समाचारं

अभारवाहकशरीरेण त्रीणि तालानि च कृत्वा नूतनस्य हवल एच् ९ इत्यस्य मूल्यं केवलं २,००,००० युआन् इत्यस्मात् अधिकं भवति

2024-09-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

यदि भवान् वक्तुम् इच्छति यत् प्रारम्भिक-अफ-रोड्-विपण्ये कोऽपि स्वदेशीय-उत्पादितः हार्ड-कोर-ऑफ-रोड्-वाहनः सर्वाधिकं प्रतिरोधकः अस्ति, तर्हि तत् हवल एच् ९ इति अवश्यं भवति । प्रक्षेपणात् आरभ्य हवल एच् ९ इत्यस्य उत्तमस्य ऑफ-रोड्-प्रदर्शनस्य, उत्तम-विपण्य-प्रतिष्ठायाः च कारणेन आफ्-रोड्-उत्साहिभिः अनुकूलः अस्ति ।

अधुना एव वयं प्रासंगिकचैनेल्भ्यः ज्ञातवन्तः यत् द्वितीयपीढीयाः haval h9 इत्यस्य आधिकारिकरूपेण ९ सितम्बर् दिनाङ्के प्रक्षेपणं भविष्यति। पूर्वं नूतनकारस्य पूर्वविक्रयः आरब्धः अस्ति, यस्य पूर्वविक्रयमूल्यं २०५,९०० तः २३५,९०० युआन् पर्यन्तं भवति ।

रूपेण द्वितीयपीढीयाः haval h9 इत्यस्य समग्रं डिजाइनं क्लासिकं वर्गाकारपेटिकायाः ​​आकारं स्वीकुर्वति, यत्र विशालः क्रोम-प्लेटेड् ग्रिलः, रेट्रो-गोल-हेडलाइट्स् च परस्परं पूरकाः सन्ति, येन कठिनं रेट्रो-रूपं च भावः च निर्मीयते

शरीरस्य आकारः ५०७०/१९७६/१९३०मि.मी., तथा च चक्रस्य आधारः २८५०मि.मी.

शक्तिस्य दृष्ट्या नूतनं haval h9 इत्येतत् 2.0t टर्बोचार्जड् इञ्जिनेण सुसज्जितम् अस्ति यस्य अधिकतमशक्तिः 224 अश्वशक्तिः (165 किलोवाट्) अधिकतमं टोर्क् 385 nm च अस्ति, यस्य मेलनं 8at गियरबॉक्सेन सह अस्ति नवीनतया योजितं टोइंग योग्यता ऑफ-रोड् क्षमतां सुदृढां करोति तथा च वाहनस्य उपयोगस्य परिदृश्यं अधिकं प्रचुरं करोति। समीपगमन-प्रस्थान-कोणयोः महती वृद्धिः मार्गात् बहिः गन्तुं योग्यतां अधिकं वर्धयति । एतत् अभारवाहकशरीरं स्वीकुर्वति तथा च अग्रे, मध्यभागे, पृष्ठभागे च त्रीणि विभेदकतालानि द्वितीयपीढीयाः सर्वक्षेत्रनियन्त्रणप्रणाली च प्रदास्यति