समाचारं

जापानदेशे तण्डुलस्य अभावः अद्यापि वर्तते, ओसाका-प्रान्तस्य राज्यपालः पुनः "तण्डुलानां मुक्तिं" कर्तुं अनुरोधं कृतवान् परन्तु अङ्गीकृतः

2024-09-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अयं लेखः [china news network] इत्यस्मात् पुनः प्रदर्शितः अस्ति;
चीनसमाचारसेवा, ३ सितम्बर् (सिन्हुआ) जापानी-माध्यमानां व्यापक-समाचारानाम् अनुसारं द्वितीय-स्थानीयसमये अपर्याप्त-तण्डुल-आपूर्ति-कारणात् चावल-मूल्येषु हाले एव वर्धमानस्य प्रतिक्रियारूपेण जापानस्य ओसाका-प्रान्तस्य गवर्नर् योशिमुरा हिरोफुमी इत्यनेन पुनः जापानी-केन्द्रसर्वकारेण पृष्टम् तण्डुलभण्डारं मुक्तुं, परन्तु कृषिवनमत्स्यपालनमन्त्री तेत्सुचि साकामोटो इत्यनेन अङ्गीकृतम् ।
समाचारानुसारं अगस्तमासस्य अन्ते अल्पकाले एव द्वितीयवारं योशिमुरा योशिमुरा जापानदेशस्य केन्द्रसर्वकारेण तण्डुलभण्डारं मुक्तं कर्तुं आह्वानं कृतवान्।
सम्प्रति ओसाका-नगरस्य सुपरमार्केट्-आदिषु खुदरा-भण्डारेषु न केवलं तण्डुल-आपूर्ति-अभावः वर्तते, अपितु आन्ध्र-तूफानस्य प्रभावात् तण्डुलानां मूल्यं निरन्तरं वर्धमानम् अस्ति अद्यतनसमागमे योशिमुरा आरक्षिततण्डुलानां विमोचनार्थं स्वस्य अनुरोधस्य पृष्ठभूमिं व्याख्यातवान्, तण्डुलस्य मूल्येषु कठिनआपूर्तिमागधयोः कारणेन तीव्रवृद्धिः भविष्यति इति भविष्यवाणी कृता
सितम्बर्-मासस्य ३ दिनाङ्के जापानस्य कृषि-वन-मत्स्य-मन्त्री तेत्सुशी साकामोटो-महोदयेन योशिमुरा-हिरोफुमी-महोदयस्य अनुरोधस्य वीटो-अधिकारः कृतः यत् सः राष्ट्रिय-धान्य-भण्डारः क्रमशः वर्षद्वयस्य दुर्बल-फसलस्य कारणेन धान्य-उत्पादने पर्याप्तं न्यूनतां प्राप्तुं सज्जः अस्ति इति बोधयति स्म तण्डुलस्य आपूर्तिः वर्षे पूर्णे ।
तेत्सु साकामोटो इत्यस्य मतं यत् वर्तमानस्य अभावः अल्पकालीनघटना अस्ति, यत् नूतनतण्डुलस्य आधिकारिकरूपेण प्रक्षेपणात् पूर्वं अगस्तमासे भूकम्पेन, आन्ध्रप्रदेशस्य च आन्ध्रप्रदेशस्य कारणेन अभवत्, येन जनाः पूर्वमेव तण्डुलानां संग्रहणं कुर्वन्ति
साकामोटो तेत्सु इत्यनेन अपि उक्तं यत् सः द्वितीयदिने समीपस्थे सुपरमार्केट् इत्यस्मिन् लिपिकं यत् पृष्टवान् तदनुसारं चतुर्थे दिनाङ्के नूतनाः तण्डुलाः आगमिष्यन्ति इति अपेक्षा अस्ति, अतः सः मन्यते यत् तण्डुलस्य अभावः शीघ्रं वा पश्चात् वा निराकृतः भविष्यति।
प्रतिवेदन/प्रतिक्रिया