समाचारं

एलजी डिस्प्ले इत्यस्य निरन्तरं हानिः, विशालः परिच्छेदः च अभवत्, १४०० जनाः स्वेच्छया निवृत्ताः इति कथ्यते ।

2024-09-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आईटी हाउस न्यूज इत्यनेन ३ सितम्बर् दिनाङ्के कोरियादेशस्य ईटुडे इत्यनेन २ सितम्बर् दिनाङ्के ज्ञापितस्य अनुसारं एलजी डिस्प्ले इत्यनेन अस्मिन् वर्षे उत्पादनकार्यकर्तृभ्यः स्वैच्छिकनिवृत्तेः वार्ता प्राप्ता, कुलम् १४०० जनाः निवृत्ताः भवितुम् इच्छन्ति इति ज्ञातम् (퇴직)।

समाचारानुसारं श्रमव्ययस्य न्यूनीकरणाय एलजी डिस्प्ले बृहत्प्रमाणेन कर्मचारिणः परिच्छेदं कुर्वन् अस्ति। अस्मिन् वर्षे पुनः बृहत् परिचालनहानिः अपेक्षिता अस्ति, अतः स्वैच्छिकनिवृत्त्यर्थं आवेदनस्य आयुः अपि गतवर्षे ४० वर्षेभ्यः २० वर्षाणि यावत् महत्त्वपूर्णतया न्यूनीकृतः अस्ति।

प्रतिवेदने उल्लेखितम् अस्ति यत् अस्मिन् वर्षे जूनमासपर्यन्तं एलजी डिस्प्ले इत्यनेन २८ वर्षाणाम् अधिकवयस्कानाम् उत्पादनकर्मचारिणां स्वैच्छिकनिवृत्ति-आवेदनानि प्राप्तानि आसन्, येषां सेवां ३ वर्षाणाम् अधिकम् अस्ति पाजु-कारखाने, गुमी-कारखाने च ९९० जनाः अस्मिन् कारखाने ४१० जनाः सन्ति ।

एलजी डिस्प्ले इत्यस्य कुल २७,२९१ पूर्णकालिककर्मचारिणां प्रायः ५.१२% भागः स्वैच्छिकनिवृत्ताः सन्ति । यतो हि एलजी डिस्प्ले इत्यत्र प्रायः १७,७०० उत्पादनकर्मचारिणः सन्ति, येषु कुलकर्मचारिणां संख्यायाः प्रायः ६५% भागः भवति, अतः सामान्यतया उद्योगस्य मतं यत् स्वैच्छिकनिवृत्ताः उत्पादनकर्मचारिणां बृहत् भागं भवन्ति

आईटी हाउस् इत्यनेन अवलोकितं यत् २०२२ तमे वर्षे एलजी डिस्प्ले इत्यस्य औपचारिककर्मचारिणां संख्या २८,९९८ भविष्यति, यत् वर्षद्वयं यावत् क्रमशः न्यूनीकृतम् अस्ति, यत्र २०२३ तमे वर्षे २७,७१६, २०२४ तमे वर्षे २७,२९१ च सन्ति

यतः एलजी डिस्प्ले इत्यत्र सेवानिवृत्तानां बहूनां संख्या अस्ति, अतः दक्षिणकोरियादेशस्य स्थानीयसर्वकारेण अपि समर्थनं वर्धितम् । समाचारानुसारं पाजुरोजगारकेन्द्रेण रोजगारविषये विशेषव्याख्यानं कर्तुं निर्णयः कृतः यत् स्थानीयसर्वकारेण सेवानिवृत्तिविषये विशेषव्याख्यानं करणीयम्।

अस्मिन् वर्षे द्वितीयत्रिमासे एलजी डिस्प्ले इत्यस्य व्यापकविक्रयः ६.७१ खरब वोन (it house note: वर्तमानकाले प्रायः ३५.६५७ अरब युआन्) आसीत्, यत्र शुद्धहानिः ४७०.८ अरब वोन (वर्तमानतः प्रायः २.५०२ अरब युआन्) अभवत्