समाचारं

बृहत् नवीनकारः, सशक्ततमः पङ्क्तिः : कारकम्पन्योः मुख्याधिकारी चेङ्गडु-आटोशो-महत्त्वे बलं ददाति

2024-09-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

यतो हि चेङ्गडु-नगरे देशे सर्वाधिकं मोटरवाहनानि सन्ति, अतः तस्य विपण्यमहत्त्वं स्वयमेव स्पष्टम् अस्ति । अतः अस्मिन् वाहनप्रदर्शने बहवः ब्राण्ड्-समूहाः ब्लॉकबस्टर-माडल-प्रदर्शकानाम् अथवा प्रदर्शकानां सशक्ततम-पङ्क्तिम् आनयन्ति । रेड स्टार न्यूज इत्यस्य संवाददातारः अपि अनेकेषां वरिष्ठानां कारकम्पनीकार्यकारीणां साक्षात्कारं कृत्वा तेषां स्वरं श्रोतुं कृतवन्तः।
लिङ्कन् जिया मिंगडी : चेङ्गडुनगरे नूतनस्य लिङ्कन् एविएटर् इत्यस्य प्रक्षेपणं क्षेत्रीयलक्षणानाम् अनुरूपम् अस्ति
अस्मिन् वाहनप्रदर्शने लिङ्कन् नूतनं लिङ्कन् एविएटर् इति ब्लॉकबस्टर मॉडलम् आनयत्, लिङ्कन् चीनस्य अध्यक्षः डॉ. जिया मिंगडी इत्यनेन पत्रकारसम्मेलनस्य अनन्तरं विशेषसाक्षात्कारे चेङ्गडु इत्यस्य प्रशंसा कृता ।
"लिङ्कन् चेङ्गडु-वाहनप्रदर्शनस्य महत्त्वं ददाति। सम्पूर्णस्य पश्चिमक्षेत्रस्य उपभोग-उपभोग-प्रेरितकेन्द्रत्वेन चेङ्गडु-नगरस्य महत् प्रभावः अस्ति इति जिया मिंगडी इत्यनेन उक्तं यत् नूतनस्य लिङ्कन्-विमानचालकस्य स्थितिः अपि क्षेत्रीयलक्षणानाम् अनुरूपं भवति। व्यापाराय, ikea, यात्रायै च उपयुक्तम् अस्ति, सप्ताहान्ते च अतीव उपयुक्तम् अस्ति, पर्वतैः, नद्यैः च परितः दृश्यमानेषु दीर्घयात्राम् कुर्वन्तु । "परीक्षण-यानस्य कृते वयं गुइलिन्-इत्यस्य चयनं करिष्यामः। दक्षिणपश्चिम-वातावरणं नूतनस्य लिङ्कन्-विमानचालकस्य उत्पाद-लक्षणानाम् कृते उपयुक्तम् अस्ति, तथा च वयं चेङ्गडु-नगरे अपि तस्य प्रक्षेपणं कर्तुं चयनं कुर्मः। नूतनः लिङ्कन्-विमानचालकः व्यापकरूपेण ताजगीकरणस्य मूल-उत्पाद-क्षमताभिः सह स्वसमवयस्कानाम् अतिक्रमणं करोति डिजाइन, प्रौद्योगिकी पुनरावृत्तिः, बुद्धिमान् वाहनचालनवर्गः च, पुनः विलासिता-मापदण्डं ताजगीकृत्य उपयोक्तृभ्यः शीर्ष-स्तरीयं विलासिताकार-विकल्पं आनयति स्म” इति ।
जिया मिंगडी इत्यनेन अपि चीनीयविपण्ये लिङ्कन् इत्यस्य विश्वासे पुनः बलं दत्तम् यत् "प्रौद्योगिकी-सञ्चालितपरिवर्तनानां बुद्धिमान् विकासस्य च कारणात् चीनदेशः आगामिषु १० वर्षेषु द्रुततरं वर्धमानेषु विपण्येषु अन्यतमः भविष्यति तथा च विश्वस्य बृहत्तमः गतिशीलतमः च विपण्यः भविष्यति" इति वाहनविपण्ये लिङ्कन् नूतनविकासप्रतिरूपे नवीनतां निर्वाहयिष्यति, उपयोक्तृणां आवश्यकतां पूरयन्तः अधिकविलासितानुभवाः आनयिष्यति च।
ग्रेट् वॉल ली रुइफेङ्गः - "एकः महान् भित्तिः" इति प्रकाशयितुं प्रथमवारं बूथे षट् प्रमुखाः ब्राण्ड्-समूहाः एकत्रिताः अभवन् ।
अस्मिन् वर्षे ऑटो शो, ग्रेट् वाल मोटर्स् "स्मार्ट ग्रेट् वाल ऑफ-रोड् ग्रेट् वाल वर्ल्ड ग्रेट् वाल" इति प्रदर्शनस्य विषयरूपेण गृहीतवान्, अपि च स्वस्य षट् प्रमुखाः ब्राण्ड्, वेई, टैंक, हवल, ग्रेट् वाल कैनन्, यूलर, ग्रेट् वाल सोल् च आनयत् , प्रथमवारं २०२४ चेङ्गडु-वाहनप्रदर्शने एकत्रितुं, २० तः अधिकानि भारी-कर्तव्य-माडलाः एकत्र अनावरणं कृतवन्तः, येन बृहत्तमः एक-बूथ-क्षेत्रः युक्तः ब्राण्ड् अभवत्
प्रथमवारं एकस्मिन् बूथे षट् प्रमुखब्राण्ड्-आवरणं क्रियमाणानां विषये ग्रेट्-वाल-मोटर्स्-संस्थायाः मुख्य-वृद्धि-अधिकारी ली रुइफेङ्ग्-इत्यनेन प्रतिक्रिया दत्ता यत् - "वयं देशे विदेशे च शतरंज-क्रीडा अस्मत्, अतः यत् विशिष्टं भवति तत् 'एकः ग्रेट्-वॉल्'" इति " ली रुइफेङ्गः अग्रे व्याख्यातवान् यत् "अस्माकं षट् प्रमुखाः ब्राण्ड्स् स्पष्टाः श्रेणीभेदाः सन्ति भवान् दृष्टवान् स्यात् यत् बीजिंग-वाहनप्रदर्शने अस्माकं एकः नारा 'स्मार्ट् ग्रेट् वॉल' अस्ति, अतः 'वन ग्रेट् वॉल' इत्यस्य प्रतीकम् अस्ति । स्मार्ट ग्रेट् वाल', तथा ग्रेट् वाल मोटर्स् इदानीं स्मार्टाः भवेयुः ब्लू माउण्टेन्, वयं क्रमेण एतान् अस्माकं टङ्क-ब्राण्ड्-मध्ये लोकप्रियं करिष्यामः अस्माकं बुद्धिः अपि हावल-ब्राण्ड्-पर्यन्तं विस्तारितः भविष्यति ततः 'ऑफ-रोड् ग्रेट् वॉल' अस्ति। मार्गक्षमताम् अस्ति वैश्विक-अनुसन्धान-विकास-विन्यास-आधारितं, सत्यापितं च अनुकूलितं च, अतः एतत् महाप्राचीरस्य उत्कृष्टं वैशिष्ट्यम् अस्ति।"
टङ्क गु युकुन् : पेट्रोलसंस्करणं धक्कायन् यतः अद्यापि माङ्गलिका अस्ति
टङ्क् ब्राण्ड् चेङ्गडु-आटो-प्रदर्शने टङ्क् ४०० पेट्रोल-संस्करणं टङ्क् ५०० hi4-t ब्ल्याक् वॉरियर् इति द्वौ नूतनौ कारौ आनयत् । वर्तमान टङ्क ४००, टङ्क ५००, नवीन ऊर्जावाहनानि च सर्वाणि अतीव उत्तमं विक्रयन्ति टङ्क् ४०० इत्यस्य पेट्रोलसंस्करणस्य प्रचारं किमर्थं निरन्तरं करोति?
टङ्कब्राण्डस्य कार्यकारी उपमहाप्रबन्धकः गु युकुन् अवदत् यत् "टैङ्कमञ्चे पेट्रोलम्, डीजलं, बृहत् विस्थापनं, hi4-t च समाविष्टम् अस्ति। वयं मुख्यतया विपण्यस्य ग्राहकस्य च माङ्गल्याः कारणात् टैंक 400 इत्यस्य पेट्रोलसंस्करणं प्रक्षेपयामः। एतत् launch of the gasoline version is not only for domestic promotion , इदं समग्रं वैश्विकं संस्करणं वर्तमाननियोजनेन तथा तकनीकीभण्डारेण आधारितं भवति केषुचित् प्रदेशेषु पेट्रोलवाहनानि, यथा वायव्ये, ईशानदिशि, उत्तरचीनदेशेषु च एतत् अन्यत् अतीव महत्त्वपूर्णं कारणं यत् वयं टङ्क् ४०० इत्यस्य पेट्रोलसंस्करणं प्रक्षेपितवन्तः” इति ।
बीजिंग हुण्डाई वू झोटाओ : बीजिंग हुण्डाई इत्यनेन दृढतां नवीनतां च अवश्यं निर्वाहितव्या
यदा घरेलु-वाहन-बाजारः इन्वोल्यूशन-मोड्-मध्ये प्रविशति तथा च घरेलु-ब्राण्ड्-संस्थाः नूतन-ऊर्जा-वाहन-पट्टिकायां ओवरटेकिंग्-प्राप्तिम् अवाप्नुवन्ति तदा बीजिंग-हुण्डाई-इत्येतत् संयुक्त-उद्यम-ब्राण्ड्-रूपेण अपि दृढतां नवीनतां च प्रस्तावयति कथं धैर्यं धारयितव्यं परिवर्तनं कथं सृजितव्यम् ? अस्मिन् विषये बीजिंग हुण्डाई-संस्थायाः स्थायी उपमहाप्रबन्धकः वु झोटाओ इत्यनेन अनन्यसाक्षात्कारे विस्तृतं व्याख्यानं कृतम् ।
सः दर्शितवान् यत् नवीनता चतुर्णां पक्षानाम् उल्लेखं करोति- "प्रथमम् अस्माभिः अन्तर्राष्ट्रीयविपण्यतः उत्पादानाम् प्रत्यक्षप्रवर्तनस्य अतीतसञ्चालनप्रतिरूपं परिवर्तयितव्यं, चीनदेशे उत्पादानाम् विकासः करणीयः, सर्वेषु पक्षेषु निवेशः वर्धयितव्यः; द्वितीयं, अस्माभिः वैश्विकरूपेण चीनदेशे स्थातव्यम् , बुद्धिमान् औद्योगिकशृङ्खलानां स्थानान्तरणार्थं निर्यातबाजाराणां विस्तारार्थं च केषाञ्चन स्थानीयमञ्चानां, प्रौद्योगिकीनां, आपूर्तिशृङ्खलानां च उपयोगः भवति तृतीयः नवीनता संयुक्तोद्यमसञ्चालनस्य दक्षता अस्ति , नूतनबाजारपरिवर्तनानां अनुकूलतायै; ” इति ।
यदा "दृढतायाः" विषयः आगच्छति तदा वु झोटाओ इत्यस्य मतं यत् प्रथमं ग्राहकानाम् आवश्यकताभ्यः आरभ्य तेषां वेदनाबिन्दून् समाधानं कृत्वा तेषां अनुभवं वर्धयितुं शक्यते। द्वितीयं गुणवत्ता अस्ति partners. तदतिरिक्तं बीजिंग-हुण्डाई-कम्पनी स्थानीय-आर्थिक-विकासस्य, रोजगारस्य, पर्यावरण-संरक्षणस्य च निगम-दायित्वं अपि अवश्यं धारयितुं शक्नोति ।
रेड स्टार न्यूज रिपोर्टर लियू ऐनी झांग यू
(red star news डाउनलोड् कृत्वा पुरस्कारं प्राप्तुं स्वप्रतिवेदनानि प्रस्तूयताम्!)
प्रतिवेदन/प्रतिक्रिया