समाचारं

zhijie r7 पूर्वादेशाय १० सितम्बर् दिनाङ्के उपलभ्यते, hongmeng zhixing इत्यस्य प्रथमा coupe suv इति

2024-09-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

नेटकॉम सूचना अद्यैव होङ्गमेङ्ग झिक्सिङ्ग् इत्यनेन आधिकारिकतया घोषितं यत् होङ्गमेङ्ग् झिक्सिङ्ग् इत्यस्य प्रथमा स्मार्ट कूप एसयूवी, ज़िजी आर ७ इत्यस्य पूर्वविक्रयणं १० सितम्बर् दिनाङ्के आरभ्यते। कारः huawei तथा chery इत्यनेन संयुक्तरूपेण निर्मितः अस्ति यत् एतत् नूतनं कारं रूपेण अपेक्षाकृतं सरलं फैशनयुक्तं च डिजाइनं स्वीकुर्वति समग्ररूपेण डिजाइनं zhijie s7 इत्यस्मात् बहु भिन्नं नास्ति। शक्तिस्य दृष्ट्या नूतनकारः हुवावे-मोटर-प्रणाल्याः सज्जः भविष्यति, तथा च सम्पूर्णा श्रृङ्खला मानकरूपेण ८००v सिलिकॉन् कार्बाइड् उच्च-वोल्टेज-मञ्चेन सुसज्जिता भविष्यति

रूपस्य दृष्ट्या नूतनं कारं तुल्यकालिकं सरलं फैशनयुक्तं च डिजाइनं स्वीकुर्वति, यत् zhijie s7 इत्यस्य डिजाइनेन सह बहु सदृशम् अस्ति । अग्रमुखे बन्दजालं सुडौ एलईडी-हेडलाइट्-इत्यनेन, उभयतः भेदक-प्रकाश-पट्टिकाभिः च अत्यन्तं ज्ञातुं शक्यते । तदतिरिक्तं, कारस्य अग्रे उभयतः वायुमार्गदर्शकविन्यासाः अपि योजिताः सन्ति, उज्ज्वलकृष्णवर्णीयः अग्रे ओष्ठसङ्घटनेन सह मिलित्वा, एतत् न केवलं वाहनस्य वायुगतिकीप्रदर्शने सुधारं कर्तुं शक्नोति, अपितु तस्मिन् क्रीडालुतायाः स्पर्शं अपि योजयितुं शक्नोति

पार्श्वतः दृष्ट्वा नूतनस्य कारस्य पार्श्वाकारः पूर्णतरः, स्निग्धतरः च भवति । इदं फास्टबैकशैल्याः डिजाइनं अपि स्वीकुर्वति, यत्र किञ्चित् अधः प्रवणं छतरेखा भवति, यत् गुप्तद्वारहस्तकैः, खिडकीचतुष्कोणेषु क्रोम-ट्रिम्-पट्टिकाभिः च अलङ्कृतं भवति, यत् फैशनस्य प्रबलं भावः निर्माति कारस्य पृष्ठभागे सुडौ थ्रू-टाइप् एलईडी टेललाइट्स् प्रज्वलितसमये अत्यन्तं ज्ञातुं शक्यन्ते डकटेल् स्पोइलरः विस्तृतः उज्ज्वलः कृष्णः पृष्ठभागः च कारस्य पृष्ठभागस्य दृश्यस्तरं वर्धयति

शरीरस्य आकारस्य दृष्ट्या नूतनकारस्य लम्बता, विस्तारः, ऊर्ध्वता च क्रमशः ४९५६/१९८१/१६३४मि.मी., चक्रस्य आधारः २९५०मि.मी. विन्यासस्य दृष्ट्या नूतनकारः हुवावे इत्यस्य नवीनतमेन एडीएस ३.० बुद्धिमान् चालनप्रणाली उच्चसटीकयुक्तेन ४डी मिलीमीटर् तरङ्गरडारेन च सुसज्जितः भविष्यति शक्तिस्य दृष्ट्या नूतनं कारं हुवावे मोटर प्रणाल्यां सुसज्जितं भविष्यति, यस्य अधिकतमं क्रूजिंग-परिधिः cltc-स्थितौ 802km भवति, तथा च सम्पूर्णा श्रृङ्खला 800v सिलिकॉन कार्बाइड् उच्च-वोल्टेज-मञ्चेन, cdc निरन्तरं परिवर्तनशीलेन डैम्पिंग शॉक एब्जॉर्बरेन, तथा वायुनिलम्बनं मानकरूपेण।

(फोटो/वेन्दु जिन्यी)