समाचारं

मञ्चस्य क्रियाकलापाः|बेइडो बृहत्-परिमाणेन अनुप्रयोगसशक्तिकरणेन नगरीयशासनं चतुरतरं भवति

2024-09-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"बेइडौ प्रणाल्याः बृहत्-परिमाणेन अनुप्रयोगः नगरानां स्मार्ट-सञ्चालनं आधुनिक-शासनं च गभीरं सशक्तं करिष्यति।" the satellite navigation industry and natural resources क्षेत्रस्य विशेषज्ञाः एकत्र एकत्रिताः भूत्वा नगरीयशासनस्य सुझावं दातुं "बेइडो" तथा "नगरीयशासनम्" इत्यादीनां प्रमुखशब्दानां परितः विचारं कृतवन्तः।
▲3 सितम्बर् दिनाङ्के चोङ्गकिंग युएलई अन्तर्राष्ट्रीयसम्मेलनकेन्द्रे "बेइडो बृहत्-परिमाणस्य अनुप्रयोगस्य प्रवर्धनस्य मेगासिटीजस्य आधुनिकशासनस्य सशक्तिकरणस्य च मञ्चः" इति गोलमेजसभा आयोजिता रिपोर्टर झांग जिन्हुई/विजुअल चोंगकिंग द्वारा फोटो
मञ्चे अनेके उद्योगविशेषज्ञाः "बेइडौ सामरिक-उदयमान-उद्योगानाम् विकासं प्रवर्धयति", "बेइडौ उपग्रह-भू-एकीकरणं मेगासिटीषु डिजिटल-अन्तरिक्ष-समय-आधारं अनुप्रयोगं च सशक्तं करोति", "बेइडो कृषि-पारिस्थितिकी-अनुप्रयोगं च सशक्तं करोति" इति विषये केन्द्रीकृत्य मुख्यभाषणं दत्तवन्तः विशेषज्ञाः अवदन् यत् वर्तमानस्य बेइडौ-व्यवस्थायाः नगरीय-आधुनिकीकरण-शासनस्य महत्त्वपूर्णा भूमिका अस्ति । उदाहरणार्थं, नगरीयपाइपजालस्य प्रबन्धने, beidou नगरप्रबन्धकानां कृते जलं, गैसम् इत्यादीनां जटिलभूमिगतपाइपजालानां सटीकरूपेण ग्रहणं कर्तुं शक्नोति पाइपजालेषु असामान्यस्थानानां पहिचाने तथा च समये अनुरक्षणं उद्धारं च कर्तुं
"नगरप्रबन्धनसूचनाकरणस्य आधुनिकीकरणस्य च निरन्तरविकासेन चीनदेशस्य अनेकस्थानेषु नगरपालिकाप्रशासनं, परिवहनं, स्वच्छता च इत्यादीनि विविधानि नगरप्रबन्धनकार्यं परिचालनकार्यं च समाविष्टानि व्यापकप्रबन्धनमञ्चानि स्थापितानि। तेषु बेइडौव्यवस्था अन्तरिक्ष-समयः भविष्यति for urban modernization management and efficient operation base to make urban governance smarter मञ्चस्य गोलमेजसत्रे बहवः विशेषज्ञाः अवदन् यत् स्मार्टनगरानां बहुक्षेत्रेषु बेइडौ इत्यस्य अनुप्रयोगं सुदृढं कृत्वा “अन्तरिक्षस्य एकीकरणस्य” नूतनं नगरीयं प्रतिरूपम् तथा भूमिः, संचारस्य, नेविगेशनस्य तथा दूरनियन्त्रणस्य एकीकरणं, तथा च मापनस्य, संचालनस्य, नियन्त्रणस्य च एकीकरणस्य” गठनं भविष्यति अनुप्रयोगः, बेइदो इत्यस्य विशेषतासेवाः सूचनाप्रौद्योगिक्याः नवीनपीढीयाः सह एकीकृताः भविष्यन्ति येन व्यापकनगरीयप्रबन्धनस्य गहनतया सशक्तीकरणं भवति तथा च नगरीयवातावरणं, उच्चप्रबन्धनदक्षता, जीवनस्य उत्तमगुणवत्ता च ।
प्रतिवेदन/प्रतिक्रिया