समाचारं

लियू बिन् विदेशमन्त्रालयस्य दलसमितेः सदस्यत्वेन नियुक्तः अस्ति

2024-09-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

द पेपर (www.thepaper.cn) इत्यस्य एकः संवाददाता अवलोकितवान् यत् सेप्टेम्बर्-मासस्य ३ दिनाङ्के सायं सीसीटीवी-संस्थायाः “xinwen lianbo” इति टीवी-पर्दे दृश्यते यत् लियू बिन् विदेशमन्त्रालयस्य दलसमितेः सदस्यत्वेन नियुक्तः अस्ति
सार्वजनिकसूचनाः दर्शयन्ति यत् लियू बिन् क्रमशः विदेशमन्त्रालयस्य यूरेशियनकार्याणां विभागस्य उपमहानिदेशकः, ताजिकिस्तानदेशे चीनदेशस्य राजदूतः, विदेशमन्त्रालयस्य यूरेशियनकार्याणां विभागस्य महानिदेशकः च इति कार्यं कृतवान् अस्ति
बीजिंगविदेशाध्ययनविश्वविद्यालयसमाचारजालस्य अनुसारम् अस्मिन् वर्षे एप्रिलमासस्य २२ दिनाङ्के विदेशमन्त्रालयस्य प्रवेशसूचनासम्मेलनं, रोजगारशिक्षाविषयकशिक्षणक्रियाकलापाः च बीजिंगविदेशाध्ययनविश्वविद्यालये आयोजिताः आसन्। विदेशमन्त्रालयस्य यूरेशियनविभागस्य निदेशकः १९९३ तमे वर्षे बीजिंगविदेशाध्ययनविश्वविद्यालयस्य पूर्वविद्यार्थी च लियू बिन्, संवर्गविभागस्य प्रवेशप्रशिक्षणकार्यालयस्य निदेशकः १९९८ तमे वर्षे बीजिंगविदेशाध्ययनविश्वविद्यालयस्य पूर्वविद्यार्थी च परामर्शदात्री ज़ी यू इत्ययं विद्यालयं भाषणं दातुं।
संक्षिप्तसमागमे लियू बिन् अन्तर्राष्ट्रीयस्थितेः कूटनीतिककार्यस्य च विषये मुख्यप्रतिवेदनं कृतवान् । सः अवदत् यत् कूटनीतिककार्यं उदात्तं पवित्रं च भवति, "निष्ठा, मिशनं, समर्पणं च" कूटनीतिज्ञानाम् मूलमूल्यानि सन्ति । कूटनीतिककार्यं आव्हानैः परिपूर्णं भवति, तस्य नित्यं सफलतायाः आवश्यकता भवति । बीजिंगविदेशाध्ययनविश्वविद्यालयस्य छात्राणां अन्तर्राष्ट्रीयदृष्टिकोणः, उच्चभाषाप्रवीणता, सशक्तसञ्चारकौशलं च अस्ति वयम् आशास्महे यत् बीजिंगविदेशाध्ययनविश्वविद्यालयस्य अधिकाः छात्राः कूटनीतिं प्रति समर्पिताः भविष्यन्ति, देशभक्ताः देशस्य सेवां कर्तुं दृढनिश्चयाः च भविष्यन्ति, स्वस्य विकासं च निकटतया सम्बध्दयिष्यन्ति देशस्य भविष्यं दैवं च सह।
द पेपर रिपोर्टर युए हुआइराङ्ग
(अयं लेखः the paper इत्यस्मात् अस्ति। अधिकाधिकं मौलिकसूचनार्थं कृपया “the paper” app इत्येतत् डाउनलोड् कुर्वन्तु)
प्रतिवेदन/प्रतिक्रिया