समाचारं

"वीडियो" सुपर लोकप्रियः अस्ति! ओलम्पिकक्रीडकः हे बिङ्गजियाओ सूझोउ-नगरस्य बहिः उद्घाटनसमारोहे शिक्षकाणां छात्राणां च कृते "भाग्यशालिनः कन्दुकं" वितरितुं उपस्थितः

2024-09-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

03:34
नूतनसत्रस्य प्रथमदिने सितम्बर् २ दिनाङ्के सुझोउ विदेशीयभाषाविद्यालयेन एकस्य विशेषस्य अतिथिस्य स्वागतं कृतम्-सुझोउ ओलम्पिकक्रीडकः पेरिस् ओलम्पिकस्य बैडमिण्टन-महिला-एकल-उपविजेता च हे बिङ्गजियाओ सा विद्यालयस्य उद्घाटनसमारोहे भागं गृहीतवती, तदनन्तरं साक्षात्कारेषु अन्तरक्रियाशीलसत्रेषु च सा शिक्षकैः छात्रैः च सह स्वस्य विकासस्य अनुभवं अन्वेषणं च साझां कृतवती, दृढतायाः प्रेमस्य च क्रीडाभावनायाः सजीवरूपेण व्याख्यां कृतवती विद्यालयस्य बैडमिण्टन-भवने हे बिङ्गजियाओ इत्यनेन व्यक्तिगतरूपेण प्रदर्शनं कृत्वा छात्रैः सह रैकेट्-इत्येतत् झूलितम् ।
"लक्ष्येषु दृढाः भवन्तु, कदापि सहजतया न त्यजन्तु, बलसञ्चयं च शिक्षन्तु।"
संवाददाता घटनास्थले दृष्टवान् यत् हे बिङ्गजियाओ कृष्णवर्णीयं क्रीडावस्त्रं धारयन् सुझौ-नगरस्य बहिः स्थितस्य मध्यविद्यालयस्य स्टूडियोमध्ये शिक्षकाणां छात्राणां च तालीवादनस्य, जयजयकारस्य च मध्ये प्रविष्टवान् इति हर्षपूर्णं वातावरणं तत्क्षणमेव सम्पूर्णं प्रेक्षकान् प्रज्वलितवान्।
उद्घाटनसमारोहे "विभिन्नमञ्चेषु" हे बिङ्गजियाओ विशेषातिथिरूपेण सजीवं साझेदारीसत्रं उद्घाटितवान् । सा स्वस्य क्रीडावृत्तिम् अवलोक्य प्रथमवारं न्यायालये प्रवेशात् अधुना विश्वमञ्चे स्थितुं यावत् यात्रायाः विषये कथयति स्म । हे बिङ्गजियाओ बाल्यकालात् एव बैडमिण्टन-क्रीडायाः निकटतया सम्बद्धा अस्ति, मार्गे च सा विविधानि कष्टानि अनुभवति । "मम प्रशिक्षणं तुल्यकालिकरूपेण 'मात्रा' अस्ति। दिवा सामान्यप्रशिक्षणस्य अतिरिक्तं रात्रौ अतिरिक्तप्रशिक्षणमपि करोमि। प्रशिक्षणकाले अहं प्रायः चिन्तितः अस्मि यदा परिश्रमस्य अनन्तरं स्पष्टं परिणामं न भवति। सर्वदा गर्ताः चोटाः च भविष्यन्ति वृद्धिमार्गे रोगी इति ।
सः बिङ्गजियाओ छात्रैः सह स्वस्य विकासस्य अन्वेषणं साझां कृतवान् यत् "कठिनतानां सम्मुखीभवति सति अस्माभिः स्वलक्ष्यं दृढं कर्तव्यं, कदापि न त्यक्तव्यम्। दबावस्य सम्मुखे वयं स्वभावनाः मुक्तुं, अस्माकं अनुकूलानि पद्धतीः अन्वेष्टुं, अस्माकं क्षमतासु सुधारं कर्तुं च शिक्षितव्याः। क्षमता, तथा मार्गे असफलतानां सफलतानां च आनन्दं लभते द्वितीयं च मम परिवारस्य समर्थनं सहचरतां च, प्रशिक्षकस्य मार्गदर्शनं, मम सङ्गणकस्य सकारात्मकं प्रोत्साहनं च सघनीकरणं च शिक्षितुं यत् मम समर्थनं करोति अग्रे गच्छन्तु "।
सः बिङ्गजियाओ अवदत् यत् तस्याः बैडमिण्टन-क्रीडायाः प्रेम्णः, देशस्य गौरवस्य उत्तरदायित्वस्य भावः च एव तस्याः परिश्रमं कर्तुं प्रेरयति, कष्टानां, आव्हानानां च सम्मुखे कदापि न संकुचति इति। तस्याः वचनं उपस्थितान् शिक्षकान् छात्रान् च गभीरं प्रेरितवान्, तालीविस्फोटं च प्राप्तवान् ।
विद्यालयेन विशेषतया हे बिङ्गजियाओ इत्यस्य नियुक्तिः कृता यत् सः सुझोउ विदेशीयभाषाविद्यालयस्य "युवा प्रेरणादायकः अध्यापकः" इति कार्यं कर्तुं शक्नोति । घटनास्थले सूझोउ विदेशीयभाषाविद्यालयस्य सामान्यप्रधानाध्यापकः चेन् जी, हे बिङ्गजियाओ च “युवा प्रेरणादायकः मार्गदर्शकः” इति नियुक्तिपत्रं प्रस्तुतवन्तौ
अन्तरक्रियाशीलसत्रे छात्राः सक्रियरूपेण प्रश्नान् पृच्छितुं हस्तान् उत्थापितवन्तः, तथा च हे बिङ्गजियाओ धैर्यपूर्वकं प्रश्नानाम् उत्तरं दत्तवती, तस्याः प्रशिक्षणगुप्तं प्रतियोगितानुभवं च साझां कृतवती, छात्रान् अध्ययने जीवने च दृढतां प्रेम च निर्वाहयितुम्, साहसेन च अग्रे गन्तुं च प्रोत्साहयति स्म . एकः बालकः साहसेन हे बिङ्गजियाओ इत्यनेन पृष्टवान् यत्, "किं भवान् भविष्ये अस्माकं विद्यालयं अधिकवारं आगत्य अस्मान् बैडमिण्टन-क्रीडायां मार्गदर्शनं कर्तुं शक्नोति?" !" प्रेक्षकाः उष्णं जयजयकारं कृतवन्तः।
घटनास्थले हे बिङ्गजियाओ उपस्थितानां शिक्षकाणां, छात्राणां, अभिभावकप्रतिनिधिनां च कृते त्रीणि "भाग्यशालिनः कन्दुकानि" प्रक्षेपितवान्, तथा च छात्रान् बैडमिण्टन-क्रीडायां निरन्तरं प्रगतेः, उत्कृष्टतायाः अनुसरणस्य च भावनां धारयितुं, जीवने, क्षेत्रे च बहादुरीपूर्वकं अग्रे गन्तुं प्रोत्साहितवान् , तथा च आव्हानानां साहसेन सामना कर्तुं।
व्यक्तिगतरूपेण प्रदर्शनं कृत्वा बैडमिण्टनविद्यालयदलस्य सदस्यैः सह रैकेटं स्विंग् कुर्वन्तु
पश्चात् हे बिङ्गजियाओ विद्यालयस्य बैडमिण्टन-भवनं आगत्य छात्राणां क्रीडाप्रशिक्षणं पश्यन् व्यक्तिगतरूपेण प्रदर्शनं कृतवती, धैर्यपूर्वकं छात्राणां गतिं कौशलं च मार्गदर्शनं कृत्वा स्वस्य क्रीडा-अनुभवं च प्रदत्तवती तस्याः मार्गदर्शनेन छात्राः अतीव उत्साहिताः भूत्वा बहु लाभं प्राप्तवन्तः इति व्यक्तवन्तः । घटनास्थले वातावरणं उष्णं सक्रियं च आसीत्, प्रेम्णा, क्रीडायाः अनुसरणं च पूर्णम् आसीत् ।
आयोजनस्य समये विद्यालयस्य बैडमिण्टनदलस्य सदस्याः हे बिङ्गजियाओ इत्यनेन सह एकस्मिन् एव न्यायालये रैकेटं झूलन्ति स्म " ततः च सुन्दरं पुनरागमनं ददातु।"
सूझौ विदेशीयभाषाविद्यालयस्य प्रथमश्रेणी, द्वितीयश्रेणीतः सोङ्ग ज़िजी त्रयः चत्वारि वा वर्षाणि यावत् व्यावसायिकरूपेण बैडमिण्टनक्रीडायाः अध्ययनं कुर्वन् अस्ति सः हे बिङ्गजियाओ इत्यनेन सह एकस्मिन् एव न्यायालये क्रीडितुं बहु उत्साहितः आसीत्। "एतत् प्रथमवारं ओलम्पिकस्य एतावत् समीपं अनुभवामि। शिक्षकेन सह 'चर्चा' कर्तुं शक्नुवन् अहं बहु किमपि ज्ञातवान्।"
"पेरिस्-ओलम्पिक-क्रीडायां चीनीय-क्रीडकानां उत्कृष्ट-प्रदर्शनेन अस्मान् सर्वान् गभीररूपेण प्रेरितम्। नूतन-सत्रस्य आरम्भे वयं ओलम्पिक-क्रीडकानां परिश्रम-भावनाम् अपि विद्यालये सर्वेभ्यः शिक्षकेभ्यः छात्रेभ्यः च प्रसारयितुम् इच्छामः। " chen jie, president of sioux city foreign languages ​​school yangzi evening news/ziniu news इत्यस्य संवाददात्रेण सह विशेषसाक्षात्कारे सा अवदत् यत् ओलम्पिक-क्रीडकं हे बिङ्गजियाओ-इत्येतत् उद्घाटने स्वस्य विकास-अनुभवं क्रीडा-अन्तर्दृष्टिं च साझां कर्तुं परिसरं प्रति आमन्त्रयन्ती ceremony, including her positive attitude of winning glory for the country and working in the field, will inspire students वयं भविष्ये अध्ययने जीवने च दृढतायाः प्रेमस्य च भावनां अग्रे सारयिष्यामः, उत्कृष्टतायाः च निरन्तरं अनुसरणं करिष्यामः।
"बैडमिण्टन-भवने सहितं बालकैः सह तस्याः निकटसम्पर्कः वस्तुतः एकं बीजं रोपयति स्म, यत् न केवलं बैडमिण्टन-क्रीडां प्रसारयति, अपितु एकां भावनां, क्रीडा-संस्कृतिं च बोधयति। एतत् विद्यालय-क्रीडायाः प्रचारार्थं अतीव महत्त्वपूर्णम् अस्ति। संस्कृति-विकासः तथा छात्राणां क्रीडाभावनायाः संवर्धनं सकारात्मकां भूमिकां निर्वहति" इति चेन् जी अवदत्।
उद्घाटनसमारोहे प्रधानाध्यापकस्य भाषणे चेन् जी इत्यनेन विद्यालयस्य सर्वेभ्यः शिक्षकेभ्यः छात्रेभ्यः च चत्वारि बहुमूल्यानि "बीजानि" प्रदत्तानि - "वैश्विकं मनः भवतु, भङ्गं कर्तुं साहसं कुर्वन्तु, एकीकृत्य सहकार्यं कुर्वन्तु, कदापि न त्यजन्तु" इति the students to sow their dreams, look forward to the future, and learn from ओलम्पिक-भावनायाः तेजसा सह, नूतनयुगे सुझोउ-नगरात् बहिः छात्राणां विकासमार्गं अन्वेषयामः |. “यथा यथा नूतनः सत्रः समीपं गच्छति तथा तथा अहम् आशासे यत् सुझौ-नगरात् बहिः सर्वे शिक्षकाः छात्राः च हे बिङ्गजियाओ इत्यस्य संघर्षकथां उदाहरणरूपेण अनुसृत्य अग्रे गन्तुं शक्नुवन्ति!”
yangzi evening news/ziniu news इति संवाददाता गु qiuping इत्यस्य लेखः/चित्रम्/वीडियो
ताओ शाङ्गगोङ्ग द्वारा प्रूफरीडिंग
प्रतिवेदन/प्रतिक्रिया