समाचारं

"मम यौवनं बेलारूसः अस्ति" - लुकाशेन्को इत्यस्य राष्ट्रपतित्वात् पूर्वं रोचकाः कथाः

2024-09-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सन्दर्भसमाचारसंजालेन ३ सितम्बर् दिनाङ्के वृत्तान्तः३० अगस्त दिनाङ्के रूसस्य "कोम्सोमोल्स्काया प्रवदा" इत्यस्य जालपुटे ओलेग् अदामोविच् इत्यनेन लिखितः ""मम युवा बेलारूसः अस्ति" - लुकाशेन्को राष्ट्रपतित्वात् पूर्वं रोचकतथ्यानि संग्रहितवान्" इति शीर्षकेण लेखः प्रकाशितः पूर्णपाठः यथा संकलितः अस्ति ।
३० अगस्तदिनाङ्कः बेलारूसदेशस्य राष्ट्रपतिः अलेक्जेण्डर् लुकाशेन्को इत्यस्य ७०तमः जन्मदिनः अस्ति । कोम्सोमोल्स्काया प्रवदा इत्यस्य जालपुटे तस्य जीवनस्य रोचककथानां समीक्षा कृता ।
लुकाशेन्को विगत ३० वर्षेभ्यः बेलारूसदेशस्य नेतृत्वं कृतवान् अस्ति, सः देशस्य प्रथमः एकमात्रः राष्ट्रपतिः च अस्ति । जनाः तं न्यूनाधिकं प्रायः ३० वर्षाणि यावत् जानन्ति यतोहि राष्ट्रपतित्वेन तस्य कृते मीडिया-प्रकाशात् बहिः स्थातुं कठिनम् आसीत् । परन्तु लुकाशेन्को इत्यस्य जीवनस्य प्रथमचत्वारिंशत् वर्षाणां विषये अल्पं ज्ञायते । अस्य विषये तेन स्वयमेव केचन परिचयाः कृताः ।
दरिद्रबाल्यकालः
लुकाशेन्को स्वमातुः विषये वदन् सर्वदा स्वशिक्षणं स्मरणं करोति स्म यत् "मम माता बाल्ये एव मां शिक्षितुं आरब्धा, राष्ट्रपतित्वानन्तरं च सा मां शिक्षयति स्म । सा सर्वदा वदति स्म, अन्येषां वस्तूनि मा स्पृशन्तु । . एतदपि अस्ति मम जीवनसिद्धान्तः भवतु: सर्वं न्याय्यं भवेत्, परवस्तूनि न स्पृशेत्” इति ।
लुकाशेन्को इत्यस्य जीवनवृत्ते उक्तं यत् सः विटेब्स्क्-प्रदेशस्य ओर्शा-मण्डलस्य कोपेसी-ग्रामे एव प्रौढः अभवत् । एकातेरिना ट्रोफिमोव्ना माता सामूहिककृषिक्षेत्रे दुग्धदासी आसीत् ।
लुकाशेन्कोः स्वस्य दरिद्रस्य बाल्यकालस्य बहुवारं स्मरणं कृतवान् अस्ति । यदा सः प्राथमिकविद्यालयस्य प्रथमश्रेण्यां आसीत् तदा तस्य परिवारः अतीव दरिद्रः आसीत् यत् तस्मै विद्यालयस्य पुटं न क्रेतुं शक्नोति स्म । "यदा अहं प्रथमवारं प्राथमिकविद्यालये प्रविष्टवान् तदा अहं मम पाठ्यपुस्तकानि पृष्ठपुटस्य स्थाने दुपट्टेन विद्यालयं नीतवान्" इति सः अवदत् ।
बेलारूसस्य राष्ट्रपतिः अद्यापि ग्राम्यक्षेत्रे स्वस्य बाल्यकालं स्मरति।
सः स्मरति स्म- "अहं अश्वं पालितवान् आलू च वर्धितवान्... मध्याह्नसमये १२ वादने अत्यन्तं उष्णता आसीत्, तत्र च बहवः गड्फ्लाः मक्षिकाः च आसन्... अहं पशून् वा चरितवान् । एतत् पूर्वं मुक्तचरणं आसीत्, तृणानि च तदा सुष्ठु वर्धते स्म ।
बहुपक्षीय व्यक्तित्व
युवा लुकाशेन्को कक्षायां प्रश्नानाम् उत्तरं दातुं सर्वदा सक्रियरूपेण हस्तं उत्थापयति स्म । परन्तु तस्य स्मरणानुसारं सः तस्मिन् समये उत्तमः छात्रः नासीत् ।
सः अवदत्- "वयं बालकाः प्रायः विद्यालये पीठिकाः पलटितवन्तः... अवकाशसमयः आगत्य एव उपद्रवं कर्तुं आरब्धाः। यदि किमपि घटितं चेत् अहं विद्यालये न अस्मि चेदपि शिक्षकाः सर्वदा मन्यन्ते स्म यत् अहं एव क्लेशं जनयति स्म ... तस्मिन् समये सर्वं अतीव कठोरम् आसीत्।
प्रौढः लुकाशेन्को बहुपक्षीयव्यक्तित्वं धारयति, काव्यलेखमपि च कृतवान् ।
सः स्मरणं कृतवान् - "तदा सर्वेषां इव अहं काव्यं लिखितवान्। अहं मन्ये काव्यं बहु उत्तमं सिद्धं च अस्ति। अहम् अधुना तस्य वर्षस्य काव्यानि अन्विष्यामि। सम्भवतः गृहे कुत्रचित् अस्ति। तस्मात् गृहकार्यस्य पुस्तकम् अद्यापि मम अस्ति।" वर्षे ...अहं काव्यं न लिखामि, मम मनः अन्यैः समस्याभिः परिपूर्णम् अस्ति।”
लुकाशेन्को इत्यस्य श्वश्रूः सह अतीव उत्तमः सम्बन्धः अस्ति । अद्यपर्यन्तं सः स्वगृहं प्रत्यागत्य मातुः श्वश्रूः च समाधौ गच्छति ।
सः स्मरणं करोति स्म यत् "यदि मम श्वश्रूः न स्यात् तर्हि अहं कदापि अध्यक्षा न स्याम्। सा विद्यालयस्य उपप्रधानाध्यापिका आसीत्, मां प्रोत्साहयति स्म, मम कृते कठिनतया अध्ययनार्थं च सर्वं प्रयतते स्म। मम एकः अतीव आसीत् वयं विद्यालये आसन् तदा स्वपुत्र्या सह सुसम्बन्धं कृतवती सा मम कृते सर्वं करोति, सा मम पुनर्जन्ममाता अस्ति।”
सेनायां प्रविशतु
मोगिलेव् शिक्षकमहाविद्यालयात् स्नातकपदवीं प्राप्त्वा लुकाशेन्को सीमारक्षकेषु सेवां कर्तुं निश्चितवान्, परन्तु तस्मिन् समये तस्य विकल्पाः सीमिताः आसन् ।
सः स्मरणं कृतवान् यत् - "तस्मिन् समये सेना केवलं कुशका, दमान्स्कीद्वीप (अर्थात् चीनस्य झेन्बाओ द्वीपः), ब्रेस्ट् च इत्यत्र सीमारक्षासेनासु सेवां कर्तुं त्रयः जनान् नियुक्तवती... अहं अवदम् - 'अहं दमान्स्की गन्तुम् इच्छामि 'मया चिन्तितम् यत् यदि अहं आग्रहं करोमि तर्हि केजीबी (सोवियतराज्यसुरक्षापरिषदः - अस्य जालपुटस्य टिप्पणी) मां तत्र प्रेषयिष्यति, तत्रत्यः सीमारक्षकः केजीबी-सङ्घस्य सम्बद्धः आसीत् इति मम स्मरणम् अस्ति यत् एकः प्रमुखः मां अवदत्। कुत्र गच्छसि दमान्स्कीद्वीपं? ब्रेस्ट् सीमारक्षकं गच्छतु, यत् समीपस्थम् अस्ति।" अहं चिन्तितवान्, ठीकम्, अन्यथा ते मां न स्वीकुर्वन्ति। "
सीमारक्षाबलात् निवृत्तेः पूर्वं लुकाशेन्को पश्चिमसीमारक्षाक्षेत्रस्य राजनैतिककार्यालयस्य प्रशिक्षकरूपेण कार्यं कृतवान्, सार्जन्ट्-पदवीं च प्राप्तवान्
लुकाशेन्को वरिष्ठः आइस हॉकी-उत्साही इति सर्वे जानन्ति । परन्तु उच्चविद्यालये महाविद्यालये च हिमहॉकीक्रीडायाः स्थाने सः फुटबॉलक्रीडां कृतवान् ।
सः स्मरति स्म यत् "अहं फुटबॉलक्रीडां बहु सम्यक् कृतवान् । एकदा क्रीडायाः समये अहं दक्षिणपार्श्वरेखां प्रति धावित्वा यथासाधारणं प्रतिद्वन्द्वस्य लक्ष्यं प्रति कन्दुकं प्रसारितवान्, ततः पतितः । वेगस्य कारणात् मम वामपादः अर्धचन्द्रः आसीत् । द board was injured... अस्याः दुर्भाग्यपूर्णघटनायाः कारणात् अहं आइस हॉकी-क्रीडायाः कृते परिवर्तयामि स्म, मम मेनिस्कसस्य निष्कासनात् मृदुभूमौ उड्डयनं कठिनम् आसीत्, परन्तु अहं क्रीडां विना जीवितुं न शक्तवान्। हॉकीक्रीडां आरभत” इति ।
कृषिप्रबन्धकः
१९८९ तमे वर्षे लुकाशेन्कोः स्वजीवनस्य प्रथमनिर्वाचने भागं गृहीतवान् of the supreme soviet of the soviet union , परन्तु असफलः अभवत् । अन्ततः सः बायलोरूसी सोवियतसमाजवादीगणराज्यस्य सर्वोच्चसोवियतदेशे प्रवेशं कृतवान् ।
तस्मिन् वर्षे सोवियत-बेलारूस्-पत्रिकायाः ​​साक्षात्कारे लुकाशेन्कोः अवदत् यत् - "(विरोधिनः) मम विरुद्धं द्विवारं आपराधिक-प्रकरणम् अपि कृतवन्तः । अवश्यं ते तत् कर्तुं साहसं न कृतवन्तः । मुख्यकारणम् अस्ति यत् अहं जानामि यत् जनाः जागरिताः सन्ति ते न केवलं मम स्वस्य दुःखं प्रसारयितुम् इच्छन्ति, अपितु सर्वं परिवर्तयितुं पुनः आकारं च कर्तुम् इच्छन्ति, अधुना बेलारूसी सोवियतसमाजवादीगणराज्यस्य सर्वोच्चसोवियतस्य जनप्रतिनिधित्वेन अहं जनान् मिलितुं अधिकं सक्रियः अस्मि, प्रत्यक्षतया हॉलमध्ये निर्देशान् ददामि ” इति ।
सोवियतमाध्यमानां लुकाशेन्को इत्यस्य पसन्दस्य कारणं अस्ति यत् तस्य नेतृत्वे राज्यकृषिक्षेत्राणां उत्पादनं महतीं वर्धितम् अस्ति तथा च सः कदापि संख्यां न फूत्कृतवान् लुकाशेन्को स्मरणं कृतवान् यत् सः स्वस्य अनुभवं साझां कर्तुं मास्कोनगरं आमन्त्रितः आसीत् ।
"सोवियतसङ्घस्य प्रथमाः नव कृषकाः मम कारणेन एव अभवन् । ते प्रथमाः निजीकृषकाः आसन् । ​​अहं तेभ्यः भूमिं दत्तवान् । मिखाइल गोर्बाचेवः तदर्थं मां प्रशंसितवान्, अहं च अद्यापि प्रेमी आसीत् । स्नोटी वयस्कः" इति सः स्मरति
लुकाशेन्को एकदा बेलारूस-संसदस्य भ्रष्टाचार-विरोधी-समितेः प्रमुखः आसीत् । १९९३ तमे वर्षे डिसेम्बरमासे तस्य मुख्यक्षणः आसीत् । तस्मिन् समये सः एकस्मिन् लाइव-टीवी-कार्यक्रमे संसदस्य मञ्चे स्थित्वा राज्यस्य सम्पत्तिषु अनादरपूर्वकं गबनं कृतवन्तः इति अधिकारिणां निन्दां कृतवान् । तस्य आरोपानाम् पुष्टिः अभियोजककार्यालयस्य, पुलिसस्य, केजीबी-संस्थायाः च दस्तावेजैः अभवत् । तस्मिन् समये एकः काण्डः प्रभावशाली अस्ति यत् तत्कालीनः बेलारूस-राज्यस्य प्रमुखः स्तानिस्लाव-शुश्केविच् सार्वजनिकनखानां पेटीम् अदत्तं स्वस्य विला-नगरं प्रति नीतवान् घटनायाः किण्वनस्य अनन्तरं अन्ततः शुश्केविच् इत्यादयः सत्ताधारिणः जनाः पदं त्यक्तवन्तः, बेलारूस्-देशे प्रथमं राष्ट्रपतिनिर्वाचनं च अभवत् ।
आर्थिकसंकटस्य परिस्थितौ बेलारूसीजनाः देशस्य नियन्त्रणार्थं "दृढहस्तः" अपेक्षन्ते । लुकाशेन्को अधिकारिणां आलोचनां कृत्वा, सशक्तः आर्थिकप्रबन्धकः इति प्रतिष्ठां च दत्त्वा मतदातानां कृते आह्वानं कृतवान् ।
१९९४ तमे वर्षे बेलारूस-राष्ट्रपतिनिर्वाचने प्रथमचरणस्य मतदानस्य मध्ये लुकाशेन्को ४४.८%, प्रधानमन्त्री क्बिच् १७.३%, शुश्केविच् १०% तः न्यूनं च प्राप्तवान् द्वितीयपक्षे लुकाशेन्को ८०.३% मतं प्राप्तवान् ।
लुकाशेन्को इत्यस्य प्रचारस्य नारा अस्ति "वामे दक्षिणे वा न तिष्ठन्तु, अपितु जनानां सह तिष्ठन्तु" इति । एतेन तस्य राजनैतिकशिबिराणां स्वातन्त्र्यस्य उपरि बलं दत्तं, समाजस्य गुटवादस्य क्लान्तता च प्रतिबिम्बिता । लुकाशेन्को बुद्धिजीविनः अधिकारिणां वा न, अपितु सोवियतसङ्घस्य पतनेन निराशाः जनाः अवलम्बन्ते ।
वैसे, लुकाशेन्को राष्ट्रपतिपदं स्वीकृत्य पूर्वं "गोरोडेट्स्"-कृषिक्षेत्रस्य प्रबन्धकरूपेण कार्यं कृतवान् । (संकलित/लिउ याङ्ग) २.
लुकाशेन्को (सिन्हुआ न्यूज एजेन्सी) २.
प्रतिवेदन/प्रतिक्रिया