समाचारं

हाङ्गकाङ्ग, चीन दल पेरिस पैरालिम्पिकक्रीडायां क्रमशः सफलतां प्राप्नोति विधानपरिषदः सदस्याः विकलाङ्गक्रीडकानां कृते अधिकं समर्थनं दातुं आशां कुर्वन्ति

2024-09-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा, हाङ्गकाङ्ग, सितम्बर् ३ (रिपोर्टरः लियू डावेई) स्थानीयसमये २ सितम्बर् दिनाङ्के पेरिस् पैरालिम्पिकक्रीडायाः पञ्चमप्रतियोगितादिने प्रवेशः अभवत्। हाङ्गकाङ्ग, चीनदलस्य क्रीडकाः द्वयोः स्पर्धासु अपरं स्वर्णं एकं रजतं च प्राप्तवन्तः : महिलानां व्यक्तिगतं बीसी३ बोचिया तथा पुरुषाणां डब्ल्यूएच२ स्तरीय बैडमिण्टन एकलम्
हाङ्गकाङ्गविशेषप्रशासनिकक्षेत्रस्य विधानपरिषदः सदस्यः हाङ्गकाङ्गस्य "प्रमुखक्रीडाकार्यक्रमसमितेः" उपाध्यक्षः च झेङ्ग योङ्गशुन् चीनसमाचारसेवायाः संवाददात्रेण सह साक्षात्कारे अवदत् यत् कठिनतानां निवारणे एथलीट्-क्रीडकानां प्रदर्शनं तथा च... पैरालिम्पिकक्रीडायां महत्फलं प्राप्तुं प्रशंसनीयं मार्मिकं च भवति। चेङ्ग योङ्गशुन् इत्यनेन अग्रे उक्तं यत् टोक्यो ओलम्पिक-पैरालिम्पिक-क्रीडायाः अनन्तरं हाङ्गकाङ्ग-सर्वकारेण क्रीडाविकासाय महत् महत्त्वं दत्तम्, क्रीडकानां कृते संसाधनेषु निवेशः वर्धितः, क्रीडाचिकित्साविज्ञानयोः प्रगतिः च अभवत् अन्तर्राष्ट्रीयस्पर्धासु क्रीडकाः उत्तमं परिणामं प्राप्तवन्तः।
झेङ्ग योङ्गशुन् इत्यनेन अपि उक्तं यत् सः आशास्ति यत् एसएआर-सर्वकारः समाजस्य सर्वेषु क्षेत्रेषु च विकलाङ्गक्रीडकानां कृते अधिकं ध्यानं समर्थनं च दास्यति, हाङ्गकाङ्गस्य "बाधा-रहित-समाजस्य" वातावरणं च अग्रे सारयिष्यति इति।
तस्मिन् दिने पेरिस्-पैरालिम्पिक-क्रीडायां ये हाङ्गकाङ्ग-देशस्य चीन-देशस्य दलस्य क्रीडकाः प्रकाशितवन्तः ते बोचिया-क्रीडकः हो वाई-की, चक्रचालक-बैडमिण्टन-क्रीडकः चान् हो-युआन् च इति अवगम्यते तेषां पदकानि प्राप्त्वा हाङ्गकाङ्गविशेषप्रशासनिकक्षेत्रस्य मुख्यकार्यकारी ली का-चिउ, हाङ्गकाङ्गविशेषप्रशासनिकक्षेत्रसर्वकारस्य संस्कृतिक्रीडा, पर्यटनसचिवः येउङ्ग युन्-हङ्गः, हाङ्गकाङ्गस्य कार्यकारीपरिषदः अनधिकृतसदस्याः च कोङ्ग विशेषप्रशासनिकक्षेत्रं तान् अभिनन्दितवान्।
ली जियाचाओ इत्यनेन उक्तं यत् चीनदेशस्य हाङ्गकाङ्ग-प्रतिनिधिमण्डलाय अस्मिन् पैरालिम्पिकक्रीडायां शुभसमाचारः प्राप्तः, येन सः सम्पूर्णः हाङ्गकाङ्ग-जनाः च उत्साहिताः, गर्विताः च अनुभवन्ति |. सः जनसमूहस्य आह्वानं कृतवान् यत् ते प्रतिनिधिमण्डलस्य गतिशीलतायाः विषये निरन्तरं ध्यानं दत्त्वा हाङ्गकाङ्ग-क्रीडकानां समर्थनं कुर्वन्तु।
तदतिरिक्तं पूर्वं द्वितीयपेरिस्समये चीनदेशस्य हाङ्गकाङ्गदलस्य क्रीडकौ लाङ्गजिजियान्, झाङ्गयुआन् च क्रमशः एकं सुवर्णं एकं रजतपदकं च प्राप्तवन्तौ पैरालिम्पिकक्रीडायाः पञ्चमप्रतियोगितादिवसस्य समाप्तिपर्यन्तं हाङ्गकाङ्गदलस्य... चीनदेशः द्वौ स्वर्णौ, त्रीणि रजतपदकानि, एकं कांस्यपदकं च प्राप्तवान् आसीत्, कुलम् ६ पदकद्वयस्य स्कोरः समग्रपदकसूचौ २४ स्थानं प्राप्तवान् । टोक्यो-पैरालिम्पिक-क्रीडायां द्वयोः रजतपदकयोः, त्रयः कांस्यपदकपदकयोः च परिणामान् अतिक्रान्तवान्, कुलम् पञ्च पदकानि प्राप्तवान् ।
अवगम्यते यत् याङ्ग रुन्क्सिओङ्गः अपि पेरिस्-पैरालिम्पिक-क्रीडायां भागं गृह्णन्तः हाङ्गकाङ्ग-क्रीडकानां कृते जयजयकारं कर्तुं तृतीय-बीजिंग-समयस्य सायंकाले पेरिस्-देशस्य फ्रान्स्-नगरं प्रति प्रस्थास्यति |. (उपरि)
प्रतिवेदन/प्रतिक्रिया