समाचारं

संयुक्तराष्ट्रसङ्घस्य अधिकारी : गाजापट्ट्यां टीकाकरणार्थं सुरक्षाविषयाणि सर्वाधिकं आव्हानं भवन्ति

2024-09-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१ सितम्बर् दिनाङ्के स्थानीयसमये गाजापट्ट्यां १० वर्षाणाम् अधः ६४०,००० स्थानीयबालानां कृते पोलियो-टीकाकरण-अभियानं प्रारब्धम् ।पूर्वे संयुक्तराष्ट्रसङ्घस्य राहत-कार्य-संस्थायाः प्रवक्त्री लुईस् वाट्रिड्ज् इत्यनेन २, २०१९ तमे वर्षे उक्तम् ।टीकाकरणकार्य्ये गाजाजनानाम् मानवीयकर्मचारिणां च सम्मुखे सर्वाधिकं आव्हानं सुरक्षाविषया एव अस्ति
01:10
पूर्वे संयुक्तराष्ट्रसङ्घस्य राहतकार्यसंस्थायाः प्रवक्त्री लुईस् वाट्रिड्ज् इत्ययं : १.अस्माकं सम्मुखे एकः बृहत्तमः विषयः बृहत्तमः च आव्हानः अस्ति टीकस्य सुरक्षितवितरणं, केवलं जनानां कृते अतीव खतरनाकं भवति तथा च द्वन्द्वः निरन्तरं वर्तते। अद्य (2nd) पूर्वरात्रौ च दिवा बहवः आक्रमणाः अभवन्, अतः विग्रहः कथञ्चित् न स्थगितः। दिने एतादृशाः समयाः सन्ति यदा युद्धं विच्छिद्यते, परन्तु युद्धविरामस्य गारण्टी नास्ति, वयं जनान् सुरक्षितान् स्थापयितुं न शक्नुमः, तथा च ९०% टीकाकरणकवरेजं प्राप्तुं सर्वेषां बालकानां मध्ये प्राप्तुं सुरक्षायाः आवश्यकता वर्तते।
पूर्वे संयुक्तराष्ट्रसङ्घस्य राहतकार्यसंस्था सामाजिकमाध्यमेषु उक्तवती यत् टीकाकरणकार्यं कठिनतया प्रचलति, परन्तु...गाजा-देशस्य बालकानां यत् सर्वाधिकं आवश्यकं तत् तत्कालं युद्धविरामः
डब्ल्यूएचओ-अधिकारी : टीकाकरणकार्यं अद्यापि महतीनां आव्हानानां सम्मुखीभवति
द्वितीये दिने who-संस्थायाः अधिकारिणः राफाह-बन्दरस्य मिस्र-पक्षं गतवन्तः । टीकाकरणप्रयासान् अग्रे सारयितुं डब्ल्यूएचओ, यूनिसेफ्, अन्ये च संयुक्तराष्ट्रसङ्घस्य एजेन्सीः गाजापट्टिकायाः ​​परिस्थितिषु अनुकूलतां प्राप्तुं कार्यं कुर्वन्ति इति डब्ल्यूएचओ-संस्थायाः कथनम् अस्ति। who इत्यनेन अपि उक्तं यत् गाजा-बालानां न्यूनातिन्यूनं ९०% द्वितीय-टीकाकरणस्य आवश्यकता वर्तते, यत्र टीकाकरणद्वयस्य मध्ये चतुःसप्ताहस्य अन्तरं भवति, गाजा-पट्टिकायां टीकाकरणकार्यस्य महतीं आव्हानं वर्तते, यत् बृहत्प्रमाणेन विनाशितम् अस्ति
प्रतिवेदन/प्रतिक्रिया