समाचारं

यूरोपीय-जापानी-बुध-जाँच-यंत्रस्य बेपिकोलम्बो-इत्यस्य प्रक्षेपणं नवम्बर् २०२६ तमे वर्षे स्थगितम् अस्ति

2024-09-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आईटी हाउस न्यूज् इत्यनेन ३ सितम्बर् दिनाङ्के जापानस्य क्योडो न्यूज एजेन्सी इत्यस्य अनुसारं यूरोपीय-अन्तरिक्ष-एजेन्सी तथा जापान-एरोस्पेस्-अन्वेषण-एजेन्सी इत्यनेन कालमेव घोषितं यत् यूरोपीय-जापानी-बुध-अन्वेषण-परियोजनायाः "बेपिकोलम्बो" इत्यस्य बुधस्य परितः कक्षायां प्रवेशस्य अन्वेषणस्य समयः भविष्यति स्थगितम् भवतु।

प्रणोदनमॉड्यूल (mtm) विद्युत् आपूर्तिप्रणाल्याः समस्यायाः कारणात् अधिकतमनिर्गमेन विद्युत्-जोर-इञ्जिनस्य आरम्भं कर्तुं असमर्थः अभवत्, तथा च कक्षा-प्रवेशसमयः मूलतः योजनाकृतस्य दिसम्बर-२०२५ तः नवम्बर-२०२६ पर्यन्तं स्थगितः

२०१८ तमे वर्षे यूरोपीय-अन्तरिक्ष-संस्थायाः जापान-वायु-अन्तरिक्ष-अन्वेषण-संस्थायाः च संयुक्तरूपेण विकसितं बुध-जाँच-यंत्रं बेपिकोलम्बो-इत्येतत् सफलतापूर्वकं प्रक्षेपितम् आसीत्, यत् २०२५ तमे वर्षे बुध-ग्रहे आगमिष्यति इति अपेक्षा आसीत्, यत् बुधस्य संरचनात्मकं चुम्बकीय-लक्षणं च अवगन्तुं जनानां साहाय्यं करिष्यति

२०२१ तमे वर्षे बेपिकोलम्बो इत्यनेन बुधस्य पृष्ठस्य प्रथमं चित्रं प्रत्यागतम् । यतो हि बुधः सूर्यस्य अतिसमीपे अस्ति, येन सर्वेक्षणं कठिनं भवति, वर्तमानं बुधस्य ज्ञानं तु अत्यन्तं सीमितम् अस्ति ।

it home note: बुधः सौरमण्डले सूर्यस्य लघुतमः समीपस्थः च ग्रहः अस्ति यस्य नाम चेन्क्सिङ्ग् इति आसीत् अस्य अफेलियनः ६९,८१७,९०० किलोमीटर्, पेरिहेलियनः ४६,००१,२०० किलोमीटर्, अस्य अर्धप्रमुखः अक्षः ५७,९०९,१०० किलोमीटर् च अस्ति अवधिः ८७.९६९१ दिवसाः अस्ति ।