समाचारं

यमलः, ज़ियामेन् नम्बर २ मध्यविद्यालयस्य फुटबॉलदलस्य जर्सी धारयन्?

2024-09-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अस्मिन् सत्रे ला लिगा-क्रीडायाः आरम्भात् आरभ्य १७ वर्षीयः यमल् बार्सिलोना-क्लबस्य कृते सर्वाणि ४ लीग-क्रीडाः आरब्धवान्, १ गोलं कृत्वा ४ असिस्ट्-पत्राणि प्रेषितवान् । तदतिरिक्तं आँकडानि दर्शयन्ति यत् यमल् अस्मिन् सत्रे १५ ड्रिब्ल्स् सम्पन्नवान्, यत् पञ्चसु प्रमुखलीगेषु क्रीडकानां मध्ये सर्वाधिकं भवति । नवीनतम-अद्यतन-क्रीडक-मूल्य-सूचौ १७ वर्षीयस्य यमलस्य मूल्यं १२० मिलियन-यूरो-पर्यन्तं वर्धितम्, सः नूतनः अरबपति-महोदयः अभवत्, वर्तमान-क्रीडक-मूल्य-सूचौ च दशमस्थानं प्राप्तवान्
परन्तु अधुना एव यमलः चीनस्य ज़ियामेन् क्रमाङ्क-द्वितीय-मध्यविद्यालय-फुटबॉल-दलस्य जर्सी-परिधानं धारयन् दृश्ये आविर्भूतवान्, येन प्रशंसकानां मध्ये अनिवार्यतया बृहत्-प्रश्नाः उत्पन्नाः |.
अपि च, एतत् एआइ-निर्मितं विडियो-उत्पादं नास्ति इति निश्चितम्, यस्य अर्थः अस्ति यत् स्पेन्-देशस्य फुटबॉल-नवासिनी वास्तवमेव चीनीय-विद्यालयात् जर्सी-परिधानं कृतवान् अद्यैव अन्तर्जालमाध्यमेन एकः भिडियो वायरल् अभवत् यमलः ज़ियामेन् क्रमाङ्कस्य द्वितीयविद्यालयस्य फुटबॉलदलस्य १९ क्रमाङ्कस्य जर्सी धारयन् महाविद्यालयस्य प्रवेशपरीक्षाप्रश्नान् हस्ते धारयन् अवदत् यत् "फुटबॉलः गृहकार्यं च द्वौ अपि अत्यावश्यकाः सन्ति!
अस्मिन् वर्षे चीनयुवापरिसरफुटबॉललीगस्य प्रायोजकेन विमोचितस्य वाणिज्यिकस्य अयं दृश्यः आगतः इति निष्पद्यते । प्रायोजकः चीनीययुवापरिसरफुटबॉललीगदलानां जर्सी अपि स्पेन्-तारकस्य कृते प्रेषितवान्, एतेषु जर्सीषु तस्य चीनी-नाम मुद्रितम् आसीत् चीनदेशात् एतानि उपहाराः स्वीकृत्य यमलः अतीव प्रसन्नः अभवत् सः ज़ियामेन् क्रमाङ्कस्य द्वितीयविद्यालयस्य जर्सी अपि धारितवान् तदतिरिक्तं यमलः अन्यदलानां जर्सी अपि प्रदर्शितवान्।
रोचकं तत् अस्ति यत् प्रायोजकः अपि अतीव भूमिगतः अस्ति तथा च "पञ्चवर्षीयमहाविद्यालयप्रवेशपरीक्षा तथा त्रिवर्षीयसिमुलेशन" इति पाठ्यपुस्तकं जर्सीसहितं प्रेषितवान्, यत् यमलस्य स्मरणं करोति इव यत् फुटबॉलक्रीडायाः अतिरिक्तं सांस्कृतिकशिक्षणं न भवितुम् अर्हति उपेक्षितम् । यमलः अपि अतीव सहकारी आसीत्, चीनीय उच्चविद्यालयस्य छात्रान् स्मारयितुं पुस्तकं बहिः कृतवान् यत् "गृहकार्यं खलु अतीव महत्त्वपूर्णम् अस्ति। भवतः व्यायामानां कृते धन्यवादः। ततः मम गृहकार्यं द्रष्टुं मम साहाय्यं कुर्वन्तु। फुटबॉलकौशलस्य गृहकार्यस्य च अभ्यासं कुर्वन्तु "यमलः एतत् अवदत् .
याङ्गजी इवनिंग न्यूज/ziniu news इति संवाददाता झाङ्ग चेन्क्सुआन् तथा झाङ्ग हाओ
प्रूफरीडर ली हैहुई
प्रतिवेदन/प्रतिक्रिया