समाचारं

लैण्ड रोवर महिला चालिका क्षमायाचना पत्रं लिखति! पुलिस अधिकविवरणानि पुनः स्थापयित्वा बहुविधानाम् ऑनलाइनसन्देशानां प्रतिक्रियां दत्तवती।

2024-09-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यैव किङ्ग्डाओ-नगरस्य लाओशान्-दृश्यक्षेत्रे यातायातदुर्घटना व्यापकं ध्यानं आकर्षितवान् । तस्मिन् समये श्वेतवर्णीयं ऑफ-रोड्-वाहनं गलतदिशि चालयन्ती महिला पङ्क्तौ छित्त्वा पुरतः बसयानं पृष्ठतः अन्तीकृतवती कारात् अवतरित्वा सा महिला विपरीतदिशि चालयन्तं चालकं प्रति क्रुद्धा दशाधिकवारं ताडयति स्म, येन तस्य मुखस्य नासिकायां च रक्तस्रावः जातः

२९ अगस्त दिनाङ्के किङ्ग्डाओ नगरीयजनसुरक्षाब्यूरो इत्यस्य लाओशान् शाखायाः सूचना अस्ति यत्, तत्र सम्बद्धा महिला वाङ्ग मौ इत्यस्याः प्रशासनिकरूपेण १० दिवसपर्यन्तं निरुद्धा, १,००० युआन् दण्डः च कृतः

घटनास्थलस्य विडियोस्य स्क्रीनशॉट्

अद्य (३ सितम्बर) किङ्ग्डाओ नगरपालिका जनसुरक्षा ब्यूरो इत्यनेन “स्थितिप्रतिवेदनम्” जारीकृतम् यत्,वाङ्गः ३८ वर्षीयः अस्ति सः चाय-दुकान-प्रबन्धने, स्वरोजगार-यान-कार्यं च कुर्वन् अस्ति । घटनायाः अनन्तरं सा पश्चातापं प्रकटितवती, "क्षमायाचनपत्रं" लिखितवती, चिकित्साव्ययस्य वहनं कर्तुं, हानिः क्षतिपूर्तिं कर्तुं च इच्छति स्म ।

प्रकरणस्य अन्वेषणस्य आधारेण एतत् प्रकरणं वाहनचालनविवादस्य कारणेन अभवत्, उत्तेजकव्यवहारस्य आवश्यकताः न पूरयति इति ज्ञातम्

तदतिरिक्तं वाङ्गस्य विपरीतदिशि वाहनचालनस्य व्यवहारस्य कारणात् सार्वजनिकसुरक्षाअङ्गस्य यातायातप्रबन्धनविभागेन २०० युआन् दण्डस्य प्रशासनिकदण्डः, चालकस्य अनुज्ञापत्रे ३ अंकाः च आरोपिताः

सूचनायाः विवरणं निम्नलिखितम् अस्ति - .