समाचारं

"२०२४ सप्पोरो चीन महोत्सवः" सफलतया आयोजितः

2024-09-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पीपुल्स डेली ऑनलाइन, टोक्यो, सितम्बर् ३ (अनुमत्या सह) "२०२४ सप्पोरो चीन महोत्सवः" ३१ अगस्ततः १ सितम्बर् पर्यन्तं जापानस्य सप्पोरोनगरस्य किटासान्जो प्लाजा इत्यत्र सफलतया आयोजितः

आयोजनस्य उद्घाटनसमारोहे सप्पोरोनगरे चीनदेशस्य महावाणिज्यदूतः वाङ्ग गेन्हुआ प्रथमं भाषणं कृतवान् सः आयोजनस्य समर्थनं कृत्वा भागं गृहीतवन्तः विविधसंस्थानां जनान् धन्यवादं दत्तवान्, तथा च रङ्गिणः आयोजनस्य विषयवस्तुं परिचयितवान्। जापानदेशे चीनदूतावासस्य आर्थिकव्यापारमन्त्री लुओ जिओमेई, होक्काइडोनगरस्य उपराज्यपालः मोटोटो उरामोटो, सप्पोरोनगरस्य उपमेयरः ताकातोशी माचिदा, जापानदेशे चीनीयउद्यमसङ्घस्य अध्यक्षः वाङ्ग जियाक्सुनः, विदेशस्य उपनिदेशकः ये हाङ्गः च शेन्याङ्ग, होक्काइडो जापान-चीन मैत्री नोबुताका नागाकी, एसोसिएशनस्य अध्यक्षः क्रमशः भाषणं कृतवान् ।

इवेण्ट् साइट्। आयोजकेन प्रदत्तं छायाचित्रम्

द्विदिनात्मकः कार्यक्रमः जनानां परिपूर्णः आसीत् । चीनी-जापानी-कलाकाराः मुक्त-वायु-मञ्चे एर्हु, पिपा, चेओङ्गसाम्-शो, सुलेख-आदि-प्रदर्शितवन्तः, येन बहवः राहगीरान् आकर्षितवन्तः । द्वयोः देशयोः युवानां युद्धकलाप्रदर्शनं, पेङ्गझौ, सिचुआन् इत्यादीनां सिचुआन-ओपेरा-प्रदर्शनं च प्रेक्षकाणां तालीवादनस्य दौरं प्राप्तवान् चीनीयछात्राणां हान्फू-प्रदर्शने अपि अनेके स्थानीयजनाः भागं ग्रहीतुं अनुभवितुं च आकर्षिताः ।

चीनमहोत्सवस्य क्रियाकलापयोः विभिन्नाः स्थानीयाः विदेशीयाः चीनीयसङ्घाः सक्रियरूपेण भागं गृहीतवन्तः, अनेके चीनीयभोजनागाराः च स्वस्य विशेषकौशलं प्रदर्शितवन्तः । पर्यटकाः चीनीयभोजनस्य स्वादनं कृत्वा चीनदेशस्य पारम्परिकसांस्कृतिकप्रदर्शनानि दृष्ट्वा आनन्दं प्राप्नुवन्ति स्म । होक्काइडोनगरे चीनस्य प्रमुखाः विमानसेवाः, चाइना मोबाईलस्य जापानकार्यालयः, टोक्योनगरे चीनपर्यटनकार्यालयः इत्यादयः अपि अस्मिन् कार्यक्रमे उपस्थिताः आसन् ।

उद्घाटनसमारोहे अतिथयः छायाचित्रं गृहीतवन्तः। आयोजकेन प्रदत्तं छायाचित्रम्

जापानी प्रतिनिधिसदनस्य सदस्यः डाइकी मिचिशिता, सीनेट् सदस्यः सौओ सुजुकी, होक्काइडो जापान-चीन मैत्रीसङ्घस्य मानदाध्यक्षः एथेनियम आओकी च उद्घाटनसमारोहे भागं गृहीतवन्तः। जापानदेशे चीनीय-उद्यम-सङ्घस्य केषाञ्चन सदस्य-एककानां प्रमुखाः, ये आयोजनाय दृढं समर्थनं दत्तवन्तः, होक्काइडो-जापान-चीन-मैत्री-सङ्गठनानां, स्थानीय-आर्थिक-संस्थानां, प्रमुख-विदेशीय-चीनी-समुदायस्य च प्रमुखाः अपि उद्घाटन-समारोहे उपस्थिताः आसन्

होक्काइडो शिम्बन्, होक्काइडो सांस्कृतिकदूरदर्शनम् इत्यादीनि स्थानीयमाध्यमानि अस्य आयोजनस्य विषये वृत्तान्तं दत्तवन्तः । "सप्पोरो चीनमहोत्सवः" अद्यावधि त्रिवारं सफलतया आयोजितः अस्ति, तस्य प्रभावः अपि वर्धमानः अस्ति ।

प्रतिवेदन/प्रतिक्रिया