समाचारं

जापानस्य बैंकस्य राज्यपालः पुनः अवदत् यत् आर्थिकवातावरणं शिथिलं वर्तते, व्याजदराणि अपि वर्धयितुं शक्नुवन्ति

2024-09-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जापानस्य बैंकस्य गवर्नर् काजुओ उएडा इत्यनेन एकस्मिन् दस्तावेजे पुनः उक्तं यत् यदि आर्थिकमूल्यानां आँकडानां अपेक्षायाः अनुरूपं भवति तर्हि केन्द्रीयबैङ्कः व्याजदराणि निरन्तरं वर्धयिष्यति।

ब्लूमबर्ग् इत्यस्य नवीनतमप्रतिवेदनानुसारं काजुओ उएडा इत्यनेन मंगलवासरे दस्तावेजाः प्रदत्ताः यत् तेन बैंक आफ् जापानस्य जुलैमासस्य नीतिनिर्णयस्य व्याख्यानं सर्वकारस्य आर्थिकवित्तनीतिसमूहस्य समक्षं कृतम्, यस्य अध्यक्षता प्रधानमन्त्री फुमियो किशिदा करोति।

उएडा काजुओ इत्यनेन व्याजदराणां वर्धनविषये स्वस्य वृत्तिः अपरिवर्तिता इति वार्ता प्रकाशितस्य अनन्तरं अमेरिकीडॉलरस्य विरुद्धं जापानी येन् इत्यस्य विनिमयदरः अल्पकालीनरूपेण वर्धितः अधुना १४६.१३ येन् इत्यस्य परिधितः अस्ति

दस्तावेजे दर्शयति यत् उएडा काजुओ इत्यनेन उक्तं यत् यतः वास्तविकव्याजदरः अद्यापि महत्त्वपूर्णतया नकारात्मकः अस्ति, तस्मात् जुलैमासे व्याजदराणि वर्धयित्वा अपि आर्थिकवातावरणं शिथिलं भविष्यति।

जुलैमासस्य अन्ते जापानस्य बैंकेन युगपत् व्याजदरे वृद्धिः, तुलनपत्रस्य न्यूनीकरणं च घोषितं, अपेक्षितापेक्षया १५ आधारबिन्दुभ्यः अधिकं व्याजदराणि वर्धितानि, प्रतित्रिमासिकं ४०० अरब येन् इत्येव बन्धकक्रयणं न्यूनीकृतम् नवीनतमदस्तावेजानां अनुसारं केन्द्रीयबैङ्केन जुलैमासे व्याजदराणि वर्धयितुं निर्णयः कृतः यतः अर्थव्यवस्था मूल्यप्रवृत्तयः च केन्द्रीयबैङ्कस्य अपेक्षायाः अनुरूपाः आसन् तथा च मूल्येषु ऊर्ध्वगामिनि जोखिमाः आसन्

एतस्य अप्रत्याशितस्य "हॉकी"-चरणस्य अनन्तरं अधिकांश-विपण्याः अपेक्षां कुर्वन्ति यत् जापान-बैङ्कस्य कृते वर्षस्य अन्तः व्याजदराणि वर्धयितुं अद्यापि स्थानं भविष्यति ।

जेपी मॉर्गन चेस् इत्यस्य मतं यत् अक्टोबर्-मासस्य महङ्गानि प्रतिवेदनं महत्त्वपूर्णम् अस्ति यतोहि तस्मिन् मासे बहवः सेवामूल्यानि संशोधितानि भविष्यन्ति । यदि सेवामूल्यानि अपेक्षितरूपेण वर्धन्ते तर्हि तत् जापानस्य बैंकं डिसेम्बरमासे मौद्रिकनीतिं अधिकं कठिनं कर्तुं प्रेरयितुं शक्नोति।

गतमासस्य मध्यभागे काङ्ग्रेसस्य सुनवायीयां काजुओ उएडा इत्यनेन संकेतः दत्तः यत् केन्द्रीयबैङ्कः त्वरितरूपेण व्याजदराणि वर्धयितुं योजनां न कृतवान्, परन्तु महङ्गानि दृष्टिकोणे अस्थिरवित्तीयबाजारानां प्रभावे निकटतया ध्यानं दास्यति। परन्तु यदि आर्थिकनिश्चयः वर्धते तर्हि जापानस्य बैंकः मौद्रिकशिथिलीकरणनीतेः समायोजनस्य विषये स्वस्य स्थितिं न परिवर्तयिष्यति।

येनस्य अवमूल्यनेन प्रभावितः टोक्यो-नगरस्य सीपीआई अगस्तमासे स्वस्य वृद्धिं त्वरितवान्, यत्र वर्षे वर्षे २.६% वृद्धिः अभवत्, यत् पूर्वमूल्येन २.२% इत्यस्मात् महत्त्वपूर्णं वृद्धिः अभवत् कोर-सीपीआई (ताजा खाद्यं ऊर्जां च विहाय) वर्धिता वर्षे वर्षे १.६% इत्येव अपेक्षितं १.४% पूर्वमूल्यं च अतिक्रम्य । जेपी मॉर्गन चेस् इत्यस्य अपेक्षा अस्ति यत् अल्पकालीनरूपेण वस्तुमूल्यानि महङ्गानि मुख्यचालकाः एव तिष्ठन्ति, वेतनदबावः च सेवामूल्यानि अधिकं धक्कायितुं शक्नुवन्ति।