समाचारं

mediatek ceo cai lixing: आगामिमासे प्रमुखचिप् dimensity 9400 इत्यस्य अनावरणं भविष्यति

2024-09-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आईटी हाउस् इत्यनेन सितम्बर् ३ दिनाङ्के ज्ञातं यत् ताइवानस्य मीडिया इकोनॉमिक डेली इत्यस्य अनुसारं मीडियाटेक इत्यस्य मुख्यकार्यकारी त्साई ली-हसिङ्ग् इत्यनेन अद्य उक्तं यत् आगामिमासे प्रमुखचिप् डायमेन्सिटी ९४०० इत्यस्य अनावरणं भविष्यति इति अपेक्षा अस्ति।

मीडियाटेक इत्यनेन उक्तं यत् विगतपञ्चवर्षेषु कम्पनीयाः मोबाईल-उपकरणचिप्स्-इत्यस्य cpu-प्रदर्शने २.६ गुणा, gpu-प्रदर्शने ६ गुणा वृद्धिः, एनपीयू-प्रदर्शने १८ गुणा च महती वृद्धिः अभवत् कै लिक्सिङ्ग् इत्यनेन उक्तं यत् मीडियाटेक इत्यस्य आरम्भः एज डिवाइसेस् इत्यस्मात् अभवत्, सम्प्रति कम्पनीयाः मोबाईल् फोन् एनपीयू चिप् इत्यस्य कम्प्यूटिंग् शक्तिः ६८ tops इत्येव प्राप्ता अस्ति ।

vivo x200 श्रृङ्खलायां मोबाईलफोनाः dimensity 9400 प्रोसेसरेण सह प्रारम्भं करिष्यन्ति, यदा oppo find x8 / pro मोबाईलफोनाः dimensity 9400 प्रोसेसरेण अपि सुसज्जिताः सन्ति

it house इत्यनेन dimensity 9400 इत्यस्य विषये पूर्वप्रकाशनानाम् सारांशः निम्नलिखितरूपेण कृतः अस्ति ।

tsmc इत्यस्य द्वितीयपीढीयाः n3 प्रक्रियायाः उपयोगेन

प्रकाश-अनुसन्धान-प्रदर्शने प्रायः २०% सुधारः अभवत् ।

चलयन्त्राणां कृते प्रथमा नूतना प्रकाश-अनुसन्धान-प्रौद्योगिकी

cpu एक-कोर-प्रदर्शने ३०%+ वृद्धिः अभवत्

cpu ऊर्जादक्षता ३५% वर्धिता ।

एनपीयू कम्प्यूटिंग् शक्तिः ४०% वर्धिता ।

gpu प्रदर्शनं qualcomm snapdragon 8 gen 3 इत्यस्मात् प्रायः 30% अधिकं भवति