समाचारं

द्रुतवितरण-उद्योगे प्रथमः मानवरहितवाहनप्रबन्धनमञ्चः, यस्य चालनस्य माइलेजः १० लक्षकिलोमीटर्-अधिकः अस्ति

2024-09-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सितम्बर्-मासस्य ३ दिनाङ्के द पेपर-पत्रिकायाः ​​संवाददातृभिः ज्ञातं यत् झोङ्गटोङ्ग-इंटेलिजेण्ट्-ड्राइविंग्-अनमैन्ड्-व्हीकल-सञ्चालन-प्रबन्धन-मञ्चस्य अनुसारं मञ्चेन पर्यवेक्षिते सम्पूर्णे जालपुटे मानवरहितवाहनानां वास्तविक-सञ्चालन-माइलेजः आधिकारिकतया दशलाख-किलोमीटर्-अधिकः अभवत् झोङ्गटोङ्ग ज़िजिया इत्यस्य मानवरहितवाहनसञ्चालनस्य प्रबन्धनमञ्चस्य आरम्भः अस्मिन् वर्षे एप्रिलमासे अभवत्, यत् एक्स्प्रेस्वितरणउद्योगे मानवरहितवाहनानां कृते प्रथमं डिजिटलप्रबन्धनमञ्चं जातम्, अस्य देशस्य ४० नगरेषु १०० तः अधिकेषु आउटलेट्-स्थानेषु प्रत्यक्षसम्पर्कः अस्ति, यत्र कुलम् २०० तः अधिकाः मानवरहिताः वाहनाः ।
वर्तमान समये झोङ्गटोङ्गस्य मानवरहितवाहनानि प्रारम्भे देशस्य अनेकस्थानेषु बृहत्-परिमाणेन अनुप्रयोगं प्राप्तवन्तः, ते आउटलेट्-स्थानात् १५ किलोमीटर्-अन्तर्गतं समुदायानाम् सेवां कर्तुं शक्नुवन्ति तथा च एक्स्प्रेस्-अल्प-दूर-स्थानांतरणम् इत्यादीनां सेवानां प्रदानं कर्तुं शक्नुवन्ति प्रतिदिनं आदेशाः। झोङ्गटोङ्गस्य स्मार्टड्राइविंग् मानवरहितवाहनसञ्चालनं प्रबन्धनमञ्चं सम्पन्नं कृत्वा देशे सर्वत्र झोङ्गटोङ्गस्य आउटलेट्-मध्ये प्रचारितम् अस्ति
तदतिरिक्तं, ड्रोन्-क्षेत्रे, टोङ्गलु, झेजियांग-नगरे त्रयः मार्गाः सारभूत-सञ्चालन-पदे प्रविष्टाः सन्ति, यत्र ४८,००० किलोमीटर्-अधिकं संचयी-सञ्चालन-माइलेजः अस्ति, नानजिङ्ग्-नगरे, जियाङ्गसु-नगरे, झोङ्गटोङ्ग-टर्मिनल्-ड्रोन्-इत्यस्य वास्तविकवितरणं च अस्ति जियांगसू-नगरस्य केन्द्रे झोउझौ-द्वीपे संचालनं कृत्वा टेकआउट-वितरणं कृत्वा व्यावसायिकीकरणस्य दिशि गच्छन्तु, यत्र ९,००० किलोमीटर्-अधिकस्य संचयी-सञ्चालन-माइलेजः, तथा च २,०००-तमेभ्यः अधिकेभ्यः संकुलानाम् वास्तविक-वितरणं, सिन्जियांग-नगरे सामान्यीकृत-ड्रोन-फीडर-रसद-सञ्चालन-मार्गद्वयं कृतम् अस्ति मालवाहकविमानयानानि पूर्णं कर्तुं उद्घाटितम्। (पत्रस्य संवाददाता शाओ बिंग्यान्)
द पेपर फाइनेंशियल न्यूज
(अयं लेखः the paper इत्यस्मात् अस्ति। अधिकाधिकं मौलिकसूचनार्थं कृपया “the paper” app इत्येतत् डाउनलोड् कुर्वन्तु)
प्रतिवेदन/प्रतिक्रिया