समाचारं

जापानीदलः प्रशिक्षणं आरभते! राष्ट्रीयपदकक्रीडादलम् अपि अभ्यासं निरन्तरं कुर्वन् अस्ति! वाङ्ग हैजियान्, वेइ जेन् च युद्धस्य सज्जतायाः विषये चर्चां कुर्वन्ति

2024-09-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सेप्टेम्बर्-मासस्य ३ दिनाङ्के बीजिंग-समये चीनीय-पुरुष-फुटबॉल-दलस्य विरुद्धं जापानी-दलस्य सर्वे २७ सदस्याः अस्मिन् स्टेशने एकत्रिताः आसन्, यूरोप-देशस्य क्रीडकाः च सर्वे बहिः प्रशिक्षणं कृतवन्तः यूरोपे ये जापानीक्रीडकाः अस्मिन् दलस्य सदस्याः अभवन् तेषु कामदा दैची, इटो जुन्या, कुबो ताकेहिदे, एण्डो हाङ्ग्, मिनामिनो ताकुमी इत्यादयः सन्ति । दलं केवलं १५ निमेषान् यावत् जनसामान्यं प्रति उद्घाटितवान्, ततः पूर्वं आन्तरिकनिमीलितप्रशिक्षणं प्रति गतवान् ।
तस्मिन् एव काले चीनीयपुरुषपदकक्रीडादलेन अपि क्रीडायाः पूर्वं प्रशिक्षणं कृतम् अस्ति यत् चीनीयपुरुषपदकक्रीडादलेन सेट्-पीस्-प्रशिक्षणं सुदृढं कृतम् अस्ति तथा च पूर्णतया रक्षणं कुर्वन् स्कोरिंग्-अवकाशान् सृजति इति आशास्ति तस्मिन् एव काले प्रशिक्षकः इवान्कोविच् दक्षिणकोरिया-थाईलैण्ड्-देशयोः सह पूर्वं केचन भिडियाः अपि खिलाडिभ्यः दर्शयिष्यति, ततः विद्यमानसमस्यानां, सुधारार्थं क्षेत्राणां च विश्लेषणं करिष्यति।
जापानदेशम् आगत्य राष्ट्रियपदकक्रीडादलस्य सज्जतादृश्यम्
सम्प्रति चीनीयपुरुषपदकक्रीडादलः जापानीदलस्य विरुद्धं पूर्णवृत्त्या स्वागतं कुर्वन् अस्ति प्रशिक्षणानन्तरं प्रथमवारं राष्ट्रियपदकक्रीडादलस्य कृते चयनितः वाङ्ग हैजियान् मीडियासहितं साक्षात्कारं स्वीकृतवान् प्रथमवारं राष्ट्रियदलस्य कृते चयनितः नवीनः इति नाम्ना सः अतीव उत्साहितः आसीत् अहं बहु गर्वितः अस्मि तथा च कठिनं प्रशिक्षणं करोमि, क्रीडायां क्रीडितुं अवसरं प्रतीक्षामि। चीनीपुरुषपदकक्रीडाप्रशिक्षकस्य इवान्कोविचस्य नवीनानाम् आग्रहः अस्ति यत् तेभ्यः स्वस्य लीगस्य स्थितिं राष्ट्रियदले आनेतुं ददतु, दलस्य उत्तमरक्षायां च सहायतां कुर्वन्तु। जापानी-सञ्चारकर्तृणां प्रश्नानाम् उत्तरं दत्त्वा वाङ्ग-हाइजियान् अवदत् यत् अद्यतन-प्रशिक्षणस्य केन्द्रं तकनीकी-रणनीतिक-पक्षेषु वर्तते, तथा च सः सेट्-पीस्-प्रशिक्षणस्य अभ्यासमपि कृतवान् "यतो हि वयं दुर्बलाः स्मः, अतः अस्माभिः दुष्टकन्दुकात्, सेट्-पिस्-तः च प्रत्येकं अवसरस्य लाभः ग्रहीतव्यः। एषः अपि पक्षद्वयस्य अन्तरं संकुचितं कर्तुं सर्वोत्तमः उपायः अस्ति।"
केन्द्रीयरक्षकः वी झेन् इत्यस्य साक्षात्कारः अपि कृतः यत् सर्वेषां वातावरणं तुल्यकालिकरूपेण शिथिलं भवति, तेषां स्थितिः च सर्वोत्तमरूपेण समायोजिता आसीत् । "प्रतिद्वन्द्वी अतीव प्रबलः प्रतिद्वन्द्वी अस्ति, व्यक्तिगतरूपेण समग्ररूपेण च। ततः वयम् अद्यापि रक्षायां ध्यानं दत्त्वा केचन प्रतिआक्रमणानि क्रीडामः। यदा वयं राष्ट्रियदले प्रविशामः तदा प्रत्येकस्मिन् क्रीडने सर्वोत्तमप्रयत्नः करणीयः। यावत् वयं क्रीडामः तावत् वयं क्रीडामः विजयी भविष्यति।
याङ्गजी इवनिंग न्यूज/ziniu news इति संवाददाता झाङ्ग चेन्क्सुआन् तथा झाङ्ग हाओ
प्रूफरीडर ली हैहुई
प्रतिवेदन/प्रतिक्रिया