समाचारं

फोर्ड मोटरः कार-अन्तर्गत-विज्ञापन-प्रणाल्याः पेटन्टार्थम् आवेदनं करोति: व्यक्तिगत-विज्ञापन-सेवायै उपयोक्तृ-दत्तांशस्य उपयोगः

2024-09-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आईटी हाउस् इत्यनेन सितम्बर्-मासस्य ३ दिनाङ्के ज्ञापितं यत् फोर्ड-मोटर-कम्पनी कार-अन्तर्गत-विज्ञापन-प्रणाल्याः पेटन्ट-आवेदनं प्रदत्तवती, यत् अग्रे सूचयति यत् कम्पनी वाहनेषु विज्ञापनं स्थापयित्वा राजस्वं वर्धयितुं गम्भीरतापूर्वकं विचारं कुर्वती अस्ति

अमेरिकी पेटन्ट् एण्ड् ट्रेडमार्क कार्यालयस्य (uspto) दस्तावेजानुसारं फोर्ड इत्यनेन अस्मिन् वर्षे फरवरीमासे एतत् पेटन्ट-अनुरोधं प्रदत्तम्, तदर्थं च २९ अगस्त-दिनाङ्के आवेदनं प्रकाशितम् । तृतीये अनुप्रयोगे फोर्ड इत्यनेन विस्तरेण उक्तं यत् सः कथं वाहनस्य गन्तव्यस्थानानि, मार्गाः, गतिः, उपयोक्तृप्राथमिकता इत्यादीनां आँकडानां उपयोगं कृत्वा प्रत्यक्षतया कार-अन्तर्गत-प्रदर्शनेषु व्यक्तिगत-विज्ञापनं प्रदास्यति

फोर्डः आवेदनदस्तावेजेषु अवदत् यत् प्रणाली वाहनगन्तव्यस्य पूर्वानुमानस्य आधारेण अधिकानि प्रासंगिकानि विज्ञापनं प्रदातुं शक्नोति उदाहरणार्थं यदि कश्चन उपयोक्ता सुपरमार्केट् मध्ये शॉपिङ्गं कर्तुं गच्छति तर्हि प्रणाली प्रासंगिकानि उत्पादविज्ञापनं प्रदास्यति।

दस्तावेजस्य अनुसारं, प्रणाली नियन्त्रकस्य माध्यमेन कार-अन्तर्गत-संवेदकानां बाह्य-स्रोतानां च आँकडानां संग्रहणं करोति, विज्ञापनानाम् प्रासंगिकतां स्थापयितुं, विक्षेपान् परिहरितुं च वाहनचालन-स्थितीनां, उपयोक्तृ-प्राथमिकतानां च आधारेण विज्ञापनस्य प्रकारं परिमाणं च समायोजयति

आईटी हाउस् टिप्पणी करोति यत् एतत् तृतीयं कार-अन्तर्गत-विज्ञापन-प्रणाली-पेटन्टम् अस्ति यस्य कृते फोर्ड-महोदयेन हाल-वर्षेषु आवेदनं कृतम् अस्ति यत् फोर्ड-संस्थायाः अपि पेटन्टस्य आवेदनं कृतम् अस्ति यत् विज्ञापनफलकानि पठितुं, विज्ञापन-सामग्रीणां भागं सुरक्षिततया प्रदर्शयितुं च जहाजे स्थितानां कैमराणां उपयोगं करोति कारस्य खिडकयः।