समाचारं

जिमु सहायकःमातापितरौ अवदन् यत् कक्षाशिक्षकेन प्राधिकरणं विना छात्राणां प्राधान्यानि परिवर्तितानि, विद्यालयस्य नेता च व्याख्यातवान् यत् तेषां बालकाः “विद्यालयात् बहिः पतन्ति” इति चिन्तिताः सन्ति।

2024-09-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जिमु न्यूज रिपोर्टर लिआंग चुआनसोंग

"यदा मम प्रवेशं प्राप्तुं विद्यालयात् कालः प्राप्तः तदा अहं बहु क्रुद्धः अभवम्। मातापितृभिः सह परामर्शं विना शिक्षकेन मम बालस्य विकल्पः किमर्थं परिवर्तितः?" this छात्रैः आवेदनपत्रं पूरयितव्यम् आसीत्, परन्तु शिक्षकः तेषां पक्षतः परिवर्तनं कृतवान् । जिमु न्यूजस्य संवाददात्रेण सह दवाङ्ग-नगरस्य मध्यविद्यालयस्य प्रभारी एकः व्यक्तिः अवदत् यत् मुख्याध्यापकः चिन्तितः अस्ति यत् बालकाः "विद्यालयात् बहिः पतन्ति" इति, अतः सः निजीविद्यालयस्य अनुशंसाम् अकरोत् प्रभारी व्यक्तिः अवदत् यत् तस्य सम्यक् संचालनं कृतम् अस्ति।

अभ्यर्थिनः निजीविद्यालयनामाङ्कनसूचना प्राप्नुवन्ति

"बालकस्य उच्चविद्यालयस्य प्रवेशपरीक्षायाः स्कोरः केवलं ४२५.५ अंकाः सन्ति, अतः सः केवलं हुआङ्गशी व्यावसायिकविद्यालये आवेदनं कर्तुं शक्नोति।" अस्मिन् वर्षे जूनमासे दवाङ्ग-नगरे विद्यालयः, जुलै-मासस्य आरम्भे च स्वस्य आवेदनपत्रं पूरितवान् तस्मिन् समये स्वसन्ततिभिः सह चर्चां कृत्वा सः निश्चयं कृतवान् यत् तस्य प्रथमः विकल्पः हुबेई-नगरस्य व्यावसायिकविद्यालयः भविष्यति, तस्य द्वितीयः विकल्पः च हुबेई-यान्त्रिक-उद्योगः भविष्यति विद्यालयः। के महोदयः अवदत् यत् उभौ विद्यालयौ तस्य गृहात् अदूरे हुआङ्गशी-नगरस्य नगरक्षेत्रे स्तः।

परन्तु जुलैमासस्य मध्यभागे हुआङ्गशीनगरस्य एकस्मात् तकनीकीविद्यालयात् केमहोदयाय फ़ोनः प्राप्तः अन्यः पक्षः अवदत् यत् तस्य पुत्रः विद्यालये प्रवेशितः अस्ति। यदा सः वार्ताम् श्रुतवान् तदा केमहोदयः तदा बहु ध्यानं न दत्तवान् यतः सः जानाति स्म यत् तस्य पुत्रः अस्मिन् विद्यालये आवेदनं न कृतवान् इति। परन्तु १९ जुलै दिनाङ्के केमहोदयः हानिम् अनुभवति स्म यदा डाक-एक्स्प्रेस्-वाहनं आगतं तदा एक्स्प्रेस्-वितरणेन ज्ञातं यत् एतत् प्रवेशसूचना अस्ति, प्रेषकस्य पता च तदेव विद्यालयः आसीत् यया पूर्वं के-महोदयाय सूचना दत्ता आसीत्

दवांग टाउन जूनियर हाई स्कूल

"तदा अहं आवेदनपत्रं प्राप्तुं न अस्वीकृतवान् यतोहि अहम् अस्मिन् विद्यालये सर्वथा आवेदनं न कृतवान्।" शिक्षा ब्यूरो।

मातापितरः शिक्षकस्य अनधिकृतपरिचयपरिवर्तनं प्रश्नं कुर्वन्ति

"प्रथमपरिचयस्य स्कोरः पर्याप्तः नासीत्, अध्यापकः च द्वितीयपरिचयस्य परिवर्तनं कृतवान् इति ।" .

"जिज्ञासानां गुप्तशब्दाः सर्वे शिक्षकाय सम्पर्कं कृत्वा प्राप्ताः भवन्ति।" in dawang town छात्राणां कृते आवेदनपत्रं ऑनलाइन भर्तुं आवश्यकं भवति तथा च शिक्षकः ऑनलाइन प्रवेशं करोति। सः यत् न अपेक्षितवान् तत् आसीत् यत् शिक्षकः स्वस्य द्वितीयं विकल्पं परिवर्तयति स्म। के महोदयः स्वीकृतवान् यत् तस्य पुत्रस्य उच्चविद्यालयप्रवेशपरीक्षायाः स्कोरः वास्तवमेव "पतनं" भवितुम् अर्हति, परन्तु ऑनलाइन अन्वेषणं कृत्वा सः ज्ञातवान् यत् हुआङ्गशीनगरस्य एकः तकनीकीविद्यालयः शिक्षकेन प्रतिवेदितः सः नवस्थापितः निजीविद्यालयः अस्ति।

"अस्य विद्यालयस्य शिक्षणशुल्कं प्रतिसत्रं ८,००० तः ११,००० युआन् यावत् अधिकं भवति। मम शङ्कास्ति यत् तस्मिन् किमपि मत्स्यरूपं अवश्यमेव अस्ति।" ग्रेडतः बहिः।" बालकाः विद्यालयं गन्तुं शक्नुवन्ति इति सुनिश्चित्य शिक्षकः दयालुतया हुआङ्गशी-नगरे एकस्य तकनीकीविद्यालयस्य आवेदनपत्रं भर्तुं साहाय्यं कृतवान् ।

के महोदयः जिमु न्यूज इत्यस्मै अवदत् यत् तस्य पत्न्या सह त्रीणि बालकानि सन्ति, ज्येष्ठा कन्या हुआङ्गशीनगरस्य अन्यस्मिन् व्यावसायिकविद्यालये पठति rely on him and his wife to work part-time to earn money to support the family , उच्चशिक्षणशुल्कस्य सामना कृत्वा, अहं अपूर्वं दबावं अनुभवामि।

विद्यालयस्य अधिकारिणः छात्राणां “विद्यालयात् बहिः पतने” चिन्ताम् व्याख्यायन्ते।

"दाये-नगरे याङ्गक्सिन्-मण्डले च सार्वजनिक-निःशुल्क-माध्यमिक-व्यावसायिक-विद्यालयाः सन्ति । शिक्षकाः किमर्थं प्रतिवेदनं न पूरितवन्तः?" बालकाः लाभान्तरणं भवितुमर्हन्ति।

तस्मिन् समये केमहोदयस्य बालकैः पूरिताः इच्छाः

"अस्माकं विद्यालये प्रायः सर्वे छात्राः ग्रामीणक्षेत्रेभ्यः आगच्छन्ति, तेषां कतिपयानि विशेषलक्षणानि सन्ति।" मातापितरं बहुवारं। वेइ इत्यनेन उक्तं यत् विद्यालये स्नातकपदवीं प्राप्तानां छात्राणां कृते स्वयमेव तत् पूरयितुं आवश्यकता वर्तते यतोहि दवाङ्ग जूनियर उच्चविद्यालये अधिकांशः छात्राः पृष्ठतः त्यक्ताः बालकाः सन्ति तथा च तेषां मातापितरः स्वयम्सेवकान् पूरयन्ते सति परितः न सन्ति, अतः ते कक्षाशिक्षकं शिक्षकान् च न्यस्यन्ति छात्रान् प्रपत्रं पूरयितुं मार्गदर्शनं कुर्वन्तु।

केमहोदयेन निवेदितायाः समस्यायाः विषये वेइ इत्यनेन उक्तं यत्, तत् अवगत्य शिक्षकः छात्रस्य आवेदनस्य "पतनस्य" संकटे अस्ति इति ज्ञातवान्, अतः सः मातापितृभिः सह दूरभाषेण संवादं कृतवान्, केवलं श्रीमान् प्राप्त्वा द्वितीयं विकल्पं परिवर्तयति स्म .के इत्यस्य सहमतिः।

"मातापितरौ यत् अधिकं चिन्तिताः सन्ति तत् दाखिलीकरणस्य विषयः, परन्तु एताः समस्याः एतावता समाधानं प्राप्तवन्तः यत् तस्य बालकाः सम्प्रति याङ्गक्सिन् काउण्टी इत्यस्मिन् तकनीकीविद्यालये नामाङ्किताः सन्ति, ते च सितम्बरमासस्य प्रथमे दिने सफलतया विद्यालयं आरब्धवन्तः। यत्र के महोदयेन प्रवेशं प्राप्तुं अनुरोधः कृतः तस्मात् विद्यालयात् निवृत्तिविषये, हुआङ्गशी शिक्षा ब्यूरो इत्यस्य एकीकृतव्याख्यानम् अस्ति प्रवेशः वास्तविकरूपेण उपस्थितस्य विद्यालयस्य आधारेण भविष्यति, तथा च निवृत्तौ कठिनता इत्यादीनि समस्याः न भविष्यन्ति।

"अद्य प्रातःकाले अस्माकं शिक्षकः भ्रमणार्थम् आगतः, तस्य दुर्बोधता च निवृत्ता अस्ति।"

(स्रोतः जिमु न्यूज)

अधिकरोमाञ्चकारीसूचनार्थं कृपया आवेदनबाजारे "जिमु न्यूज" ग्राहकं डाउनलोड् कुर्वन्तु कृपया प्राधिकरणं विना पुनः मुद्रणं न कुर्वन्तु तथा च एकवारं स्वीकृत्य भवन्तः भुक्तिं प्राप्नुयुः।

प्रतिवेदन/प्रतिक्रिया