन्त्रालयस्य अन्तर्गतं सामान्यविश्वविद्यालयं जातम् २००५ तमे वर्षे अस्य चयनं राष्ट्रिय "२११ परियोजना" निर्माणविश्वविद्यालयरूपेण अभवत् construction university.2017 तमे वर्षे राष्ट्रिय "डबल प्रथमश्रेणी" निर्माणविश्वविद्यालयानाम् प्रथमसमूहे चयनं जातम्।


फू किआङ्गः पूर्वोत्तरकृषिविश्वविद्यालयस्य दलसमितेः सचिवत्वेन नियुक्तः अस्ति


२ सितम्बर् दिनाङ्के पूर्वोत्तरकृषिविश्वविद्यालयेन प्रमुखकार्यकर्तृणां विद्यालयव्यापी सभा आयोजिता, पूर्वोत्तरकृषिविश्वविद्यालयपक्षसमितेः मुख्यनेतृणां नियुक्तेः विषये हेइलोङ्गजियाङ्गप्रान्तीयदलसमित्याः निर्णयस्य घोषणा च कृता:यथा हेइलोङ्गजियाङ्ग प्रान्तीयसमित्याः स्थायीसमित्या निर्णयः कृतः, तथैव कामरेड् फू किआङ्गः पूर्वोत्तरकृषिविश्वविद्यालयस्य दलसमितेः सचिवरूपेण नियुक्तः



सार्वजनिकजीवनवृत्ते ज्ञायते यत् फू किआङ्गस्य जन्म १९७३ तमे वर्षे जूनमासे अभवत्, तस्य स्नातकपदवी, अभियांत्रिकीशास्त्रे डॉक्टरेट्, चीनस्य साम्यवादीदलस्य सदस्यः च अस्ति


१९९५ तः २००० पर्यन्तं पूर्वोत्तरकृषिविश्वविद्यालयात् कृषिभूमिजलसंरक्षणइञ्जिनीयरिङ्गं, कृषिमृदाजलइञ्जिनीयरिङ्गं, कृषियन्त्रीकरणइञ्जिनीयरिङ्गं च विषये स्नातक, स्नातकोत्तरपदवी, डॉक्टरेट् च उपाधिः प्राप्तवान् २००२ तमे वर्षे मेमासे सः सिचुआनविश्वविद्यालयस्य हाइड्रोलिकइञ्जिनीयरिङ्ग-उत्तर-डॉक्टरेल्-स्थानके स्वस्य पोस्ट-डॉक्टरेल्-संशोधनं सम्पन्नवान् । २००८ तः २००९ पर्यन्तं सः कनाडादेशस्य अल्बर्टा विश्वविद्यालये आगन्तुकविद्वान् आसीत् ।


सः पूर्वोत्तरकृषिविश्वविद्यालये दीर्घकालं यावत् कार्यं कृतवान् सः एकदा पूर्वोत्तरकृषिविश्वविद्यालयस्य जलसंरक्षणविद्यालयस्य डीनरूपेण पूर्वोत्तरकृषिविश्वविद्यालयस्य उपाध्यक्षत्वेन च कार्यं कृतवान् पूर्वोत्तर कृषिविश्वविद्यालयस्य पार्टीसमितेः उपसचिवः। एतावता अहं नूतनां भूमिकां स्वीकृतवान्।


आधिकारिकजालस्थलस्य अनुसारं पूर्वोत्तरकृषिविश्वविद्यालयस्य स्थापना १९४८ तमे वर्षे हार्बिन्-नगरे अभवत्, मूलतः तस्य नाम पूर्वोत्तर-कृषि-महाविद्यालयः आसीत्, यत् चीनस्य साम्यवादी-पक्षेण मुक्तक्षेत्रेषु स्थापितं प्रथमं सामान्यं उच्चकृषि-महाविद्यालयम् अस्ति शिक्षाविदः हार्बिन्-नगरस्य प्रथमः मेयरः च, विद्यालयस्य प्रथमः स्नातकः अस्ति । १९९६ तमे वर्षे राष्ट्रिय "२११ परियोजना" इत्यस्य प्रमुखनिर्माणविश्वविद्यालयेषु सूचीकृतम् २००४ तमे वर्षे शिक्षामन्त्रालयेन स्नातकशिक्षणस्तरस्य मूल्याङ्कने उत्कृष्टसंस्था अभवत् the heilongjiang provincial people's government and the ministry of agriculture and rural affairs 2013 तमे वर्षे "केन्द्रीयं पश्चिमं च चीनं" "महाविद्यालयानाम् विश्वविद्यालयानाञ्च मूलभूतक्षमतानिर्माणपरियोजना" इति चयनं कृतम्, राष्ट्रियविश्वस्तरीयविषयनिर्माणविश्वविद्यालयरूपेण चयनितम् २०१७ तमे वर्षे, तथा च २०२२ तमे वर्षे राष्ट्रियद्वितीयपरिक्रमस्य "द्विगुणप्रथमश्रेणी" निर्माणविश्वविद्यालयरूपेण चयनितः ।


स्रोतः bailuzhou zhizheng, jiangxi कार्य समूह wechat, फुशुन दैनिक, जियांगपश्चिमप्रान्तीयबाजारपरिवेक्षणप्रशासनब्यूरो इत्यस्य आधिकारिकजालस्थलम्, पूर्वोत्तर कृषि विश्वविद्यालय आधिकारिक वेबसाइट

प्रतिवेदन/प्रतिक्रिया