समाचारं

शङ्घाई-कुन्मिङ्ग् उच्चगतिरेलमार्गस्य हुनानखण्डे पूर्णं 5g सिग्नल् कवरेजं सम्पन्नं कर्तुं हुनान् मोबाईल् अग्रणी अस्ति

2024-09-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

huasheng online reported on august 23 (संवाददाता चेन् फन्जुन्, झाओ कुन् च) २० अगस्तस्य प्रातःकाले लुओजिया नम्बर १ सुरङ्गे स्थलस्य सफलविद्युत् चालू, उद्घाटनं च कृत्वा हुनान् मोबाईलः पूर्णं ५जी संकेतं प्राप्तुं अग्रणीः अभवत् शङ्घाई-कुन्मिङ्ग् उच्चगतिरेलमार्गस्य सम्पूर्णे हुनान्-खण्डे कवरेजम् । एषः महत्त्वपूर्णः क्षणः हुनान्-नगरे उच्चगति-रेल-सञ्चारस्य निर्माणे अन्यत् प्रमुखं सफलतां चिह्नयति, यत् यात्रिकाणां कृते अधिक-कुशलं, स्थिरं, उच्च-गुणवत्ता-युक्तं च संचार-अनुभवं प्रदाति |.

चित्रे हुनान् मोबाईलस्य शङ्घाई-कुन्मिङ्ग् उच्चगतिरेलमार्गस्य हुनान् विभागे 5g संजालनिर्माणकर्मचारिणः गन्तुं सज्जाः दृश्यन्ते

"उच्चगतिरेलसार्वजनिकजालकवरेजस्य निर्माणं परिवर्तनं च संचारसुविधानां निर्माणे सदैव प्रमुखः कठिनः च बिन्दुः अभवत्।" शङ्घाई-कुन्मिङ्ग्-उच्चगतिरेलमार्गस्य हुनान्-खण्डे १४४ सुरङ्गाः सन्ति, येषां कुलमाइलेजः २०९ किलोमीटर् अस्ति, यः चाङ्गशा, झुझौ, क्षियाङ्गतान् इत्यादिषु नगरेषु विस्तृतः अस्ति सम्पूर्णस्य परियोजनायाः कृते ७३१ ५जी मुख्यसाधनानाम् स्थापनां सक्रियीकरणं च आवश्यकं भवति, यत् न केवलं निर्माणदलस्य निर्माणप्रौद्योगिक्याः परीक्षणं करोति, अपितु संजालनिर्माणे हुनान् मोबाईलस्य दृढनिश्चयं, सामर्थ्यं च प्रदर्शयति

चित्रे हुनान् मोबाईल् शङ्घाई-कुन्मिङ्ग् उच्चगतिरेलमार्गस्य हुनान्-खण्डस्य सुरङ्गे नियोजितं ५जी-जाल-उपकरणं दृश्यते

एषा पूर्णा 5g संकेतकवरेजपरियोजना अनेकानां आव्हानानां सम्मुखीभवति। उच्चगतिरेलरेलयानानां वायुदाबस्य प्रभावात् सुरङ्गगुहासु उपकरणानां स्थापनायै, परिपालनाय च अत्यन्तं उच्चसुरक्षायाः, तकनीकीस्य च आवश्यकताः आवश्यकाः भवन्ति अस्य कृते हुनान मोबाईल इत्यनेन सम्यक् निर्माणयोजना निर्मितवती अस्ति तथा च "स्काईलाइट् प्वाइण्ट्" व्यावसायिकरेखायाः निर्माणविषये नियमानाम् सख्तीपूर्वकं पालनम् अस्ति यत् प्रत्येकं प्रवेशात् पूर्वं पश्चात् च सर्वेषां उपकरणानां सामग्रीनां च सूचीं करिष्यति येन सुनिश्चितं भवति यत् कोऽपि पेचः न भवति अथवा सुरङ्गे पेचकाः नष्टाः भवन्ति ।

प्रायः अष्टमासानां परिश्रमस्य अनन्तरं अन्ततः २० अगस्तदिनाङ्के निर्माणस्य नवीनीकरणस्य च परियोजना सम्पन्नवती । एतेन न केवलं स्थानीयनिवासिनः यात्रायै अधिकसुलभसञ्चारसेवाः प्राप्यन्ते, अपितु 5g संजालनिर्माणे हुनान् मोबाईलस्य कृते नूतनं माइलस्टोन् अपि निर्धारितं भवति। "यात्रिकाः इदानीं स्वस्य मोबाईल-फोनस्य उपयोगं कृत्वा काल-करणं कर्तुं, अन्तर्जाल-सर्फं कर्तुं, विडियो-अवलोकनं कर्तुं, अन्य-कार्यक्रमं च अधिकसुचारुतया कर्तुं शक्नुवन्ति, अपि च पुनः पातित-कॉल-सम्बद्धानां वा नेटवर्क-विलम्बस्य वा चिन्ता न कर्तुं शक्नुवन्ति । दूरस्थ-वीडियो-वार्तालापाः अपि सहजतया अति-स्पष्टं वास्तविक-समयं प्राप्तुं शक्नुवन्ति picture quality shared "हुनान् मोबाईलस्य प्रभारी प्रासंगिकः व्यक्तिः अवदत् यत् हुनान् मोबाईलः अधिकानि संजालगुणवत्तायुक्तानि उत्पादानि निर्मातुं प्रतिबद्धः भविष्यति, उपयोक्तृभ्यः उत्तमं संचारसेवानुभवं प्रदातुं प्रयतते, तथा च डिजिटलस्य निर्माणे अधिकं योगदानं दास्यति। जालयुक्तः बुद्धिमान् समाजः।

(प्रथमः परीक्षणः: long xiaolong द्वितीयः परीक्षणः: deng wangjun तृतीयः परीक्षणः: jiang yuqing)
प्रतिवेदन/प्रतिक्रिया