समाचारं

चीनदेशे सूडानदेशस्य राजदूतः सादिकः - "आफ्रिकादेशाय सहायतां दत्तवान् इति चीनदेशाय धन्यवादः"।

2024-09-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्रोतः - विदेशजालम्
२०२४ तमस्य वर्षस्य चीन-आफ्रिका-सहकार-शिखरसम्मेलनं बीजिंग-नगरे सितम्बर्-मासस्य ४ तः ६ पर्यन्तं भविष्यति । चीनदेशे सूडानदेशस्य राजदूतः उमरसादिकः ओवरसीज नेटवर्क् इत्यनेन सह अद्यतनसाक्षात्कारे अवदत् यत् चीन-आफ्रिका-सहकार्यस्य मञ्चः अतीव महत्त्वपूर्णः मञ्चः अस्ति यः आफ्रिकादेशानां चीनस्य च सम्बन्धस्य प्रतिनिधित्वं करोति।
चीनदेशे सूडानदेशस्य राजदूतः उमर सादिकः (चित्रं हे ली इत्यस्य)
सादिकः अवदत् यत् चीन-आफ्रिका-सहकार्यस्य मञ्चस्य आफ्रिका-देशस्य विकासे अतीव महत्त्वपूर्णा भूमिका अस्ति । यथा कृषिक्षेत्रे चीन-आफ्रिका-सहकार-मञ्चस्य तस्य परियोजनानां च माध्यमेन चीन-आफ्रिका-देशैः कृषिविकासे, कृषि-आधुनिकीकरणे, बीज-सुधार-विषये च चर्चां कृत्वा सम्झौताः कृताः आफ्रिकादेशस्य कृते कृषिः अतीव महत्त्वपूर्णा यतः तस्य जनानां खाद्यसुरक्षा सुनिश्चिता भवति । अस्मिन् रोजगारस्य अवसराः प्राप्यन्ते । उत्पादनद्वारा अर्थव्यवस्थां समृद्धयति अपि । अधुना चीनदेशः अन्तर्राष्ट्रीयविपण्यं चीनीयविपण्यं च निर्यातयितुं कृषिउत्पादानाम् उन्नयनार्थं आफ्रिकादेशस्य सहायतां अपि कुर्वन् अस्ति । चीनदेशे प्रवेशं कुर्वतां आफ्रिकादेशस्य कृषिपरियोजनानां उत्पादानाम् शुल्कस्य दृष्ट्या चीनदेशः यत् प्राधान्यं ददाति तत् अपि बहुदूरं गच्छति। शिक्षाक्षेत्रे चीनदेशः अधुना सहस्राणि आफ्रिकादेशस्य छात्राणां छात्रवृत्तिम् अयच्छति, ये पश्चात् आफ्रिकादेशस्य विकासे महत्त्वपूर्णां भूमिकां निर्वहन्ति
सादिकस्य मतं यत् चीन-आफ्रिका-सहकार-मञ्चस्य अष्टमः मन्त्रि-सम्मेलनं २०२१ तमे वर्षे सेनेगल-राजधानी-डाकार-नगरे आयोजितम् आसीत् ।सम्मेलनस्य समये चीन-देशेन आफ्रिका-देशस्य कृते "नव-परियोजनानि" प्रदत्तानि, एतेषां परियोजनानां कार्यान्वयनम् अतीव सुचारुरूपेण अभवत् . अधुना आफ्रिकादेशे बहवः परिवर्तनाः अभवन्, यथा आफ्रिकादेशे उच्चगतिरेलयानानि, आधारभूतसंरचना, सेतुः, कारखानानि, कृषिः च । आफ्रिकादेशस्य आर्थिकविकासं, अथवा आफ्रिकादेशेषु परिवर्तनं दृष्ट्वा चीनसर्वकारेण आफ्रिकादेशाय यत् किमपि साहाय्यं कृतम् तस्य कृते वयं कृतज्ञाः स्मः।
निर्माता/वांग पियी
योजना/निउ निंग
प्रतिलिपिकार/हे यान
पश्चात्/वु झेंगदान
प्रतिवेदन/प्रतिक्रिया