समाचारं

अतिथिदृश्यम् |.चॉन्गकिंग डिजिटल इनोवेशन पार्कस्य अध्यक्षः यांग चुन्झी: बेइडौ इत्यस्य बृहत्-परिमाणस्य अनुप्रयोगस्य प्रचारः एयरोस्पेस् सूचना-उद्योगस्य विकासस्य कुञ्जी अस्ति

2024-09-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१०० अरबस्तरीयस्य एयरोस्पेस् सूचनाउद्योगसमूहस्य निर्माणं त्वरितुं चोङ्गकिङ्ग् इत्यनेन किं कर्तव्यम्? ३ सितम्बर् दिनाङ्के एयरोस्पेस् सूचना उद्योगस्य अन्तर्राष्ट्रीयपारिस्थितिकीसम्मेलने चोङ्गकिंग् डिजिटल अर्थव्यवस्था नवीनता विकासकम्पनी लिमिटेड् (चोङ्गकिंग डिजिटल इनोवेशन पार्क इति उच्यते) इत्यस्य अध्यक्षः याङ्ग चुन्झी इत्यनेन प्रस्तावः कृतः यत्: बेइडौ व्यवस्थितं नवीनतां प्रवर्धयन्तु, बृहत्-परिमाणेन अनुप्रयोगः तथा एयरोस्पेस डाटा तत्वीकरण।
▲यांग् चुन्झी। रिपोर्टर झांग जिन्हुई/विजुअल चोंगकिंग द्वारा फोटो
याङ्ग चुन्झी इत्यस्य मतेन बेइडौ इत्यस्य बृहत्-परिमाणस्य अनुप्रयोगस्य प्रचारः अस्मिन् स्तरे वायु-अन्तरिक्ष-सूचना-उद्योगस्य विकासाय प्रमुखं कारकम् अस्ति । अस्मिन् पञ्च पक्षाः सन्ति: निर्माणात् संचालनं प्रति नवाचारं कर्तुं, प्रतिभागिनां हितसंरचनायाः परिकल्पना, तथा च स्थायिव्यापारप्रतिमानानाम् अन्वेषणम्; . परन्तु एतेषां विषयाणां कार्यान्वयनस्य प्रचारः सुकरः नास्ति। एतदर्थं विभागान्तरसहकार्यं, अवधारणासु, प्रौद्योगिकीषु, प्रणालीषु, संस्थासु, आदर्शेषु इत्यादिषु व्यवस्थितनवीनीकरणस्य आवश्यकता वर्तते ।
"वायु-अन्तरिक्ष-दत्तांश-तत्त्वीकरणस्य दृष्ट्या वायु-अन्तरिक्ष-दत्तांशयोः तत्त्वेषु एकीकरणं प्रवर्तयितुं वायु-अन्तरिक्ष-सूचना-उद्योगस्य विकासस्य मुख्यः मार्गः अस्ति
एतदर्थं वायु-अन्तरिक्ष-दत्तांशस्य तत्त्वीकरणेन सम्मुखीभूतानां मुख्यसमस्यानां समाधानं करणीयम् । अन्तर्भवति: मूलदत्तांशस्य प्रसारणं बृहत्परिमाणे व्यापारः च कर्तुं न शक्यते, मूलदत्तांशस्य सुरक्षायाः प्रसारणस्य च विरोधाभासः सामञ्जस्यं कर्तुं न शक्यते, तथा च मूलदत्तांशस्य दत्तांशस्य अनुप्रयोगस्य च "वियुग्मनम्" कठिनम् इत्यादि।
अतः, एतासां समस्यानां समाधानं कथं करणीयम् ? याङ्ग चुन्झी इत्यनेन सुझावः दत्तः यत् अत्र त्रयः प्रमुखाः बिन्दवः सन्ति । प्रथमं, व्यवस्थितं तकनीकी वास्तुकला प्रणाली स्थापिता भवितुमर्हति, द्वितीयं, विशिष्टानि अनुप्रयोगपरिदृश्यानि निर्मातव्यानि, तथा च उत्पादानाम् अनुप्रयोगानाम् विभिन्नानां उत्पादानाम् आँकडानां च भिन्नाः आवश्यकताः सन्ति इति सामान्यतया वक्तुं न शक्यते तृतीयम्, अनुपालनं संस्थागतं गारण्टी भवितुमर्हति
प्रतिवेदन/प्रतिक्रिया