समाचारं

ब्रिलियन्स चाइना इत्यस्य पूर्वनिदेशकाः त्रयः स्टॉक एक्स्चेन्ज् इत्यनेन वित्तीयसहायतायाः कारणात् भर्त्सिताः येन कम्पनीयाः हानिः अभवत्

2024-09-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यतने, द स्टॉक एक्सचेंज आफ् हाङ्गकाङ्ग लिमिटेड (अतः स्टॉक एक्सचेंज इति उच्यते) इत्यस्य आधिकारिकजालस्थलस्य अनुसारं, स्टॉक एक्सचेंजेन ब्रिलियंस चाइना ऑटोमोटिव होल्डिङ्ग्स् कम्पनी लिमिटेड (01114.hk, अतः परं उल्लिखितं) विरुद्धं अनुशासनात्मकानि कार्याणि जारीकृतानि brilliance china) तथा त्रयः पूर्वनिदेशकाः कम्पनीयाः पूर्वकार्यकारीनिदेशकं मा नीना तथा पूर्वकार्यकारीनिदेशकं sun baowei इत्यस्मै असमयवक्तव्यं निन्दां च कुर्वन्ति;

चित्र स्रोतः : तेजस्वी चीन घोषणा

घोषणायाः अनुसारं निदेशकस्य अनुपयुक्ततायाः वक्तव्यस्य अर्थः अस्ति यत् स्टॉक एक्सचेंजस्य मतं यत् मा नीना तथा यान बिंगझे कम्पनीयाः अथवा तस्याः कस्यापि सहायककम्पन्योः निदेशकस्य वा वरिष्ठप्रबन्धनपदस्य रूपेण सेवां कर्तुं उपयुक्ताः न सन्ति तथा च निवेशकानां हितस्य अर्थः अस्ति यत् स्टॉक एक्स्चेंजः मन्यते यत् यदि सन बाओवेई कम्पनीयाः संचालकमण्डले निदेशकः एव तिष्ठति तर्हि निवेशकानां अधिकारानां हितस्य च हानिः भविष्यति।

स्टॉक एक्स्चेन्ज इत्यनेन उक्तं यत् २०१९ तः २०२१ पर्यन्तं ब्रिलियंस चाइना इत्यस्य पूर्णस्वामित्वयुक्तानां सहायककम्पनीनां (शेन्याङ्ग जिन्बेई ऑटोमोटिव् इण्डस्ट्री होल्डिङ्ग्स् कम्पनी लिमिटेड्, अतः परं जिन्बेई ऑटोमोटिव् कण्ट्रोल् इति उच्यते) ब्रिलियन्स् समूहे (अर्थात् ब्रिलियंस आटोमोटिव् इति) प्रभावः अभवत् group holdings co., ltd.) सम्झौतेः अन्तर्गतं brilliance group तथा अन्यसंस्थानां लाभाय brilliance group इत्यस्मै वित्तीयसहायतां प्रदत्ता आसीत् प्रासंगिकवित्तीयसहायतायाः कुलराशिः 53.4 अरब युआन् अतिक्रान्तवती।

एतेषु अन्तर्भवन्ति: जिनबेई ऑटोमोटिव कण्ट्रोल् इत्यनेन २०२० तमे वर्षे ब्रिलियंस ग्रुप् इत्यस्य बैंकवित्तपोषणार्थं प्रायः ५.९ अरब युआन् इत्यस्य गारण्टी प्रदत्ता; 2019 तः 2020 पर्यन्तं कम्पनी (सामूहिकरूपेण dalian huaxia group इति उच्यते) dalian huaxia group इत्यस्य सहायककम्पनीद्वारा जारीकृतानां बैंकस्वीकृतिनोटानां कृते निक्षेपप्रतिज्ञां प्रदत्तवती, यत् 4 अरब युआन् (निक्षेपप्रतिज्ञा) अधिकं भवति स्म; 2019 तः 2021 पर्यन्तं dalian huaxia group तथा shenyang brilliance automobile co., ltd तेजस्वी समूह।

स्टॉक एक्स्चेन्जस्य मतं यत् ब्रिलियंस ग्रुप् इत्यस्मिन् सम्बन्धितनिदेशकाः वरिष्ठप्रबन्धनपदानि धारयन्ति .किन्तु संचालकमण्डलाय कोऽपि प्रासंगिकः आर्थिकसहायता न निवेदिता । उपर्युक्तवित्तीयसहायतायाः कारणेन ब्रिलियन्स चाइना तस्य सहायककम्पनीनां च गारण्टीकारणात् प्रायः १.९ अरब युआन् हानिप्रावधानं कृतम्, तथा च निक्षेपप्रतिज्ञायाः पूंजीव्यवहारस्य च कारणेन क्रमशः प्रायः ४ अरब युआन् २.४ अरब युआन् च हानिः अभवत्

प्रदर्शनस्य दृष्ट्या अस्मिन् वर्षे प्रथमार्धे ब्रिलियंस चीनस्य कुलराजस्वं प्रायः ५१८ मिलियन युआन् आसीत्, यत् वर्षे वर्षे २.०१% वृद्धिः अभवत् वर्षे ६०.६५% न्यूनता अभवत् । वित्तीयप्रतिवेदनात् न्याय्यं चेत्, ब्रिलियंस चाइना इत्यस्य मुख्यलाभः तस्य सहकारिणीकम्पनी बीएमडब्ल्यू ब्रिलियंस ऑटोमोटिव् कम्पनी लि. वित्तीयप्रतिवेदने दर्शितं यत् २०२४ तमस्य वर्षस्य प्रथमार्धे सम्बद्धा कम्पनी ब्रिलियन्स चाइना इत्यस्मै २.७३४ अरब युआन् इत्यस्य प्रदर्शनं आनयत् ।

चित्र स्रोतः : तेजस्वी चीन घोषणा

नवम्बर् २०२० तमे वर्षे दिवालियापनपुनर्गठनं स्वीकुर्वितुं निर्णयः प्राप्तः ततः परं ब्रिलियंससमूहस्य पुनर्गठनं वर्षत्रयाधिकं यावत् अस्ति । पूर्वं प्रकटितसूचनानुसारं ब्रिलियन्स् ग्रुप् इत्यस्य पुनर्गठनयोजना अद्यापि न सम्पन्नम्। अधुना एव २०२४ तमस्य वर्षस्य मार्चमासस्य १५ दिनाङ्के ब्रिलियंस-चाइना-संस्थायाः घोषणा अभवत् यत् ब्रिलायन्स-समूहस्य इक्विटी-इत्यस्य १००% भागः शेन्याङ्ग-आटोमोबाइल-इत्यस्मै (अर्थात् शेन्याङ्ग-आटोमोबाइल-कम्पनी, लिमिटेड्) स्थानान्तरितः अस्ति, परिवर्तनस्य कृते प्रासंगिकः औद्योगिक-व्यापारिक-पञ्जीकरणं च सम्पन्नम् अस्ति

सशर्तनिवेशसम्झौतेः समाप्तेः अनन्तरं ब्रिलियंससमूहः शेन्याङ्ग-आटोमोबाइलस्य पूर्णस्वामित्वयुक्तः सहायकः अभवत् शेनयांग नगरपालिकायाः ​​जनसर्वकारस्य); शेन्याङ्ग ऑटोमोबाइल ब्रिलियंस चीनस्य प्रमुखः भागधारकः सम्बद्धः व्यक्तिः च अभवत् ।

"दैनिक आर्थिकसमाचारः" इति संवाददातुः प्रेससमयपर्यन्तं ब्रिलियन्स चाइना न्यूजस्य शेयरमूल्यं प्रतिशेयरं ३.३२० हाङ्गकाङ्ग डॉलर आसीत्, १.१९०% न्यूनता, हाङ्गकाङ्गस्य शेयरबजारमूल्यं च १६.७५ अरब हाङ्गकाङ्ग डॉलर आसीत्