समाचारं

लाओ-संसदीयप्रतिनिधिमण्डलं चीनस्य विकासमार्गस्य प्रशंसा करोति : जनकेन्द्रितं लोकतन्त्रं विधिराज्यं च

2024-09-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पीपुल्स डेली ऑनलाइन इत्यस्य संवाददात्रेण सह हाले एव विशेषसाक्षात्कारे लाओराष्ट्रसभायाः सदस्यः विदेशकार्यसमितेः उपाध्यक्षः च चन्थावोन् हिएनामामोण्डी इत्यनेन सह समाजवादी लोकतान्त्रिकराजनीतेः विकासं प्रवर्धयितुं चीनीयराष्ट्रीयजनकाङ्ग्रेसेन कृता महत्त्वपूर्णा भूमिकायाः ​​प्रशंसा कृता चीनी लक्षणम् । सः अवदत् यत् अन्तर्राष्ट्रीयमञ्चे चीनस्य राष्ट्रियजनकाङ्ग्रेसः अन्तरसंसदीयसङ्घादिषु अन्तर्राष्ट्रीयसङ्गठनेषु सक्रियरूपेण भागं गृह्णाति, विश्वशान्तिविकासाय च महत्त्वपूर्णं योगदानं ददाति।

लाओराष्ट्रीयविधानसदस्यः विदेशकार्यसमितेः उपाध्यक्षः च चन्थाफोन् ज़ियानामामोण्डी इत्यस्य साक्षात्कारः पीपुल्स डेली ऑनलाइन इत्यस्य संवाददात्रेण कृतः। फोटो zhong wenxing, जनानां दैनिक ऑनलाइन द्वारा

ज़ियान् आमा मुण्डी इत्यस्य मतं यत् समग्रप्रक्रियायाः जनप्रजातन्त्रः लोकतन्त्रस्य एकः प्रकारः अस्ति यः चीनस्य राष्ट्रियस्थित्या सह सङ्गतः अस्ति तथा च जनकेन्द्रितविकाससंकल्पनायाः मूर्तरूपं ददाति। "प्रत्येकस्य देशस्य स्वकीयाः सांस्कृतिकपरम्पराः विकासमार्गः च अस्ति। चीनीयप्रजातन्त्रस्य विषये केषाञ्चन जनानां दुर्बोधः चीनस्य राष्ट्रियस्थितेः अवगमनस्य अभावात् उद्भूतः। वस्तुतः चीनीयलक्षणयुक्तः समाजवादीप्रजातन्त्रः जनानां हितात् आरभ्य जनमतं पूर्णतया शृणोति।" .इदं व्यापकतमं सत्यतमं च लोकतन्त्रम्” इति ।

चीनदेशे स्थित्वा प्रतिनिधिमण्डलं शान्क्सीप्रान्तस्य ताइयुआन्-नगरस्य सिङ्हुआलिंग्-वीथिकायां जन-काङ्ग्रेस-प्रतिनिधि-संपर्क-स्थानकस्य भ्रमणं कृत्वा "शान्क्सी-प्रान्तस्य क्रीडाविकासविनियमानाम् (मसौदा)" विषये मतानाम् सुझावानां च परामर्शसभायां भागं गृहीतवान् ज़ियान् आमा मुण्डी इत्यनेन बोधितं यत् चीनदेशे अद्वितीयः लोकतन्त्रः कानूनस्य शासनं च अस्ति, तथा च "तृणमूलविधायकसम्पर्कबिन्दुः" सुनिश्चितं करोति यत् जीवनस्य सर्वेषां वर्गानां जनाः कानूनानां नियमानाञ्च स्थापनायाः अथवा संशोधनात् पूर्वं तृणमूलजनानाम् मतं पूर्णतया अवगन्तुं श्रोतुं च शक्नुवन्ति। "एषः उपायः विधिराज्यस्य निर्माणं प्रवर्तयितुं साहाय्यं करोति इति सः मन्यते यत् विधिराज्यस्य एषः उपायः न केवलं चीनदेशस्य जनानां सेवां कर्तुं शक्नोति, अपितु अन्येषां विकासशीलदेशानां कृते अपि महत्त्वपूर्णः अनुभवः दातुं शक्नोति।

लाओस्-चीन-सम्बन्धानां विषये वदन् क्षियान् अमामोण्डी इत्यस्य मतं यत् द्वयोः देशयोः सुपरिजनाः, सुहृदः, सुसहचराः, उत्तमाः भागिनः च सन्ति, दल-सर्वकार-संसद-आदि-स्तरयोः पक्षद्वयस्य आदान-प्रदानं च अधिकाधिकं समीपं भवति सः चीनदेशस्य लाओस्-देशाय आधारभूतसंरचनानिर्माणं, शिक्षा, चिकित्सासेवा इत्यादिषु क्षेत्रेषु समर्थनं बहु स्वीकृतवान् । क्षियान् अमामोण्डी चीन-लाओस्-रेलमार्गस्य विशेषतया उल्लेखं कृतवान्, यत् एतत् द्वयोः देशयोः संयुक्तरूपेण निर्मितस्य “बेल्ट् एण्ड् रोड्” इत्यस्य महत्त्वपूर्णा उपलब्धिः इति मन्यते "चीन-लाओस-रेलमार्गस्य समाप्तिः उद्घाटनं च न केवलं द्वयोः जनानां मध्ये आदान-प्रदानस्य मालस्य परिवहनस्य च महतीं सुविधां करोति, अपितु लाओस्-देशस्य कृते 'भू-परिवेष्टित-देशात्' 'भूमि-सम्बद्ध-देशे' परिवर्तनस्य परिस्थितयः अपि सृज्यन्ते ', यत् लाओस्-देशस्य क्षेत्रीयसंपर्कस्य एकीकरणे सहायकं भविष्यति।"

क्षियान् अमर मुण्डी इत्यनेन उक्तं यत् चीनस्य सततविकासमार्गः विकासशीलदेशेभ्यः शिक्षितुं योग्यः अस्ति। "चीनदेशेन आर्थिक-सामाजिक-सांस्कृतिक-पर्यावरण-आदि-पक्षेषु समन्वितः विकासः प्राप्तः। विशेषतः स्वच्छ-ऊर्जायाः उपयोगे चीन-देशेन जलवायुपरिवर्तनस्य वैश्विक-प्रतिक्रियायां महत्त्वपूर्णं योगदानं कृतम् अस्ति।

लाओ राष्ट्रियसभासदस्यः विदेशकार्यसमितेः उपाध्यक्षः च चन्थाफोन् ज़ियानामामोण्डी तियानजिन् बन्दरगाहं गतः। फोटो zhong wenxing, जनानां दैनिक ऑनलाइन द्वारा

चीनदेशस्य आमन्त्रणेन ज़ियान् अमामुण्डी इत्यनेन लाओ-संसदीयप्रतिनिधिमण्डलस्य नेतृत्वं कृत्वा अद्यैव चीनदेशं गत्वा राष्ट्रियजनकाङ्ग्रेसस्य अन्तरसंसदीयसङ्घस्य सदस्यतायाः ४० वर्षस्य स्मरणे, विकासशीलदेशेभ्यः संसदसदस्यानां कृते षष्ठे गोष्ठीयां च भागं गृहीतम्।

प्रतिवेदन/प्रतिक्रिया